Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): praise of Viṣṇu (namas), war and rivalry of Devas and Asuras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8494
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
ityāha bhagavānaurvaḥ sagarāya mahātmane / (1.2) Par.?
sadācārānpurā samyaṅmaitreya paripṛcchate // (1.3) Par.?
mayāpyetadaśeṣeṇa kathitaṃ bhavato dvija / (2.1) Par.?
samullaṅghya sadācāraṃ kaścinnāpnoti śobhanam // (2.2) Par.?
maitreya uvāca / (3.1) Par.?
ṣaṇḍāpaviddhapramukhā viditā bhagavanmayā / (3.2) Par.?
udakyādyāśca ye sarve nagnamicchāmi veditum // (3.3) Par.?
ko nagnaḥ kiṃsamācāro nagnasaṃjñāṃ naro labhet / (4.1) Par.?
nagnasvarūpamicchāmi yathāvatkathitaṃ tvayā // (4.2) Par.?
parāśara uvāca / (5.1) Par.?
ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtirdvija / (5.2) Par.?
etāmujhati yo mohātsa nagnaḥ pātakī smṛtaḥ // (5.3) Par.?
trayī samastavarṇānāṃ dvija saṃvaraṇaṃ yataḥ / (6.1) Par.?
nagno bhavatyujhitāyāmatastasyāmasaṃśayam // (6.2) Par.?
idaṃ ca śrūyatāmanyadbhīṣmāya sumahātmane / (7.1) Par.?
kathayāmāsa dharmajño vasiṣṭho 'smatpitāmahaḥ // (7.2) Par.?
mayāpi tasya gadataḥ śrutametanmahātmanaḥ / (8.1) Par.?
nagnasaṃbandhi maitreya yatpṛṣṭo 'hamiha tvayā // (8.2) Par.?
devāsuramabhūdyuddhaṃ divyamabdaṃ purā dvija / (9.1) Par.?
tasminparājitā devā daityairhrādapurogamaiḥ // (9.2) Par.?
kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ / (10.1) Par.?
viṣṇorārādhanārthāya jaguścemaṃ stavaṃ tadā // (10.2) Par.?
devā ūcuḥ / (11.1) Par.?
ārādhanāya lokānāṃ viṣṇorīśasya yāṃ giram / (11.2) Par.?
vakṣyāmo bhagavānādyastayā viṣṇuḥ prasīdatu // (11.3) Par.?
yato bhūtānyaśeṣāṇi prasūtāni mahātmanaḥ / (12.1) Par.?
yasmiṃśca layameṣyanti kastaṃ saṃstotumīśvaraḥ // (12.2) Par.?
tathāpyarātividhvaṃsadhvastavīryā bhavārthinaḥ / (13.1) Par.?
tvāṃ stoṣyāmastavoktīnāṃ yāthārthyaṃ naiva gocare // (13.2) Par.?
tvamurvī salilaṃ vahnirvāyurākāśameva ca / (14.1) Par.?
samastamantaḥkaraṇaṃ pradhānaṃ tatparaḥ pumān // (14.2) Par.?
ekaṃ tavaitadbhūtātmanmūrtāmūrtamayaṃ vapuḥ / (15.1) Par.?
ābrahmastambaparyantaṃ sthānakālavibhedavat // (15.2) Par.?
tatreśa tava yatpūrvaṃ tvannābhikamalodbhavam / (16.1) Par.?
rūpaṃ sargopakārāya tasmai brahmātmane namaḥ // (16.2) Par.?
śakrārkarudravasvaśvimarutsomādibhedavat / (17.1) Par.?
vayamevaṃ svarūpaṃ te tasmai devātmane namaḥ // (17.2) Par.?
dambhaprāyamasaṃbodhi titikṣādamavarjitam / (18.1) Par.?
yadrūpaṃ tava govinda tasmai daityātmane namaḥ // (18.2) Par.?
nātijñānavahā yasminnāḍyaḥ stimitatejasi / (19.1) Par.?
śabdādilobhi yattasmai tubhyaṃ yakṣātmane namaḥ // (19.2) Par.?
krauryamāyāmayaṃ ghoraṃ yacca rūpaṃ tavāsitam / (20.1) Par.?
niśācarātmane tasmai namaste puruṣottama // (20.2) Par.?
svargasthadharmisaddharmaphalopakaraṇaṃ tava / (21.1) Par.?
dharmākhyaṃ ca tathā rūpaṃ namastasmai janārdana // (21.2) Par.?
harṣaprāyam asaṃsargi gatimadgamanādiṣu / (22.1) Par.?
siddhātmaṃstava yadrūpaṃ tasmai siddhātmane namaḥ // (22.2) Par.?
atitikṣādhanaṃ krūramupabhogasahaṃ hare / (23.1) Par.?
dvijihvaṃ tava yadrūpaṃ tasmai sarpātmane namaḥ // (23.2) Par.?
avabodhi ca yacchāntamadoṣamapakalmaṣam / (24.1) Par.?
