Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8496
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
bhagavan yannaraiḥ kāryaṃ sādhukarmaṇyavasthitaiḥ / (1.2) Par.?
tan mahyaṃ guruṇākhyātaṃ nityanaimittikātmakam // (1.3) Par.?
varṇadharmāstathākhyātā dharmā ye cāśrameṣu vai / (2.1) Par.?
śrotum icchāmyahaṃ vaṃśāṃstāṃstvaṃ prabrūhi me guro // (2.2) Par.?
parāśara uvāca / (3.1) Par.?
maitreya śrūyatāmayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādirmānavo vaṃśaḥ // (3.2) Par.?
tathā coktam / (4.1) Par.?
brahmādyaṃ yo manorvaṃśam ahanyahani saṃsmaret / (4.2) Par.?
tasya vaṃśasamucchedo na kadācidbhaviṣyati // (4.3) Par.?
tad asya vaṃśasyānupūrvīm aśeṣapāpaprakṣālanāya maitreya tāṃ śṛṇu // (5.1) Par.?
tad yathā sakalajagatāmanādir ādibhūtaṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavānprāgbabhūva // (6.1) Par.?
brahmaṇaśca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatiḥ dakṣasyāditiraditervivasvān vivasvato manuḥ // (7.1) Par.?
manor ikṣvākunṛgadhṛṣṭaśaryātinariṣyantaprāṃśunābhāganediṣṭakarūṣapṛṣadhrākhyā daśa putrā babhūvuḥ // (8.1) Par.?
iṣṭiṃ ca mitrāvaruṇayormanuḥ putrakāmaścakāra // (9.1) Par.?
tatrāpahute hoturapacārādilā nāma kanyā babhūva // (10.1) Par.?
saiva ca mitrāvaruṇayoḥ prasādātsudyumno nāma manoḥ putro maitreyāsīt // (11.1) Par.?
punaś ceśvarakopātstrī satī somasūnorbudhasyāśramasamīpe babhrāma // (12.1) Par.?
sānurāgaśca tasyāṃ budhaḥ purūravasam ātmajamutpādayāmāsa // (13.1) Par.?
jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat // (14.1) Par.?
tasyāpyutkalagayavinatasaṃjñāstrayaḥ putrā babhūvuḥ // (15.1) Par.?
sudyumnastu strīpūrvakatvādrājyabhāgaṃ na lebhe // (16.1) Par.?
tatpitrā tu vasiṣṭhavacanātpratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt // (17.1) Par.?
pṛṣadhrastu manoḥ putro gurugovadhācchūdratvamagamat // (18.1) Par.?
karūṣātkārūṣāḥ kṣatriyā mahābalaparākramā babhūvuḥ // (19.1) Par.?
nābhāgo nediṣṭaputrastu vaiśyatāmagamattasmādbhalandanaḥ putro 'bhavat // (20.1) Par.?
bhalandanād vatsaprir udārakīrtiḥ // (21.1) Par.?
vatsapreḥ prāṃśur abhavat // (22.1) Par.?
prajāniś ca prāṃśor eko 'bhavat // (23.1) Par.?
tataś ca khanitrastasmāccakṣuṣaḥ cakṣuṣāccātibalaparākramo viṃśo 'bhavat // (24.1) Par.?
tato viviṃśastasmācca khaninetrastataścātivibhūtiḥ // (25.1) Par.?
ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete // (26.1) Par.?
maruttasya yathā yajñastathā kasyābhavad bhuvi / (27.1) Par.?
sarvaṃ hiraṇmayaṃ yasya yajñavastv atiśobhanam // (27.2) Par.?
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ / (28.1) Par.?
marutaḥ pariveṣṭāraḥ sadasyāś ca divaukasaḥ // (28.2) Par.?
maruttaś cakravartī nariṣyantanāmānaṃ putram avāpa // (29.1) Par.?
tasmācca damaḥ damasya putro rājyavardhano jajñe // (30.1) Par.?
rājyavardhanāt susuvṛddheḥ kevalaḥ kevalāt sudhṛtir abhūttataśca naraḥ tasmāccandraḥ tasmācca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaḥ tataśca tṛṇabinduḥ // (31.1) Par.?
tasyāpy ekā kanyā ilavilā nāma // (32.1) Par.?
taṃ cālambusā nāma varāpsarās tṛṇabinduṃ bheje // (33.1) Par.?
tasyām apy asya viśālo jajñe yaḥ purīṃ vaiśālīṃ nāma nirmame // (34.1) Par.?
hemacandro viśālasya putro 'bhavat // (35.1) Par.?
tasmāc ca sucandrastattanayo dhūmrāśvastasyāpi sṛñjayo 'bhūt // (36.1) Par.?
sṛñjayāt sahadevaḥ tataḥ kṛśāśvo nāma putro 'bhavat // (37.1) Par.?
somadattaḥ kṛśāśvājjajñe yo daśāśvamedhān ājahāra // (38.1) Par.?
tatputraś ca janamejayaḥ janamejayāt sumatiḥ ete vaiśālikā bhūbhṛtaḥ // (39.1) Par.?
śloko 'py atra gīyate / (40.1) Par.?
tṛṇabindoḥ prasādena sarve vaiśālikā nṛpāḥ / (40.2) Par.?
dīrghāyuṣo mahātmāno vīryavanto 'tidhārmikāḥ // (40.3) Par.?
