Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bad behaviour, good behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8489
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aurva uvāca / (1.1) Par.?
devagobrāhmaṇān siddhavṛddhācāryāṃstathārcayet / (1.2) Par.?
dvikālaṃ ca nametsaṃdhyām agnīnupacarettathā // (1.3) Par.?
sadānupahate vastre praśastāśca tathauṣadhīḥ / (2.1) Par.?
gāruḍāni ca ratnāni bibhṛyātprayato naraḥ // (2.2) Par.?
prasnigdhāmalakeśaśca sugandhaścāruveṣadhṛk / (3.1) Par.?
sitāḥ sumanaso hṛdyā bibhṛyācca naraḥ sadā // (3.2) Par.?
kiṃcitparasvaṃ na harennālpamapyapriyaṃ vadet / (4.1) Par.?
priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet // (4.2) Par.?
nānyastriyaṃ tathā vairaṃ rocayetpuruṣeśvara / (5.1) Par.?
na duṣṭayānamārohet kūlacchāyāṃ na saṃśrayet // (5.2) Par.?
vidviṣṭapatitonmattabahuvairādikīṭakaiḥ / (6.1) Par.?
bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha // (6.2) Par.?
tathātivyayaśīlaiśca parivādarataiḥ śaṭhaiḥ / (7.1) Par.?
budho maitrīṃ na kurvīta naikaḥ panthānamāśrayet // (7.2) Par.?
nāvagāhejjalaughasya vegamagre nareśvara / (8.1) Par.?
pradīptaṃ veśma na viśennārohecchikharaṃ taroḥ // (8.2) Par.?
na kuryāddantasaṃgharṣaṃ na kuṣṇīyācca nāsikām / (9.1) Par.?
nāsaṃvṛtamukho jṛmbhecchvāsakāsau ca varjayet // (9.2) Par.?
noccairhaset saśabdaṃ ca na muñcetpavanaṃ budhaḥ / (10.1) Par.?
nakhānna khādayecchindyānna tṛṇaṃ na mahīṃ likhet // (10.2) Par.?
na śmaśru bhakṣayelloṣṭaṃ na mṛdnīyādvicakṣaṇaḥ / (11.1) Par.?
jyotīṃṣyamedhyaḥ śastāni nābhivīkṣeta ca prabho // (11.2) Par.?
nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye / (12.1) Par.?
na huṃkuryācchavaṃ caiva śavagandho hi somajaḥ // (12.2) Par.?
catuṣpathaṃ caityataruṃ śmaśānopavanāni ca / (13.1) Par.?
duṣṭastrīsaṃnikarṣaṃ ca varjayenniśi sarvadā // (13.2) Par.?
pūjyadevadvijajyotiśchāyāṃ nātikramedbudhaḥ / (14.1) Par.?
naikaḥ śūnyāṭavīṃ gacchenna ca śūnyagṛhe vaset // (14.2) Par.?
keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃstathā / (15.1) Par.?
snānārdradharaṇīṃ caiva dūrataḥ parivarjayet // (15.2) Par.?
nānāryānāśrayet kāṃścinna jihmaṃ rocayedbudhaḥ / (16.1) Par.?
upasarpeta na vyālāṃściraṃ tiṣṭhenna cotthitaḥ // (16.2) Par.?
atīva jāgarasvapne tadvatsthānāsane budhaḥ / (17.1) Par.?
na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara // (17.2) Par.?
daṃṣṭriṇaḥ śṛṅgiṇaścaiva prājño dūreṇa varjayet / (18.1) Par.?
avaśyāyaṃ ca rājendra puro vātātapau tathā // (18.2) Par.?
na snāyānna svapennagno na caivopaspṛśedbudhaḥ / (19.1) Par.?
muktakacchaśca nācāmeddevādyarcāṃ ca varjayet // (19.2) Par.?
homadevārcanādyāsu kriyāsvācamane tathā / (20.1) Par.?
naikavastraḥ pravarteta dvijavācanake jape // (20.2) Par.?
nāsamañjasaśīlaistu sahāsīta kadācana / (21.1) Par.?
sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate // (21.2) Par.?
virodhaṃ nottamairgacchennādhamaiś ca sadā budhaḥ / (22.1) Par.?
vivāhaśca vivādaśca tulyaśīlairnṛpeṣyate // (22.2) Par.?
nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet / (23.1) Par.?
apyalpahāniḥ soḍhavyā vaireṇārthāgamaṃ tyajet // (23.2) Par.?
snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā / (24.1) Par.?
na ca nirdhūnayet keśānnācāmeccaiva cotthitaḥ // (24.2) Par.?
pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet / (25.1) Par.?
vīrāsanaṃ guroragre bhajeta vinayānvitaḥ // (25.2) Par.?
apasavyaṃ na gacchecca devāgāracatuṣpathān / (26.1) Par.?
māṅgalyapūjyāṃśca tato viparītānna dakṣiṇam // (26.2) Par.?
somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham / (27.1) Par.?
kuryāt ṣṭhīvanaviṇmūtrasamutsargaṃ ca paṇḍitaḥ // (27.2) Par.?
tiṣṭhanna mūtrayettadvatpanthānaṃ nāvamūtrayet / (28.1) Par.?
śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet // (28.2) Par.?
śleṣmasiṃhānakotsargo nānnakāle praśasyate / (29.1) Par.?
balimaṅgalajapyādau na home na mahājane // (29.2) Par.?
yoṣito nāvamanyeta na cāsāṃ viśvasedbudhaḥ / (30.1) Par.?
na caiverṣyurbhavet tāsu nādhikuryātkadācana // (30.2) Par.?
maṅgalyapuṣparatnājyapūjyān anabhivādya ca / (31.1) Par.?
na niṣkramedgṛhātprājñaḥ sadācāraparo nṛpaḥ // (31.2) Par.?
catuṣpathānnamaskuryāt kāle homaparo bhavet / (32.1) Par.?
dīnānabhyuddharetsādhūnupāsīta bahuśrutān // (32.2) Par.?
devarṣipūjakaḥ samyakpitṛpiṇḍodakapradaḥ / (33.1) Par.?
satkartā cātithīnāṃ yaḥ sa lokānuttamānvrajet // (33.2) Par.?
hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate / (34.1) Par.?
sa yāti lokānāhlādahetubhūtānnṛpākṣayān // (34.2) Par.?
dhīmānhrīmānkṣamāyukta āstiko vinayānvitaḥ / (35.1) Par.?
vidyābhijanavṛddhānāṃ yāti lokānanuttamān // (35.2) Par.?
akālagarjitādau tu parvasvāśaucakādiṣu / (36.1) Par.?
anadhyāyaṃ budhaḥ kuryāduparāgādike tathā // (36.2) Par.?
śamaṃ nayati yaḥ kruddhānsarvabandhuramatsarī / (37.1) Par.?
bhītāśvāsanakṛt sādhuḥ svargastasyālpakaṃ phalam // (37.2) Par.?
varṣātapādike chattrī daṇḍī rātryaṭavīṣu ca / (38.1) Par.?
śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet // (38.2) Par.?
nordhvaṃ na tiryagdūraṃ vā nirīkṣanparyaṭedbudhaḥ / (39.1) Par.?
yugamātraṃ mahīpṛṣṭhaṃ naro gacchedvilokayan // (39.2) Par.?
doṣahetūnaśeṣāṃśca vaśyātmā yo nirasyati / (40.1) Par.?
tasya dharmārthakāmānāṃ hānirnālpāpi jāyate // (40.2) Par.?
pāpe 'pyapāpaḥ puruṣe 'pyabhidhatte priyāṇi yaḥ / (41.1) Par.?
maitrīdravāntaḥkaraṇastasya muktiḥ kare sthitā // (41.2) Par.?
ye kāmakrodhalobhānāṃ vītarāgā na gocare / (42.1) Par.?
sadācārasthitāsteṣām anubhāvairdhṛtā mahī // (42.2) Par.?
tasmātsatyaṃ vadetprājño yatparaprītikāraṇam / (43.1) Par.?
satyaṃ yatparaduḥkhāya tatra maunaparo bhavet // (43.2) Par.?
priyamuktaṃ hitaṃ naitaditi matvā na tadvadet / (44.1) Par.?
śreyastatra hitaṃ vākyaṃ yadyapyatyantamapriyam // (44.2) Par.?
prāṇināmupakārāya yadeveha paratra ca / (45.1) Par.?
karmaṇā manasā vācā tadeva matimānbhajet // (45.2) Par.?
Duration=0.17987704277039 secs.