Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, Kṛṣṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8508
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
bhajanabhajamānadivyāndhakadevāvṛdhamahābhojavṛṣṇisaṃjñāḥ satvatasya putrā babhūvuḥ // (1.2) Par.?
bhajamānasya nimikṛkaṇavṛṣṇayas tathānye dvaimātrāḥ śatajitsahasrajidayutajitsaṃjñās trayaḥ // (2.1) Par.?
devāvṛdhasyāpi babhruḥ putro 'bhavat // (3.1) Par.?
tayoś cāyaṃ śloko gīyate // (4.1) Par.?
yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt / (5.1) Par.?
babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ // (5.2) Par.?
puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca / (6.1) Par.?
ye 'mṛtatvam anuprāptā babhror devāvṛdhād api // (6.2) Par.?
mahābhojas tvatidharmātmā tasyānvaye bhojāḥ mṛttikāvarapuranivāsino mārtikāvarā babhūvuḥ // (7.1) Par.?
vṛṣṇeḥ sumitro yudhājicca putrāvabhūtām // (8.1) Par.?
tataś cānamitraḥ tathānamitrān nighnaḥ // (9.1) Par.?
nighnasya prasenasatrājitau // (10.1) Par.?
tasya ca satrājito bhagavān ādityaḥ sakhābhavat // (11.1) Par.?
ekadā tv ambhonidhitīrasaṃśrayaḥ sūryaṃ satrājit tuṣṭāva tanmanaskatayā ca bhāsvān abhiṣṭūyamāno 'gratas tasthau // (12.1) Par.?
tatas tv aspaṣṭamūrtidharaṃ cainam ālokya satrājit sūryam āha // (13.1) Par.?
yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam // (14.1) Par.?
tatas tam ātāmrojjvalaṃ hrasvavapuṣam īṣadāpiṅgalanayanam ādityam adrākṣīt // (15.1) Par.?
kṛtapraṇipātastavādikaṃ ca satrājitam āha bhagavān ādityaḥ sahasradīdhitiḥ varam asmatto 'bhimataṃ vṛṇīṣveti // (16.1) Par.?
sa ca tad eva maṇiratnam ayācata // (17.1) Par.?
sa cāpi tasmai tad dattvā dīdhitipatir viyati svadhiṣṇyam āruroha // (18.1) Par.?
satrājito 'py amalamaṇiratnasanāthakaṇṭhatayā sūrya iva tejobhir aśeṣadigantarāṇy udbhāsayan dvārakāṃ viveśa // (19.1) Par.?
dvārakāvāsī janas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha // (20.1) Par.?
bhagavan bhavantaṃ draṣṭuṃ nūnam ayam āditya āyātīty ukto bhagavān uvāca // (21.1) Par.?
bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti // (22.1) Par.?
tad enaṃ visrabdhāḥ paśyatety uktās te tathā eva dadṛśuḥ // (23.1) Par.?
sa ca taṃ syamantakamaṇim ātmaniveśane cakre // (24.1) Par.?
pratidinaṃ tan maṇiratnam aṣṭau kanakabhārān sravati // (25.1) Par.?
tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati // (26.1) Par.?
acyuto 'pi tad divyaṃ ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre // (27.1) Par.?
gotrabhedabhayācchakto 'pi na jahāra // (28.1) Par.?
satrājid apy acyuto mām etad yācayiṣyatīty avagamya ratnalobhād bhrātre prasenāya tad ratnam adāt // (29.1) Par.?
tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat // (30.1) Par.?
tatra ca siṃhād vadham avāpa // (31.1) Par.?
sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum abhyudyataḥ ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca // (32.1) Par.?
jāmbavān apy amalamaṇiratnam ādāya svabilaṃ praviveśa // (33.1) Par.?
sukumārasaṃjñāya bālakāya ca krīḍanakam akarot // (34.1) Par.?
anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat // (35.1) Par.?
viditalokāpavādavṛttāntaś ca bhagavān sarvayadusainyaparivāraparivṛtaḥ prasenāśvapadavīm anusasāra // (36.1) Par.?
dadarśa cāśvasamavetaṃ prasenaṃ siṃhena vinihatam // (37.1) Par.?
akhilajanamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra // (38.1) Par.?
