Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): good behaviour, rebirth, transmigration, Śaibyā and Śatadhanu

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8495
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
tapasyabhiratānso 'tha māyāmoho mahāsurān / (1.2) Par.?
maitreya dadṛśe gatvā narmadātīrasaṃśrayān // (1.3) Par.?
tato digambaro muṇḍo barhipatradharo dvija / (2.1) Par.?
māyāmoho 'surānślakṣṇamidaṃ vacanamabravīt // (2.2) Par.?
māyāmoha uvāca / (3.1) Par.?
bho daityapatayo brūta yadarthaṃ tapyate tapaḥ / (3.2) Par.?
aihikaṃ vātha pāratryaṃ tapasaḥ phalamicchatha // (3.3) Par.?
asurā ūcuḥ / (4.1) Par.?
pāratryaphalalābhāya tapaścaryā mahāmate / (4.2) Par.?
asmābhiriyamārabdhā kiṃ vā te 'tra vivakṣitam // (4.3) Par.?
māyāmoha uvāca / (5.1) Par.?
kurudhvaṃ mama vākyāni yadi muktim abhīpsatha / (5.2) Par.?
arhadhvaṃ dharmametaṃ ca muktidvāramasaṃvṛtam // (5.3) Par.?
dharmo vimukterarho 'yaṃ naitasmādaparaḥ paraḥ / (6.1) Par.?
atraivāvasthitāḥ svargaṃ vimuktiṃ vā gamiṣyatha // (6.2) Par.?
arhadhvaṃ dharmametaṃ ca sarve yūyaṃ mahābalāḥ // (7.1) Par.?
parāśara uvāca / (8.1) Par.?
evaṃprakārairbahubhiryuktidarśanavardhitaiḥ / (8.2) Par.?
māyāmohena daityāste vedamārgādapākṛtāḥ // (8.3) Par.?
dharmāyaitadadharmāya sadetanna sadityapi / (9.1) Par.?
vimuktaye tvidaṃ naitadvimuktiṃ samprayacchati // (9.2) Par.?
paramārtho 'yamatyarthaṃ paramārtho na cāpyayam // (10.1) Par.?
kāryametadakāryaṃ ca naitadevaṃ sphuṭaṃ tvidam / (11.1) Par.?
digvāsasāmayaṃ dharmo dharmo 'yaṃ bahuvāsasām // (11.2) Par.?
ityanekāntavādaṃ ca māyāmohena naikadhā / (12.1) Par.?
tena darśayatā daityāḥ svadharmāṃstyājitā dvija // (12.2) Par.?
arhathemaṃ mahādharmaṃ māyāmohena te yataḥ / (13.1) Par.?
proktāstamāśritā dharmam ārhatās tena te 'bhavan // (13.2) Par.?
trayīdharmasamutsargaṃ māyāmohena te 'surāḥ / (14.1) Par.?
kāritāstanmayā hyāsaṃstathānye tatprabodhitāḥ // (14.2) Par.?
tairapyanye pare taiśca tairapyanye pare ca taiḥ / (15.1) Par.?
alpairahobhiḥ saṃtyaktā tairdaityaiḥ prāyaśastrayī // (15.2) Par.?
punaśca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ / (16.1) Par.?
anyānāhāsurāngatvā mṛdvalpamadhurākṣaram // (16.2) Par.?
māyāmoha uvāca / (17.1) Par.?
svargārthaṃ yadi vo vāñchā nirvāṇārthamathāsurāḥ / (17.2) Par.?
tadalaṃ paśughātādiduṣṭadharmaṃ nibodhata // (17.3) Par.?
vijñānamayamevaitadaśeṣam avagacchata / (18.1) Par.?
budhyadhvaṃ me vacaḥ samyagbudhairevamudīritam // (18.2) Par.?
jagadetadanādhāraṃ bhrāntijñānārthatatparam / (19.1) Par.?
rāgādiduṣṭamatyarthaṃ bhrāmyate bhavasaṃkaṭe // (19.2) Par.?
parāśara uvāca / (20.1) Par.?
evaṃ budhyata budhyadhvaṃ budhyataivamitīrayan / (20.2) Par.?
māyāmohaḥ sa daityeyān dharmamatyājayannijam // (20.3) Par.?
