Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8490
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aurva uvāca / (1.1) Par.?
sacailasya pituḥ snānaṃ jāte putre vidhīyate / (1.2) Par.?
jātakarma tathā kuryācchrāddham abhyudaye ca yat // (1.3) Par.?
yugmān devāṃśca pitryāṃśca samyaksavyakramāddvijān / (2.1) Par.?
pūjayedbhojayeccaiva tanmanā nānyamānasaḥ // (2.2) Par.?
dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi vā / (3.1) Par.?
devatīrthena vai piṇḍāndadyātkāyena vā nṛpa // (3.2) Par.?
nāndīmukhaḥ pitṛgaṇastena śrāddhena pārthiva / (4.1) Par.?
prīyate tattu kartavyaṃ puruṣaiḥ sarvavṛddhiṣu // (4.2) Par.?
kanyāputravivāheṣu praveśe navaveśmanaḥ / (5.1) Par.?
nāmakarmaṇi bālānāṃ cūḍākarmādike tathā // (5.2) Par.?
sīmantonnayane caiva putrādimukhadarśane / (6.1) Par.?
nāndīmukhaṃ pitṛgaṇaṃ pūjayetprayato gṛhī // (6.2) Par.?
pitṛpūjākramaḥ prokto vṛddhāveṣa samāsataḥ / (7.1) Par.?
śrūyatāmavanīpāla pretakarmakriyāvidhiḥ // (7.2) Par.?
pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam / (8.1) Par.?
dagdhvā grāmādbahiḥ snātvā sacailāḥ salilāśaye // (8.2) Par.?
yatra tatra sthitāyaitadamukāyeti vādinaḥ / (9.1) Par.?
dakṣiṇābhimukhā dadyurbāndhavāḥ salilāñjalim // (9.2) Par.?
praviṣṭāśca samaṃ gobhirgrāmaṃ nakṣatradarśane / (10.1) Par.?
kaṭadharmāṃstataḥ kuryurbhūmau prastaraśāyinaḥ // (10.2) Par.?
dātavyo 'nudinaṃ piṇḍaḥ pretāya bhuvi pārthiva / (11.1) Par.?
divā ca bhaktaṃ bhoktavyamamāṃsaṃ manujarṣabha // (11.2) Par.?
dināni tāni cecchātaḥ kartavyaṃ viprabhojanam / (12.1) Par.?
pretastṛptiṃ tathā yāti bandhuvargeṇa bhuñjatā // (12.2) Par.?
prathame 'hni tṛtīye ca saptame navame tathā / (13.1) Par.?
vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāttilodakam // (13.2) Par.?
caturthe 'hni ca kartavyaṃ bhasmāsthicayanaṃ nṛpa / (14.1) Par.?
tadūrdhvamaṅgasparśaśca sapiṇḍānāmapīṣyate // (14.2) Par.?
yogyāḥ sarvakriyāṇāṃ tu samānasalilāstathā / (15.1) Par.?
anulepanapuṣpādibhogādanyatra pārthiva // (15.2) Par.?
śayyāsanopabhogaśca sapiṇḍānāmapīṣyate / (16.1) Par.?
bhasmāsthicayanādūrdhvaṃ saṃyogo na tu yoṣitām // (16.2) Par.?
bāle deśāntarasthe ca patite ca munau mṛte / (17.1) Par.?
sadyaḥ śaucaṃ tathecchāto jalāgnyudbandhanādiṣu // (17.2) Par.?
mṛtabandhordaśāhāni kulasyānnaṃ na bhujyate / (18.1) Par.?
dānaṃ pratigraho yajñaḥ svādhyāyaśca nivartate // (18.2) Par.?
viprasyaitaddvādaśāhaṃ rājanyasyāpyaśaucakam / (19.1) Par.?
ardhamāsaṃ tu vaiśyasya māsaṃ śūdrasya śuddhaye // (19.2) Par.?
ayujo bhojayetkāmaṃ dvijānādye tato dine / (20.1) Par.?