ṛkṣapatinihataṃ ca siṃham apyalpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padānyanuyayau // (39.1) Par.?
giritaṭe ca sakalam eva tad yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa // (40.1) Par.?
antaḥpraviṣṭaś ca dhātryāḥ sukumārakam ullālayantyā vāṇīṃ śuśrāva // (41.1) Par.?
siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ / (42.1) Par.?
sukumāraka mā rodīs tava hy eṣa syamantakaḥ / (42.2) Par.?
ityākarṇyopalabdhasyamantako 'ntaḥpraviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvalyamānaṃ syamantakaṃ dadarśa // (42.3) Par.?
taṃ ca syamantakābhilaṣitacakṣuṣam apūrvapuruṣam āgataṃ samavekṣya dhātrī trāhi trāhīti vyājahāra // (43.1) Par.?
tadārtaravaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma // (44.1) Par.?
tayoś ca parasparam uddhatāmarṣayor yuddham ekaviṃśatidinānyabhavat // (45.1) Par.?
te ca yadusainikās tatra saptāṣṭa dināni tanniṣkrāntim udīkṣamāṇās tasthuḥ // (46.1) Par.?
aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ // (47.1) Par.?
tadbāndhavāś ca tatkālocitam akhilam uttarakriyākalāpaṃ cakruḥ // (48.1) Par.?
tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt // (49.1) Par.?
itarasyānudinam atigurupuruṣabhedyamānasya atiniṣṭhuraprahārapātapīḍitākhilāvayavasya nirāhāratayā balahānir abhūt // (50.1) Par.?
nirjitaś ca bhagavatā jāmbavān praṇipatya vyājahāra // (51.1) Par.?
surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe // (52) Par.?
prītyabhivyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra // (53.1) Par.?
sa ca praṇipatya punar apy enaṃ prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgatāyārghyabhūtāṃ grāhayāmāsa // (54.1) Par.?
syamantakamaṇiratnam api praṇipatya tasmai pradadau // (55.1) Par.?
acyuto 'py atipraṇatāt tasmād agrāhyam api tan maṇiratnam ātmasaṃśodhanāya jagrāha // (56.1) Par.?
saha jāmbavatyā sa dvārakām ājagāma // (57.1) Par.?
bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat // (58.1) Par.?
diṣṭyā diṣṭyeti sakalayādavāḥ striyaś ca sabhājayāmāsuḥ // (59.1) Par.?
bhagavān api yathānubhūtam aśeṣaṃ yādavasamāje yathāvad ācacakṣe // (60.1) Par.?
syamantakaṃ ca satrājitāya dattvā mithyābhiśastipariśuddhim avāpa // (61.1) Par.?
jāmbavatīṃ cāntaḥpure niveśayāmāsa // (62.1) Par.?
satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsāt svasutāṃ satyabhāmāṃ bhagavate bhāryārthaṃ dadau // (63.1) Par.?
tāṃ cākrūrakṛtavarmaśatadhanvapramukhā yādavāḥ prāg varayāṃbabhūvuḥ // (64.1) Par.?
tatas tatpradānād avajñātam evātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ // (65.1) Par.?
akrūrakṛtavarmapramukhāś ca śatadhanvānam ūcuḥ // (66.1) Par.?
ayam atīva durātmā satrājito yo 'smābhir bhavatā ca prārthito 'py ātmajām asmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān // (67.1) Par.?
tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha // (68) Par.?
jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārthaṃ pārthānukūlyakaraṇāya vāraṇāvataṃ gataḥ // (69.1) Par.?
gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādadāt // (70.1) Par.?
pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati // (71.1) Par.?
tad iyaṃ tvadīyāpahāsanā tad ālocya yad atra yuktaṃ tat kriyatām iti kṛṣṇam āha // (72.1) Par.?
tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmranayanaḥ prāha // (73.1) Par.?
satye satyaṃ mamaivaiṣāpahāsanā nāham etāṃ tasya durātmanaḥ sahiṣye // (74.1) Par.?
na hyanullaṅghya parapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgamā vadhyante / (75.1) Par.?
tad alam amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetyaikānte baladevaṃ vāsudevaḥ prāha // (75.2) Par.?
mṛgayāgataṃ prasenam aṭavyāṃ mṛgapatir jaghāna // (76.1) Par.?
satrājito 'py adhunā śatadhanvanā nidhanaṃ prāpitaḥ // (77.1) Par.?
tadubhayavināśāttanmaṇiratnam āvābhyāṃ sāmānyaṃ bhaviṣyati // (78.1) Par.?
tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitas tatheti samanvicchitavān // (79.1) Par.?
kṛtodyamau ca tāvubhāvupalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat // (80.1) Par.?