nānāprakāravacanaṃ sa teṣāṃ yuktiyojitam / (21.1) Par.?
tathā tathāvadaddharmaṃ tatyajuste yathā yathā // (21.2) Par.?
te 'pyanyeṣāṃ tathaivocuranyairanye tathoditāḥ / (22.1) Par.?
maitreya tatyajurdharmaṃ vedasmṛtyuditaṃ param // (22.2) Par.?
anyānapyanyapāṣaṇḍaprakārairbahubhirdvija / (23.1) Par.?
daiteyānmohayāmāsa māyāmoho 'timohakṛt // (23.2) Par.?
svalpenaiva hi kālena māyāmohena te 'surāḥ / (24.1) Par.?
mohitāstatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām // (24.2) Par.?
kecidvinindāṃ vedānāṃ devānāmapare dvija / (25.1) Par.?
yajñakarmakalāpasya tathānye ca dvijanmanām // (25.2) Par.?
naitadyuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate / (26.1) Par.?
havīṃṣyanaladagdhāni phalāyet arbhakoditam // (26.2) Par.?
yajñairanekairdevatvamavāpyendreṇa bhujyate / (27.1) Par.?
śamyādi yadi cetkāṣṭhaṃ tadvaraṃ patrabhukpaśuḥ // (27.2) Par.?
nihatasya paśoryajñe svargaprāptiryadīṣyate / (28.1) Par.?
svapitā yajamānena kiṃ nu tasmānna hanyate // (28.2) Par.?
tṛptaye jāyate puṃso bhuktamanyena cet tataḥ / (29.1) Par.?
dadyācchrāddhaṃ śraddhayānnaṃ na vaheyuḥ pravāsinaḥ // (29.2) Par.?
janaśraddheyamityetadavagamya tato 'tra vaḥ / (30.1) Par.?
upekṣā śreyasī vākyaṃ rocatāṃ yanmayeritam // (30.2) Par.?
na hyāptavādā nabhaso nipatanti mahāsurāḥ / (31.1) Par.?
yuktimadvacanaṃ grāhyaṃ mayānyaiśca bhavadvidhaiḥ // (31.2) Par.?
parāśara uvāca / (32.1) Par.?
māyāmohena te daityāḥ prakārairbahubhistathā / (32.2) Par.?
vyutthāpitā yathā naiṣāṃ trayīṃ kaścidarocayat // (32.3) Par.?
itthamunmārgayāteṣu teṣu daityeṣu te 'marāḥ / (33.1) Par.?
udyogaṃ paramaṃ kṛtvā yuddhāya samupasthitāḥ // (33.2) Par.?
tato devāsuraṃ yuddhaṃ punarevābhavaddvija / (34.1) Par.?
hatāśca te 'surā devaiḥ sanmārgaparipanthinaḥ // (34.2) Par.?
saddharmakavacasteṣāmabhūdyaḥ prathamaṃ dvija / (35.1) Par.?
tena rakṣābhavatpūrvaṃ neśurnaṣṭe ca tatra te // (35.2) Par.?
tato maitreya tanmārgavartino ye 'bhavañjanāḥ / (36.1) Par.?
nagnāste tairyatastyaktaṃ trayīsaṃvaraṇaṃ vṛthā // (36.2) Par.?
brahmacārī gṛhasthaśca vānaprasthastathāśramāḥ / (37.1) Par.?
parivrāḍvā caturtho 'tra pañcamo nopapadyate // (37.2) Par.?
yastu saṃtyajya gārhasthyaṃ vānaprastho na jāyate / (38.1) Par.?
parivrāḍvāpi maitreya sa nagnaḥ pāpakṛnnaraḥ // (38.2) Par.?
nityānāṃ karmaṇāṃ vipra yasya hāniraharniśam / (39.1) Par.?
akurvanvihitaṃ karma śaktaḥ patati taddine // (39.2) Par.?
prāyaścittena mahatā śuddhiṃ prāpnotyanāpadi / (40.1) Par.?
pakṣaṃ nityakriyāhāneḥ kartā maitreya mānavaḥ // (40.2) Par.?
saṃvatsaraṃ kriyāhāniryasya puṃso 'bhijāyate / (41.1) Par.?
tasyāvalokanātsūryo nirīkṣyaḥ sādhubhiḥ sadā // (41.2) Par.?