ṛṣirūpātmane tasmai viṣṇo rūpāya te namaḥ // (24.2) Par.?
bhakṣayatyatha kalpānte bhūtāni yad avāritam / (25.1) Par.?
tvadrūpaṃ puṇḍarīkākṣa tasmai kālātmane namaḥ // (25.2) Par.?
saṃbhakṣya sarvabhūtāni devādīnyaviśeṣataḥ / (26.1) Par.?
nṛtyatyante ca yadrūpaṃ tasmai rudrātmane namaḥ // (26.2) Par.?
pravṛttyā rajaso yacca karmaṇāṃ kāraṇātmakam / (27.1) Par.?
janārdana namastasmai tvadrūpāya narātmane // (27.2) Par.?
aṣṭāviṃśadvadhopetaṃ yadrūpaṃ tāmasaṃ tava / (28.1) Par.?
unmārgagāmi sarvātmaṃstasmai paśvātmane namaḥ // (28.2) Par.?
yajñāṅgabhūtaṃ yadrūpaṃ jagataḥ siddhisādhanam / (29.1) Par.?
vṛkṣādibhedairyad bhedi tasmai mukhyātmane namaḥ // (29.2) Par.?
tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat / (30.1) Par.?
rūpaṃ tavādeḥ sarvasya tasmai sarvātmane namaḥ // (30.2) Par.?
pradhānabuddhyādimayādaśeṣād yadanyadasmātparamaṃ parātman / (31.1) Par.?
rūpaṃ tavādyaṃ na yadanyatulyaṃ tasmai namaḥ kāraṇakāraṇāya // (31.2) Par.?
śuklādidīrghādighanādihīnamagocare yacca viśeṣaṇānām / (32.1) Par.?
śuddhātiśuddhaṃ paramarṣidṛśyaṃ rūpāya tasmai bhagavannatāḥ smaḥ // (32.2) Par.?
yannaḥ śarīreṣu yadanyadeheṣvaśeṣavastuṣvajamavyayaṃ yat / (33.1) Par.?
yasmācca nānyadvyatiriktamasti brahmasvarūpāya natāḥ sma tasmai // (33.2) Par.?
sakalamidamajasya yasya rūpaṃ paramapadātmavataḥ sanātanasya / (34.1) Par.?
tamanidhanamaśeṣabījabhūtaṃ prabhumamalaṃ praṇatāḥ sma vāsudevam // (34.2) Par.?
parāśara uvāca / (35.1) Par.?
stotrasyāsyāvasāne tu dadṛśuḥ parameśvaram / (35.2) Par.?
śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim // (35.3) Par.?
tamūcuḥ sakalā devāḥ praṇipātapuraḥsaram / (36.1) Par.?
prasīda deva daityebhyastrāhīti śaraṇārthinaḥ // (36.2) Par.?
trailokyaṃ yajñabhāgāśca daityairhrādapurogamaiḥ / (37.1) Par.?
hṛtaṃ no brahmaṇo 'pyājñāmullaṅghya parameśvara // (37.2) Par.?
yadyapyaśeṣabhūtasya vayaṃ te ca tavāṃśakāḥ / (38.1) Par.?
tathāpyavidyābhedena bhinnaṃ paśyāmahe jagat // (38.2) Par.?
svavarṇadharmābhiratā vedamārgānusāriṇaḥ / (39.1) Par.?
na śakyāste 'rayo hantumasmābhistapasānvitāḥ // (39.2) Par.?
tamupāyamaśeṣātmannasmākaṃ dātum arhasi / (40.1) Par.?
yena tānasurānhantuṃ bhavema bhagavankṣamāḥ // (40.2) Par.?
parāśara uvāca / (41.1) Par.?
ityukto bhagavāṃstebhyo māyāmohaṃ śarīrataḥ / (41.2) Par.?
samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān // (41.3) Par.?
māyāmoho 'yam akhilāndaityāṃstānmohayiṣyati / (42.1) Par.?
tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ // (42.2) Par.?
sthitau sthitasya me vadhyā yāvantaḥ paripanthinaḥ / (43.1) Par.?
brahmaṇo hyadhikārasya devā daityādikāḥ surāḥ // (43.2) Par.?
tadgacchata na bhīḥ kāryā māyāmoho 'yamagrataḥ / (44.1) Par.?
gacchatvadyopakārāya bhavatāṃ bhavitā surāḥ // (44.2) Par.?
parāśara uvāca / (45.1) Par.?
ityuktāḥ praṇipatyainaṃ yayurdevā yathāgatam / (45.2) Par.?
māyāmoho 'pi taiḥ sārdhaṃ yayau yatra mahāsurāḥ // (45.3) Par.?
Duration=0.2516758441925 secs.