dadyāddarbheṣu piṇḍaṃ ca pretāyocchiṣṭasaṃnidhau // (20.2) Par.?
vāryāyudhapratodāstu daṇḍaśca dvijabhojanāt / (21.1) Par.?
spraṣṭavyo 'nantaraṃ varṇaiḥ śudhyeraṃste tataḥ kramāt // (21.2) Par.?
tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ / (22.1) Par.?
tānkurvīta pumāñjīvennijadharmārjanaistathā // (22.2) Par.?
mṛte 'hani ca kartavyamekoddiṣṭamataḥ param / (23.1) Par.?
āhvānādikriyā daivaniyogarahitaṃ hi tat // (23.2) Par.?
eko 'rghyastatra dātavyastathaivaikaṃ pavitrakam / (24.1) Par.?
pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu // (24.2) Par.?
praśnaśca tatrābhiratiryajamānadvijanmanām / (25.1) Par.?
akṣayyamamukasyeti vaktavyaṃ viratau tathā // (25.2) Par.?
ekoddiṣṭamayo dharma ittham āvatsarāt smṛtaḥ / (26.1) Par.?
sapiṇḍīkaraṇaṃ tasminkāle rājendra tacchṛṇu // (26.2) Par.?
ekoddiṣṭavidhānena kāryaṃ tadapi pārthiva / (27.1) Par.?
tilagandhodakairyuktaṃ tatra pātracatuṣṭayam // (27.2) Par.?
pātraṃ pretasya tatraikaṃ paitraṃ pātratrayaṃ tathā / (28.1) Par.?
secayetpitṛpātreṣu pretapātraṃ nṛpa triṣu // (28.2) Par.?
tataḥ pitṛtvamāpanne tasminprete mahīpate / (29.1) Par.?
śrāddhadharmairaśeṣaistu tatpūrvānarcayet pitṝn // (29.2) Par.?
putraḥ pautraḥ prapautro vā bandhurvā bhrātṛsaṃtatiḥ / (30.1) Par.?
sapiṇḍasaṃtatirvāpi kriyārho nṛpa jāyate // (30.2) Par.?
teṣāmabhāve sarveṣāṃ samānodakasaṃtatiḥ / (31.1) Par.?
mātṛpakṣasya piṇḍena sambaddhā ye jalena vā // (31.2) Par.?
kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyā nṛpa / (32.1) Par.?
saṃghātāntargatairvāpi kāryāḥ pretasya yāḥ kriyāḥ / (32.2) Par.?
utsannabandhurikthānāṃ kārayedavanīpatiḥ // (32.3) Par.?
pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ / (33.1) Par.?
triḥprakārāḥ kriyā hyetāstāsāṃ bhedaṃ śṛṇuṣva me // (33.2) Par.?
ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ / (34.1) Par.?
tāḥ pūrvā madhyamā māsi māsyekoddiṣṭasaṃjñitāḥ // (34.2) Par.?
prete pitṛtvamāpanne sapiṇḍīkaraṇādanu / (35.1) Par.?
kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ // (35.2) Par.?
pitṛmātṛsapiṇḍaistu samānasalilaistathā / (36.1) Par.?
tatsaṃghātagataiścaiva rājñā vā dhanahāriṇā // (36.2) Par.?
pūrvāḥ kriyāstu kartavyāḥ putrādyaireva cottarāḥ / (37.1) Par.?
dauhitrairvā naraśreṣṭha kāryāstattanayaistathā // (37.2) Par.?
mṛtāhani ca kartavyāḥ strīṇāmapyuttarāḥ kriyāḥ / (38.1) Par.?
pratisaṃvatsaraṃ rājannekoddiṣṭavidhānataḥ // (38.2) Par.?
tasmāduttarasaṃjñā yāḥ kriyāstāḥ śṛṇu pārthiva / (39.1) Par.?
yadā yadā ca kartavyā vidhinā yena cānagha // (39.2) Par.?
Duration=0.28928399085999 secs.