Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, Rāji

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8504
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
rajes tu pañca putraśatānyatulabalaparākramasārāṇyāsan // (1.2) Par.?
devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ // (2.1) Par.?
bhagavann asmākam atra virodhe katamaḥ pakṣo jetā bhaviṣyatīti // (3.1) Par.?
athāha bhagavān // (4.1) Par.?
yeṣām arthe rajir ātmāttāyudho yotsyati tatpakṣo jeteti // (5.1) Par.?
atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha // (6.1) Par.?
yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihitam // (7.1) Par.?
na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam // (8.1) Par.?
rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣamahāsurabalaṃ niṣūditam // (9.1) Par.?
atha jitāripakṣaś ca devendro rajicaraṇayugalam ātmanaḥ śirasā nipīḍyāha // (10.1) Par.?
bhayatrāṇād annadānād bhavān asmatpitāśeṣalokānām uttamottamo bhavān yasyāhaṃ putras trilokendraḥ // (11.1) Par.?
sa cāpi rājā prahasyāha // (12.1) Par.?
evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma // (13.1) Par.?
śatakratur apīndratvaṃ cakāra // (14.1) Par.?
svaryāte tu rajau nāradarṣicoditā rajiputrāḥ śatakratum ātmapitṛputraṃ samācārād rājyaṃ yācitavantaḥ // (15.1) Par.?
apradānena ca vijityendram atibalinaḥ svayam indratvaṃ cakruḥ // (16.1) Par.?
tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca // (17.1) Par.?
badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca // (18.1) Par.?
yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva // (19.1) Par.?
te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ // (20.1) Par.?
tatas tān apetadharmācārān indro jaghāna // (21.1) Par.?
purohitāpyāyitatejāś ca śakro divam ākramat // (22.1) Par.?
etad indrasya svapadacyavanād ārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti // (23.1) Par.?
rambhas tv anapatyo 'bhavat // (24.1) Par.?
kṣatravṛddhasutaḥ pratikṣatro 'bhavat // (25.1) Par.?
tatputraḥ sañjayaḥ tasyāpi jayaḥ tasyāpi vijayaḥ tasmāc ca jajñe kṛtaḥ // (26.1) Par.?
tasya ca haryadhanaḥ haryadhanasutaḥ sahadevaḥ tasmād adīnas tasya jayatsenaḥ tataś ca saṃkṛtiḥ tatputraḥ kṣatradharmā ity ete kṣatravṛddhasya vaṃśyāḥ // (27.1) Par.?
tato nahuṣavaṃśaṃ pravakṣyāmi // (28.1) Par.?
Duration=0.063861846923828 secs.