spṛṣṭe snānaṃ sacailasya śuddhiheturmahāmune / (42.1) Par.?
puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ // (42.2) Par.?
devarṣipitṛbhūtāni yasya niḥśvasya veśmani / (43.1) Par.?
prayāntyanarcitānyatra na tasmātpāpakṛnnaraḥ // (43.2) Par.?
devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca / (44.1) Par.?
na tena saṃkaraṃ kuryādgṛhāsanaparicchadaiḥ // (44.2) Par.?
saṃbhāṣaṇānupraśnādi sahāsyaṃ caiva kurvataḥ / (45.1) Par.?
jāyate tulyatā puṃsastenaiva dvija vatsaram // (45.2) Par.?
atha bhuṅkte gṛhe tasya karotyāsyāṃ tathāsane / (46.1) Par.?
śete cāpyekaśayane sa sadyastatsamo bhavet // (46.2) Par.?
devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn / (47.1) Par.?
bhuṅkte sa pātakaṃ bhuṅkte niṣkṛtistasya kīdṛśī // (47.2) Par.?
brāhmaṇādyāśca ye varṇāḥ svadharmādanyatomukham / (48.1) Par.?
yānti te nagnasaṃjñāṃ tu hīnakarmasvavasthitāḥ // (48.2) Par.?
caturṇāṃ yatra varṇānāṃ maitreyātyantasaṃkaraḥ / (49.1) Par.?
tatrāsyā sādhuvṛttīnām upaghātāya jāyate // (49.2) Par.?
anabhyarcya ṛṣīndevānpitṛbhūtātithīṃstathā / (50.1) Par.?
yo bhuṅkte tasya saṃbhāṣātpatanti narake narāḥ // (50.2) Par.?
tasmādetānnaro nagnāṃstrayīsaṃtyāgadūṣitān / (51.1) Par.?
sarvadā varjayetprājña ālāpasparśanādiṣu // (51.2) Par.?
śraddhāvadbhiḥ kṛtaṃ yatnāddevānpitṛpitāmahān / (52.1) Par.?
na prīṇayati tacchrāddhaṃ yadyebhiravalokitam // (52.2) Par.?
śrūyate ca purā khyāto rājā śatadhanurbhuvi / (53.1) Par.?
patnī ca śaibyā tasyābhūdatidharmaparāyaṇā // (53.2) Par.?
pativratā mahābhāgā satyaśaucadayānvitā / (54.1) Par.?
sarvalakṣaṇasampannā sampannā vinayena ca // (54.2) Par.?
sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam / (55.1) Par.?
ārādhayāmāsa vibhuṃ parameṇa samādhinā // (55.2) Par.?
homairjapaistathā dānairupavāsaiśca bhaktitaḥ / (56.1) Par.?
pūjābhiścānudivasaṃ tanmanā nānyamānasaḥ // (56.2) Par.?
ekadā tu samaṃ snātau tau tu bhāryāpatī jale / (57.1) Par.?
bhāgīrathyāḥ samuttīrṇau kārttikyāṃ samupoṣitau / (57.2) Par.?
pāṣaṇḍinamapaśyetāmāyāntaṃ saṃmukhaṃ dvija // (57.3) Par.?
cāpācāryasya tasyāsau sakhā rājño mahātmanaḥ / (58.1) Par.?
atastadgauravāttena sahālāpamathākarot // (58.2) Par.?
na tu sā vāgyatā devī tasya patnī yatavratā / (59.1) Par.?
upoṣitāsmīti raviṃ tasmindṛṣṭe dadarśa ca // (59.2) Par.?
samāgamya yathānyāyaṃ dampatī tau yathāvidhi / (60.1) Par.?
viṣṇoḥ pūjādikaṃ sarvaṃ kṛtavantau dvijottama // (60.2) Par.?
kālena gacchatā rājā mamārāsau sapatnajit / (61.1) Par.?
anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim // (61.2) Par.?
sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ / (62.1) Par.?
upoṣitena pāṣaṇḍasaṃbhāṣo yaḥ kṛto 'bhavat // (62.2) Par.?
sāpi jātismarā jajñe kāśirājasutā śubhā / (63.1) Par.?
sarvavijñānasampannā sarvalakṣaṇabhūṣitā // (63.2) Par.?
