Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, Urvaśī and Purūravas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8501
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūryasya bhagavan vaṃśaḥ kathito bhavatā mama / (1.1) Par.?
somasya vaṃśe tvakhilāñśrotum icchāmi pārthivān // (1.2) Par.?
kīrtyate sthirakīrtīnāṃ yeṣām adyāpi saṃtatiḥ / (2.1) Par.?
prasādasumukhas tan me brahmann ākhyātum arhasi // (2.2) Par.?
parāśara uvāca / (3.1) Par.?
śrūyatāṃ muniśārdūla vaṃśaḥ prathitatejasaḥ / (3.2) Par.?
somasyānukramāt khyātā yatrorvīpatayo 'bhavan // (3.3) Par.?
ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām // (4.1) Par.?
akhilajagatsraṣṭur bhagavato nārāyaṇasya nābhisarojasamudbhavābjayoner brahmaṇaḥ putro 'triḥ // (5.1) Par.?
atreḥ somaḥ // (6.1) Par.?
taṃ ca bhagavān abjayoniḥ aśeṣauṣadhīdvijanakṣatrāṇām ādhipatye 'bhyaṣecayat // (7.1) Par.?
sa ca rājasūyam akarot // (8.1) Par.?
tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa // (9.1) Par.?
madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra // (10.1) Par.?
bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca // (11.1) Par.?
tasya candrasya ca bṛhaspater dveṣād uśanā pārṣṇigrāho 'bhūt // (12.1) Par.?
aṅgirasaś ca sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sāhāyyam akarot // (13.1) Par.?
yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ // (14.1) Par.?
bṛhaspater api sakaladevasainyayutaḥ sahāyaḥ śakro 'bhavat // (15.1) Par.?
evaṃ ca tayor atīvograsaṃgrāmas tārānimittas tārakāmayo nāmābhūt // (16.1) Par.?
tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ // (17.1) Par.?
evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma // (18.1) Par.?
tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat // (19.1) Par.?
tāṃ cāntaḥprasavām avalokya bṛhaspatir apyāha // (20.1) Par.?
naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥ samutsṛjainam alam alam atidhārṣṭyeneti // (21.1) Par.?
sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja // (22.1) Par.?
sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsyācikṣepa // (23.1) Par.?
bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ // (24.1) Par.?
satyaṃ kathayāsmākam iti subhage somasyātha vā bṛhaspater ayaṃ putra iti // (25.1) Par.?
evaṃ tair uktā sā tārā hriyā kiṃcin novāca // (26.1) Par.?
bahuśo 'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumāras tāṃ śaptum udyataḥ prāha // (27.1) Par.?
duṣṭe 'mba kasmān mama tātaṃ nākhyāsi // (28.1) Par.?
adyaiva te vyalīkalajjāvatyās tathā śāstim ahaṃ karomi // (29.1) Par.?
yathā ca naivam adyāpyatimantharavacanā bhaviṣyasīti // (30.1) Par.?
athāha bhagavān pitāmahaḥ taṃ kumāraṃ saṃnivārya svayam apṛcchat tāṃ tārām // (31.1) Par.?
kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti // (32.1) Par.?
tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre // (33.1) Par.?
tad ākhyātam evaitat sa ca yathelāyām ātmajaṃ purūravasam utpādayāmāsa // (34.1) Par.?
purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa // (35.1) Par.?
dṛṣṭamātre ca tasminn apahāya mānam aśeṣam apāsya svargasukhābhilāṣaṃ tanmanaskā bhūtvā tam evopatasthe // (36.1) Par.?
so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva // (37.1) Par.?
ubhayam api tanmanaskam ananyadṛṣṭi parityaktasamastānyaprayojanam abhūt // (38.1) Par.?
rājā tu prāgalbhyāt tām āha // (39.1) Par.?
subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha // (40.1) Par.?
bhavatvevaṃ yadi me samayaparipālanaṃ bhavān karotītyākhyāte punar api tām āha // (41.1) Par.?
ākhyāhi me samayam iti // (42.1) Par.?
atha pṛṣṭā punar apyabravīt // (43.1) Par.?
