Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Māndhātṛ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8498
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
ato māṃdhātuḥ putrasaṃtatir abhidhīyate // (1.2) Par.?
ambarīṣasya māṃdhātus tanayasya yuvanāśvaḥ putro 'bhūt // (2.1) Par.?
tasmāddharīto yato 'ṅgirasaḥ hārītāḥ // (3.1) Par.?
rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta // (4.1) Par.?
taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ / (5.1) Par.?
bhagavann apyasmākam etebhyo gandharvebhyo bhayam upaśamam eṣyatīti / (5.2) Par.?
āha bhagavān anādipuruṣaḥ puruṣottamo yauvanāśvasya māndhātuḥ purukutsanāmā putras tam aham anupraviśya tān aśeṣaduṣṭagandharvān upaśamaṃ nayiṣyāmīti // (5.3) Par.?
ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ // (6.1) Par.?
sā cainaṃ rasātalaṃ nītavatī // (7.1) Par.?
rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñjaghāna / (8.1) Par.?
punaśca svabhavanam ājagāma // (8.2) Par.?
sakalapannagapatayaś ca narmadāyai varaṃ daduḥ / (9.1) Par.?
yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti // (9.2) Par.?
atra ca ślokaḥ / (10.1) Par.?
narmadāyai namaḥ prātar narmadāyai namo niśi / (10.2) Par.?
namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ // (10.3) Par.?
ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati // (11.1) Par.?
purukutsāya saṃtativicchedo na bhavato bhaviṣyatītyuragapatayo varaṃ daduḥ // (12.1) Par.?
purukutso narmadāyāṃ trasadasyum ajījanat // (13.1) Par.?
trasadasyutaḥ sambhūtastato 'naraṇyas taṃ rāvaṇo digvijaye nijaghāna / (14.1) Par.?
anaraṇyasya pṛṣadaśvaḥ pṛṣadaśvasya haryaśvaḥ putro 'bhavat / (14.2) Par.?
tataśca vasumanās tasyāpi tridhanvā tridhanvanas trayyāruṇaḥ / (14.3) Par.?
tasmātsatyavrato yo 'sau triśaṅkusaṃjñām avāpa / (14.4) Par.?
caṇḍālatām upagataśca // (14.5) Par.?
dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ caṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha // (15.1) Par.?
parituṣṭena viśvāmitreṇa saśarīraḥ svargam āropitaḥ // (16.1) Par.?
triśaṅkor hariścandras tasmācca rohitāśvas tataśca harito haritasya cañcuś cañcorvijayavasudevau ruruko vijayād rurukasya vṛkaḥ // (25.1) Par.?
tato vṛkasya bāhuḥ yo 'sau haihayatālajaṅghādibhiḥ parājito 'ntarvatnyā mahiṣyā saha vanaṃ praviveśa // (26.1) Par.?
tasyāś ca sapatnyā garbhastambhanāya garo dattaḥ // (27.1) Par.?
tenāsyā garbhaḥ saptavarṣāṇi jaṭhara eva tasthau // (28.1) Par.?
sa ca bāhur vṛddhabhāvād aurvāśramasamīpe mamāra // (29.1) Par.?
sā tasya bhāryā citāṃ kṛtvā tam āropyānumaraṇakṛtaniścayābhūt // (30.1) Par.?
athaitām atītānāgatavartamānakālatrayavedī bhagavān aurvaḥ svāśramān nirgatyābravīt // (31.1) Par.?
alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati // (32.1) Par.?
naivam atisāhasādhyavasāyinī bhavatī bhavet yuktā sā tasmād anumaraṇanirbandhād virarāma // (33.1) Par.?
tenaiva ca bhagavatā svāśramam ānītā // (34.1) Par.?
tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe // (35.1) Par.?
tasyaurvo jātakarmādikriyā niṣpādya sagara iti nāma cakāra // (36.1) Par.?
kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayāmāsa // (37.1) Par.?
utpannabuddhiś ca mātaram abravīt // (38.1) Par.?
amba kathayātra vayaṃ kva tāto 'smākam ity evamādi pṛcchantaṃ mātā sarvam evāvocat // (39.1) Par.?
tataś ca pitṛrājyāpaharaṇād amarṣito haihayatālajaṅghādivadhāya pratijñām akarot // (40.1) Par.?
prāyaśaś ca haihayatālajaṅghāñ jaghāna // (41.1) Par.?
śakayavanakāmbhojapāradapaplavāḥ hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ jagmuḥ // (42.1) Par.?
athainān vasiṣṭho jīvanmṛtakān kṛtvā sagaram āha // (43.1) Par.?
vatsālam ebhir jīvanmṛtakair anumṛtaiḥ // (44.1) Par.?
ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ // (45.1) Par.?
tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat // (46.1) Par.?
yavanān muṇḍitaśiraso 'rdhamuṇḍitāñchakān pralambakeśān pāradān paplavāñśmaśrudharān niḥsvādhyāyavaṣaṭkārān etān anyāṃś ca kṣatriyāṃś cakāra // (47.1) Par.?
ete cātmadharmaparityāgād brāhmaṇaiḥ parityaktā mlecchatāṃ yayuḥ // (48.1) Par.?
sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa // (49.1) Par.?
Duration=0.10907506942749 secs.