tāṃ pitā dātukāmo 'bhūd varāya vinivāritaḥ / (64.1) Par.?
tayaiva tanvyā virato vivāhārambhato nṛpaḥ // (64.2) Par.?
tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim / (65.1) Par.?
vaidiśākhyaṃ puraṃ gatvā tadavasthaṃ dadarśa tam // (65.2) Par.?
taṃ dṛṣṭvaiva mahābhāgā śvānabhūtaṃ patiṃ tathā / (66.1) Par.?
dadau tasmai varāhāraṃ satkārapravaṇaṃ śubham // (66.2) Par.?
bhuñjandattaṃ tayā so 'nnamatimiṣṭamabhīpsitam / (67.1) Par.?
śvajātilalitaṃ kurvanbahu cāṭu cakāra vai // (67.2) Par.?
atīva vrīḍitā bālā kurvatā cāṭu tena sā / (68.1) Par.?
praṇāmapūrvamāhedaṃ dayitaṃ taṃ kuyonijam // (68.2) Par.?
patnyuvāca / (69.1) Par.?
smaryatāṃ tanmahārāja dākṣiṇyalalitaṃ tvayā / (69.2) Par.?
yena śvayonim āpanno mama cāṭukaro bhavān // (69.3) Par.?
pāṣaṇḍinaṃ samābhāṣya tīrthasnānādanantaram / (70.1) Par.?
prāpto 'si kutsitāṃ yoniṃ kiṃ na smarasi tatprabho // (70.2) Par.?
parāśara uvāca / (71.1) Par.?
tayaivaṃ smārite tatra pūrvajātikṛte tadā / (71.2) Par.?
dadhyau ciramathāvāpa nirvedamatidurlabham // (71.3) Par.?
nirviṇṇacittaḥ sa tato nirgamya nagarādbahiḥ / (72.1) Par.?
maruprapatanaṃ kṛtvā śārgālīṃ yonimāgataḥ // (72.2) Par.?
sāpi dvitīye samprāpte varṣe divyena cakṣuṣā / (73.1) Par.?
jñātvā sṛgālaṃ taṃ draṣṭuṃ yayau kolāhalaṃ girim // (73.2) Par.?
tatrāpi dṛṣṭvā taṃ prāha śārgālīṃ yonimāgatam / (74.1) Par.?
bhartāramapi cārvaṅgī tanayā pṛthivīkṣitaḥ // (74.2) Par.?
patnyuvāca / (75.1) Par.?
api smarasi rājendra śvayonisthasya yanmayā / (75.2) Par.?
proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam // (75.3) Par.?
parāśara uvāca / (76.1) Par.?
punastayoktaṃ tajjñātvā satyaṃ satyavatāṃ varaḥ / (76.2) Par.?
kānane sa nirāhārastatyāja svaṃ kalevaram // (76.3) Par.?
bhūyastato vṛkaṃ jātaṃ gatvā taṃ nirjane vane / (77.1) Par.?
smārayāmāsa bhartāraṃ pūrvavṛttamaninditā // (77.2) Par.?
na tvaṃ vṛko mahābhāga rājā śatadhanurbhavān / (78.1) Par.?
śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ // (78.2) Par.?
parāśara uvāca / (79.1) Par.?
smāritena yathā vyaktastenātmā gṛdhratāṃ gataḥ / (79.2) Par.?
apāpā sā punaścainaṃ bodhayāmāsa bhāminī // (79.3) Par.?
narendra smaryatām ātmā hyalaṃ te gṛdhraceṣṭayā / (80.1) Par.?
pāṣaṇḍālāpajāto 'yaṃ doṣo yadgṛdhratāṃ gataḥ // (80.2) Par.?
tataḥ kākatvamāpannaṃ samanantarajanmani / (81.1) Par.?
uvāca tanvī bhartāramupalabhyātmayogataḥ // (81.2) Par.?
aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ / (82.1) Par.?
sa tvaṃ kākatvam āpanno jāto 'dya balibhukprabho // (82.2) Par.?
evam eva ca kākatve smāritaḥ sa purātanam / (83.1) Par.?
tatyāja bhūpatiḥ prāṇānmayūratvamavāpa ca // (83.2) Par.?
mayūratve tataḥ sā vai cakārānugataṃ śubhā / (84.1) Par.?