śayanasamīpe mamoraṇakadvayaṃ putrabhūtaṃ nāpaneyam // (44.1) Par.?
bhavāṃś ca mayā na nagno draṣṭavyaḥ // (45.1) Par.?
ghṛtamātraṃ ca mamāhāra iti // (46.1) Par.?
evam eveti bhūpatir apyāha // (47.1) Par.?
tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat // (48.1) Par.?
urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra // (49.1) Par.?
vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat // (50.1) Par.?
tataścorvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra // (51.1) Par.?
tasyākāśe nīyamānasyorvaśī śabdam aśṛṇot // (52.1) Par.?
evam uvāca ca mamānāthāyāḥ putraḥ kenāpahriyate kaṃ śaraṇam upayāmīti // (53.1) Par.?
tad ākarṇya rājā māṃ nagnaṃ devī vīkṣyatīti na yayau // (54.1) Par.?
athānyam apyuraṇakam ādāya gandharvā yayuḥ // (55.1) Par.?
tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva // (56.1) Par.?
rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat // (57.1) Par.?
tāvac ca gandharvair apyatīvojjvalā vidyuj janitā // (58.1) Par.?
tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā // (59.1) Par.?
parityajya tāvapyuraṇakau gandharvāḥ suralokam upagatāḥ // (60.1) Par.?
rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa // (61.1) Par.?
tāṃ cāpaśyan vyapagatāmbara evonmattarūpo babhrāma // (62.1) Par.?
kurukṣetre cāmbhojasarasyanyābhiś catasṛbhir apsarobhiḥ samavetām urvaśīṃ dadarśa // (63.1) Par.?
tataś conmattarūpo jāye he tiṣṭha manasi dhīre tiṣṭha vacasi kapaṭike tiṣṭhetyevam anekaprakāraṃ sūktam avocat // (64.1) Par.?
āha corvaśī // (65.1) Par.?
mahārājālam anenāvivekaceṣṭitena // (66.1) Par.?
antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma // (67.1) Par.?
tāsāṃ cāpsarasām ūrvaśī kathayāmāsa // (68.1) Par.?
ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti // (69.1) Par.?
evam uktās tāś cāpsarasa ūcuḥ // (70.1) Par.?
sādhu sādhvasya rūpam apyanena sahāsmākam api sarvakālam āsyā bhaved iti // (71.1) Par.?
abde ca pūrṇe sa rājā tatrājagāma // (72.1) Par.?
kumāraṃ cāyuṣam asmai corvaśī dadau // (73.1) Par.?
dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa // (74.1) Par.?
uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti // (75.1) Par.?
āha ca rājā // (76.1) Par.?
vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ // (77.1) Par.?
ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma // (78.1) Par.?
antar aṭavyām acintayat aho me 'tīva mūḍhatā kim aham akaravam // (79.1) Par.?
vahnisthālī mayaiṣānītā norvaśīti // (80.1) Par.?
athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma // (81.1) Par.?
vyatīte 'rdharātre vinidraś cācintayat // (82.1) Par.?
mamorvaśīsālokyaprāptyartham agnisthālī gandharvair dattā sā ca mayāṭavyāṃ parityaktā // (83.1) Par.?
tad ahaṃ tatra tadāharaṇāya yāsyāmītyutthāya tatrāpyupagato nāgnisthālīm apaśyat // (84.1) Par.?
śamīgarbhaṃ cāśvattham agnisthālīsthāne dṛṣṭvācintayat // (85.1) Par.?
mayātrāgnisthālī nikṣiptā sā cāśvatthaḥ śamīgarbho 'bhūt // (86.1) Par.?
tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti // (87.1) Par.?
evam eva svapuram abhigamyāraṇiṃ cakāra // (88.1) Par.?
tatpramāṇaṃ cāṅgulaiḥ kurvan gāyatrīm apaṭhat // (89.1) Par.?
paṭhataś cākṣarasaṃkhyānyevāṅgulānyaraṇyabhavat // (90.1) Par.?
tatrāgniṃ nirmathyāgnitrayam āmnāyānusārī bhūtvā juhāva // (91.1) Par.?
urvaśīsālokyaṃ phalam abhisaṃdhitavān // (92.1) Par.?
tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa // (93.1) Par.?
eko 'gnir ādāvabhavat ekena tvatra manvantare tredhā pravartitāḥ // (94.1) Par.?
Duration=0.23822808265686 secs.