āha cainaṃ kṛtavarmā // (81.1) Par.?
nāhaṃ baladevavāsudevābhyāṃ saha virodhāyālam ityuktaścākrūram acodayat // (82.1) Par.?
asāvapy āha // (83.1) Par.?
na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ // (84.1) Par.?
kim utāhaṃ tadanyaḥ śaraṇam abhilaṣyatām ityuktaḥ śatadhanur āha // (85.1) Par.?
yady asmatparitrāṇāsamarthaṃ bhavān ātmānam adhigacchati tad ayam asmattas tāvan maṇiḥ saṃgṛhya rakṣyatām iti // (86.1) Par.?
evam uktaḥ so 'py āha // (87.1) Par.?
yady antyāyām apyavasthāyāṃ na kasmaicid bhavān kathayiṣyati tad aham etaṃ grahīṣyāmīti // (88.1) Par.?
tathetyukte cākrūras tan maṇiratnaṃ jagrāha // (89.1) Par.?
śatadhanur apy atulavegāṃ śatayojanavāhinīṃ vaḍavām āruhyāpakrāntaḥ // (90.1) Par.?
śaibyasugrīvameghapuṣpabalāhakāśvacatuṣṭayayuktarathasthitau baladevavāsudevau tam anuprayātau // (91.1) Par.?
sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja // (92.1) Par.?
śatadhanur api tāṃ parityajya padātir evādravat // (93.1) Par.?
kṛṣṇo 'pi balabhadram āha // (94.1) Par.?
tāvad atra syandane bhavatā stheyam aham enam adhamācāraṃ padātir eva padātim anugamya yāvad ghātayāmi / (95.1) Par.?
atra hi bhūbhāge dṛṣṭadoṣāḥ sabhayā ato naite 'śvā bhavatemaṃ bhūmibhāgam ullaṅghanīyāḥ // (95.2) Par.?
tathety uktvā baladevo ratha eva tasthau // (96.1) Par.?
kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraś cicheda // (97.1) Par.?
taccharīrāmbarādiṣu ca bahuprakāram anvicchann api syamantakamaṇiṃ nāvāpa yadā tadopagamya balabhadram āha // (98.1) Par.?
vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha // (99.1) Par.?
dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ / (100.1) Par.?
na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau // (100.2) Par.?
sa videhapurīṃ praviveśa // (101.1) Par.?
janakarājaś cārghyapūrvakam enaṃ gṛhaṃ praveśayāmāsa // (102.1) Par.?
sa tatraiva ca tasthau // (103.1) Par.?
vāsudevo 'pi dvārakām ājagāma // (104.1) Par.?
yāvacca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣayat // (105.1) Par.?
varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ // (106.1) Par.?
akrūro 'py uttamamaṇisamudbhūtasuvarṇena bhagavaddhyānaparo 'navarataṃ yajñān iyāja // (107.1) Par.?
savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty evaṃprakāraṃ dīkṣākavacaṃ praviṣṭa eva tasthau // (108.1) Par.?
dviṣaṣṭivarṣāṇy evaṃ tanmaṇiprabhāvāt tatropasargadurbhikṣamārikāmaraṇādikaṃ nābhūt // (109.1) Par.?
athākrūrapakṣīyair bhojaiḥ śatrughne sātvatasya prapautre vyāpādite bhojaiḥ sahākrūro dvārakām apahāyāpakrāntaḥ // (110.1) Par.?
tadapakrāntidinād ārabhya tatropasargadurbhikṣavyālānāvṛṣṭimārikādyupadravā babhūvuḥ // (111.1) Par.?
atha yādavā balabhadrograsenasamavetā mantram amantrayan // (112.1) Par.?
bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha // (113.1) Par.?
asyākrūrasya pitṛśvaphalko yatra yatrābhūt tatra tatra durbhikṣamārikānāvṛṣṭyādikaṃ nābhūt // (114.1) Par.?
kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa // (115.1) Par.?
kāśīrājapatnyāś ca garbhe kanyāratnaṃ pūrvam āsīt // (116.1) Par.?
sā ca kanyā pūrṇe 'pi prasūtikāle naiva niścakrāma // (117.1) Par.?
evaṃ ca tasya garbhasya dvādaśa varṣāṇy aniṣkrāmato yayuḥ // (118.1) Par.?
kāśīrājaś ca tām ātmajāṃ garbhasthām āha // (119.1) Par.?
putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra // (120.1) Par.?
tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt // (121.1) Par.?
sāpi tāvatā kālena jātā // (122.1) Par.?
tatas tasyāḥ pitā gāndinīti nāma cakāra // (123.1) Par.?
tāṃ ca gāndinīṃ kanyāṃ śvaphalkāyopakāriṇe gṛham āgatāyārghyabhūtāṃ prādāt // (124.1) Par.?