śaryāteḥ kanyā sukanyā nāmābhavat yām upayeme cyavanaḥ // (41.1) Par.?
ānartaś ca nāma dhārmikaḥ śaryātiputro 'bhūt // (42.1) Par.?
ānartasyāpi revato nāma putro jajñe yo 'sāvānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa // (43.1) Par.?
revatasyāpi raivataḥ putraḥ kakudmī nāma dharmātmā bhrātṛśatasya jyeṣṭho 'bhavat // (44.1) Par.?
tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma // (45.1) Par.?
tāvacca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata // (46.1) Par.?
tāvacca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene // (47.1) Par.?
gītāvasāne ca bhagavantam abjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varam apṛcchat // (48.1) Par.?
taṃ cāha bhagavān kathaya yo 'bhimatas te vara iti // (49.1) Par.?
punaś ca praṇamya bhagavate tasmai yathābhimatān ātmanaḥ sa varān kathayāmāsa / (50.1) Par.?
ka eṣāṃ bhagavato 'bhimato yasmai kanyām imāṃ prayacchāmīti // (50.2) Par.?
tataḥ kiṃcidavanataśirāḥ sasmitaṃ bhagavān abjayonir āha // (51.1) Par.?
ya ete bhavato 'bhimatā naiteṣāṃ sāṃprataṃ apatyāpatyasaṃtatir apy avanītale 'sti // (52.1) Par.?
bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugānyatītāni // (53.1) Par.?
sāmprataṃ hi bhū'ṣṭāviṃśatitamasya manoś caturyugam atītaprāyam āsanno hi tatra kaliḥ // (54.1) Par.?
anyasmai kanyāratnam idaṃ bhavataikākinā deyam // (55.1) Par.?
bhavato 'pi mitramantribhṛtyakalatrabandhubalakośādayaḥ samastāḥ kālenaitenātyantam atītāḥ // (56.1) Par.?
tataḥ punar utpannasādhvaso rājā bhagavantaṃ praṇamya papraccha // (57.1) Par.?
bhagavann evam avasthite mayeyaṃ kasmai deyeti // (58.1) Par.?
tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha // (59.1) Par.?
brahmovāca / (60.1) Par.?
na hy ādimadhyāntam ajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ / (60.2) Par.?
na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya // (60.3) Par.?
kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ / (61.1) Par.?
ajanmanāśasya samastamūrter anāmarūpasya sanātanasya // (61.2) Par.?
yasya prasādād aham acyutasya bhūtaḥ prajāsṛṣṭikaro 'ntakārī / (62.1) Par.?
krodhācca rudraḥ sthitihetubhūto yasmācca madhye puruṣaḥ parasmāt // (62.2) Par.?
madrūpam āsthāya sṛjaty ajo yaḥ sthitau ca yo 'sau puruṣasvarūpī / (63.1) Par.?
rudrasvarūpeṇa ca yo 'tti viśvaṃ dhatte tathānantavapuḥ samastam // (63.2) Par.?
śakrādirūpī paripāti viśvam arkendurūpaś ca tamo hinasti / (64.1) Par.?
pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā // (64.2) Par.?
ceṣṭāṃ karoti śvasanasvarūpī lokasya tṛptiṃ ca jalānnarūpī / (65.1) Par.?
dadāti viśvasthitisaṃsthitas tu sarvāvakāśaṃ ca nabhaḥsvarūpī // (65.2) Par.?
yaḥ sṛjyate sargakṛd ātmanaiva yaḥ pālyate pālayitā ca devaḥ / (66.1) Par.?
viśvātmanā saṃhriyate 'ntakārī pṛthaktrayasyāsya ca yo 'vyayātmā // (66.2) Par.?
yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ / (67.1) Par.?
sa sarvabhūtaprabhavo dharitryāṃ svāṃśena viṣṇur nṛpate 'vatīrṇaḥ // (67.2) Par.?
kuśasthalī yā tava bhūpa ramyā purī purābhūd amarāvatīva / (68.1) Par.?
sā dvārakā saṃprati tatra cāste sa keśavāṃśo baladevanāmā // (68.2) Par.?
tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām / (69.1) Par.?
ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ // (69.2) Par.?
parāśara uvāca / (70.1) Par.?
itīrito 'sau kamalodbhavena bhuvaṃ samāsādya patiḥ prajānām / (70.2) Par.?
dadarśa hrasvān puruṣān aśeṣān alpaujasaḥ svalpavivekavīryān // (70.3) Par.?
kuśasthalīṃ tāṃ ca purīm upetya dṛṣṭvānyarūpāṃ pradadau svakanyām / (71.1) Par.?
sīradhvajāya sphaṭikācalābhavakṣaḥsthalāyātuladhīr narendraḥ // (71.2) Par.?
uccapramāṇām iti tām avekṣya svalāṅgalāgreṇa ca tālaketuḥ / (72.1) Par.?
vināmayāmāsa tataśca sāpi babhūva sadyo vanitā yathānyā // (72.2) Par.?
tāṃ revatīṃ raivatabhūpakanyāṃ sīrāyudho 'sau vidhinopayeme / (73.1) Par.?
dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā // (73.2) Par.?
Duration=0.21304702758789 secs.