UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14814
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Social classes
catvāro varṇā brāhmaṇakṣatriyaviṭśūdrāḥ // (1.1)
Par.?
teṣāṃ varṇānupūrvyeṇa catasro bhāryā brāhmaṇasya // (2.1) Par.?
tisro rājanyasya // (3.1)
Par.?
dve vaiśyasya // (4.1)
Par.?
ekā śūdrasya // (5.1)
Par.?
tāsu putrāḥ savarṇānantarāsu savarṇāḥ // (6.1)
Par.?
ekāntaradvyantarāsv ambaṣṭhograniṣādāḥ // (7.1)
Par.?
pratilomāsv āyogavamāgadhavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaḥ // (8.1)
Par.?
ambaṣṭhāt prathamāyāṃ śvapākaḥ // (9.1)
Par.?
ugrād dvitīyāyāṃ vaiṇaḥ // (10.1)
Par.?
niṣādāt tṛtīyāyāṃ pulkasaḥ // (11.1)
Par.?
viparyaye kukkuṭaḥ // (12.1)
Par.?
niṣādena niṣādyām ā pañcamāj jāto 'pahanti śūdratām // (13.1)
Par.?
tam upanayet ṣaṣṭhaṃ yājayet // (14.1)
Par.?
saptamo 'vikṛtabījaḥ samabījaḥ sama ity eṣāṃ saṃjñāḥ krameṇa nipatanti // (15.1)
Par.?
triṣu varṇeṣu sādṛśyād avrato janayet tu yān / (16.1)
Par.?
tān sāvitrīparibhraṣṭān vrātyān āhur manīṣiṇaḥ / (16.2)
Par.?
vrātyān āhur manīṣiṇa iti // (16.3)
Par.?
Duration=0.18984413146973 secs.