tasyām ayam akrūraḥ śvaphalkājjajñe // (125.1) Par.?
tasyaivaṃguṇamithunād utpattiḥ // (126.1) Par.?
tat katham asminn apakrānte atra durbhikṣamārikādyupadravā na bhaviṣyanti // (127.1) Par.?
tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ // (128.1) Par.?
tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvād anāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ // (129.1) Par.?
kṛṣṇaś cintayāmāsa // (130.1) Par.?
svalpam etat kāraṇaṃ yad ayaṃ gāndinyāṃ śvaphalkenākrūro janitaḥ // (131.1) Par.?
sumahāṃś cāyam anāvṛṣṭidurbhikṣamārikādyupadravapratiṣedhakārī prabhāvaḥ // (132.1) Par.?
tan nūnam asya sakāśe sa mahāmaṇiḥ syamantakākhyas tiṣṭhati // (133.1) Par.?
tasya hy evaṃvidhāḥ prabhāvāḥ śrūyante // (134.1) Par.?
ayam api ca yajñād anantaram anyat kratvantaraṃ tasyānantaram anyad yajñāntaraṃ cājasram avicchinnaṃ yajatīti // (135.1) Par.?
analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat // (136.1) Par.?
tatra copaviṣṭeṣv akhileṣu yaduṣu pūrvaṃ prayojanam upanyasya paryavasite ca tasmin prasaṅgāntaraparihāsakathām akrūreṇa kṛtvā janārdanas tam akrūram āha // (137.1) Par.?
dānapate jānīma eva vayaṃ yathā śatadhanvanā tad idam akhilajagatsārabhūtaṃ syamantakaṃ ratnaṃ bhavataḥ samarpitaṃ / (138.1) Par.?
tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat // (138.2) Par.?
kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ // (139.1) Par.?
bhagavan mamaitat syamantakaratnaṃ śatadhanuṣā samarpitam apagate ca tasminn adya śvaḥ paraśvo vā bhagavān yācayiṣyatīti kṛtamatir atikṛcchreṇaitāvantaṃ kālam adhārayam // (140.1) Par.?
tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api // (141.1) Par.?
etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknoti bhavān manyata ity ātmanā na coditavān // (142.1) Par.?
tad idaṃ syamantakaratnaṃ gṛhyatām icchayā yasyābhimataṃ tasya samarpyatām // (143.1) Par.?
tataḥ svodaravastranigopitam atilaghukanakasamudgakagataṃ prakaṭīkṛtavān // (144.1) Par.?
tataś ca niṣkrāmya syamantakamaṇiṃ tasmin yadukulasamāje mumoca // (145.1) Par.?
muktamātre ca tasminn atikāntyā tad akhilam āsthānam uddyotitam // (146.1) Par.?
athāhākrūraḥ sa eṣa maṇiḥ śatadhanvanāsmākaṃ samarpitaḥ yasyāyaṃ sa enaṃ gṛhṇātu iti // (147.1) Par.?
tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitamanasāṃ vāco 'śrūyanta // (148.1) Par.?
tam ālokyātīva balabhadro mamāyam acyutenaiva sāmānyaḥ samanvicchita iti kṛtaspṛho 'bhūt // (149.1) Par.?
mamaivāyaṃ pitṛdhanam ity atīva ca satyabhāmāpi spṛhayāṃcakāra // (150.1) Par.?
balasatyāvalokanāt kṛṣṇo 'py ātmānaṃ gocakrāntarāvasthitam iva mene // (151.1) Par.?
sakalayādavasamakṣaṃ cākrūram āha // (152.1) Par.?
etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat // (153.1) Par.?
etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti // (154.1) Par.?
ato 'ham asya ṣoḍaśastrīsahasraparigrahād asamartho dhāraṇe katham etat satyabhāmā svīkaroti // (155.1) Par.?
āryabalabhadreṇāpi madirāpānādyaśeṣopabhogaparityāgaḥ kāryaḥ // (156.1) Par.?
tad alaṃ yaduloko 'yaṃ balabhadraḥ ahaṃ ca satyā ca tvāṃ dānapate prārthayāmaḥ // (157.1) Par.?
tad bhavān eva dhārayituṃ samarthaḥ // (158.1) Par.?
tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam // (159.1) Par.?
tataḥ prabhṛtyakrūraḥ prakaṭenaiva tenātijājvalyamānenātmakaṇṭhāvasaktenāditya ivāṃśumālī cacāra // (160.1) Par.?
ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti // (161.1) Par.?
Duration=0.30944299697876 secs.