Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8503
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
purūravaso jyeṣṭhaḥ putro yas tvāyurnāmā sa rāhor duhitaram upayeme // (1.2) Par.?
tasyāṃ ca pañca putrān utpādayāmāsa // (2.1) Par.?
nahuṣakṣatravṛddharambharajisaṃjñās tathaivānenāḥ pañcamaḥ putro 'bhūt // (3.1) Par.?
kṣatravṛddhāt suhotraḥ putro 'bhavat // (4.1) Par.?
kāśyapakāśagṛtsamadās trayas tasya putrā babhūvuḥ // (5.1) Par.?
gṛtsamadasya śaunakaś cāturvarṇyapravartayitābhūt // (6.1) Par.?
kāśyasya kāśeyaḥ kāśīrājaḥ tasmād rāṣṭraḥ rāṣṭrasya dīrghatapāḥ putro 'bhavat // (7.1) Par.?
dhanvantaris tu dīrghatapasaḥ putro 'bhavat // (8.1) Par.?
sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ // (9.1) Par.?
kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti // (10.1) Par.?
tasya ca dhanvantareḥ putraḥ ketumān ketumato bhīmarathaḥ tasyāpi divodāsaḥ tasyāpi pratardanaḥ // (11.1) Par.?
sa ca bhadraśreṇyavaṃśavināśanād aśeṣaśatravo 'nena jitā iti śatrujid abhavat // (12.1) Par.?
tena ca prītimatātmaputro vatsa vatsetyabhihito vatso 'bhavat // (13.1) Par.?
satyaparatayā ṛtadhvajasaṃjñām avāpa // (14.1) Par.?
tataś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ // (15.1) Par.?
tasya ca vatsasya putro 'larkanāmābhavat yasyāyam adyāpi śloko gīyate // (16) Par.?
ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca / (17.1) Par.?
alarkādaparo nānyo bubhuje medinīṃ yuvā // (17.2) Par.?
tasyāpy alarkasya sannatināmābhavad ātmajaḥ // (18.1) Par.?
sannateḥ sunīthaḥ tasyāpi suketuḥ tasmāc ca dharmaketur jajñe // (19.1) Par.?
tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ // (20.1) Par.?
rajes tu saṃtatiḥ śrūyatām // (21.1) Par.?
Duration=0.042048931121826 secs.