dattaiḥ pratikṣaṇaṃ bhojyairbālā tajjātibhojanaiḥ // (84.2) Par.?
tatastu janako rājā vājimedhaṃ mahākratum / (85.1) Par.?
cakāra tasyāvabhṛthe snāpayāmāsa taṃ tadā // (85.2) Par.?
sasnau svayaṃ ca tanvaṅgī smārayāmāsa cāpi tam / (86.1) Par.?
yathāsau śvaśṛgālādyā yonīrjagrāha pārthivaḥ // (86.2) Par.?
smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram / (87.1) Par.?
jajñe ca janakasyaiva putro 'sau sumahātmanaḥ // (87.2) Par.?
tataḥ sā pitaraṃ tanvī vivāhārthamacodayat / (88.1) Par.?
sa cāpi kārayāmāsa pitā tasyāḥ svayaṃvaram // (88.2) Par.?
svayaṃvare kṛte sā taṃ samprāptaṃ patimātmanaḥ / (89.1) Par.?
varayāmāsa bhūyo 'pi bhartṛbhāvena bhāminī // (89.2) Par.?
bubhuje ca tayā sārdhaṃ saṃbhogānnṛpanandanaḥ / (90.1) Par.?
pitaryuparate rājyaṃ videheṣu cakāra saḥ // (90.2) Par.?
iyāja yajñānsubahūndadau dānāni cārthinām / (91.1) Par.?
putrānutpādayāmāsa yuyudhe ca sahāribhiḥ // (91.2) Par.?
rājyaṃ kṛtvā yathānyāyaṃ pālayitvā vasuṃdharām / (92.1) Par.?
tatyāja sa priyānprāṇānsaṃgrāme dharmato nṛpaḥ // (92.2) Par.?
tataścitāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā / (93.1) Par.?
anvāruroha vidhivadyathāpūrvaṃ mudāvatī // (93.2) Par.?
tato 'vāpa tayā sārdhaṃ rājaputryā sa pārthivaḥ / (94.1) Par.?
aindrānatītya vai lokāṃllokān kāmaduho 'kṣayān // (94.2) Par.?
svargākṣayatvamatulaṃ dāmpatyamatidurlabham / (95.1) Par.?
prāptaṃ puṇyaphalaṃ prāpya saṃśuddhiṃ tāṃ dvijottama // (95.2) Par.?
eṣa pāṣaṇḍasaṃbhāṣadoṣaḥ prokto mayā dvija / (96.1) Par.?
tathāśvamedhāvabhṛthasnānamāhātmyameva ca // (96.2) Par.?
tasmātpāṣaṇḍibhiḥ pāpairālāpasparśanaṃ tyajet / (97.1) Par.?
viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ // (97.2) Par.?
kriyāhānirgṛhe yasya māsamekaṃ prajāyate / (98.1) Par.?
tasyāvalokanātsūryaṃ paśyeta matimānnaraḥ // (98.2) Par.?
kiṃ punaryaistu saṃtyaktā trayī sarvātmanā dvija / (99.1) Par.?
parānnabhojibhiḥ pāpairvedavādavirodhibhiḥ // (99.2) Par.?
pāṣaṇḍino vikarmasthānbaiḍālavratikāñchaṭhān / (100.1) Par.?
haitukānbakavṛttīṃśca vāṅmātreṇāpi nārcayet // (100.2) Par.?
dūrādapāstaḥ saṃparkaḥ sahāsyāpi ca pāpibhiḥ / (101.1) Par.?
pāṣaṇḍibhirdurācāraistasmāttānparivarjayet // (101.2) Par.?
ete nagnāstavākhyātā dṛṣṭyā śrāddhopaghātakāḥ / (102.1) Par.?
yeṣāṃ saṃbhāṣaṇātpuṃsāṃ dinapuṇyaṃ praṇaśyati // (102.2) Par.?
ete pāṣaṇḍinaḥ pāpā na hyetānālapedbudhaḥ / (103.1) Par.?
puṇyaṃ naśyati saṃbhāṣādeteṣāṃ taddinodbhavam // (103.2) Par.?
puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśināmakhilaśaucanirākṛtānām / (104.1) Par.?
toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇādapi narā narakaṃ prayānti // (104.2) Par.?
Duration=0.31626009941101 secs.