Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15315
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāyaścittāni vakṣyāmo 'vikhyātāni viśeṣataḥ / (1.1) Par.?
samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet // (1.2) Par.?
oṃpūrvābhir vyāhṛtibhiḥ sarvābhiḥ sarvapātakeṣv ācāmet // (2.1) Par.?
yat prathamam ācāmati tenargvedaṃ prīṇāti yad dvitīyaṃ tena yajurvedaṃ yat tṛtīyaṃ tena sāmavedam // (3.1) Par.?
yat prathamaṃ parimārṣṭi tenātharvavedaṃ yad dvitīyaṃ tenetihāsapurāṇam // (4.1) Par.?
yat savyaṃ pāṇiṃ prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣī śrotre nābhiṃ copaspṛśati tenauṣadhivanaspatayaḥ sarvāś ca devatāḥ prīṇāti / (5.1) Par.?
tasmād ācamanād eva sarvasmāt pāpāt pramucyate // (5.2) Par.?
aṣṭau vā samidha ādadhyāt / (6.1) Par.?
devakṛtasyainaso 'vayajanam asi svāhā / (6.2) Par.?
manuṣyakṛtasyainaso 'vayajanam asi svāhā / (6.3) Par.?
pitṛkṛtasyainaso 'vayajanam asi svāhā / (6.4) Par.?
ātmakṛtasyainaso 'vayajanam asi svāhā / (6.5) Par.?
yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi svāhā / (6.6) Par.?
yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi svāhā / (6.7) Par.?
yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi svāhā / (6.8) Par.?
enasa enaso 'vayajanam asi svāheti // (6.9) Par.?
etair aṣṭābhir hutvā sarvasmāt pāpāt pramucyate // (7.1) Par.?
athāpy udāharanti / (8.1) Par.?
aghamarṣaṇaṃ devakṛtaṃ śuddhavatyas taratsamāḥ / (8.2) Par.?
kūśmāṇḍyaḥ pāvamānyaś ca virajā mṛtyulāṅgalam / (8.3) Par.?
durgā vyāhṛtayo rudrā mahādoṣavināśanāḥ // (8.4) Par.?
mahādoṣavināśanā iti // (9.1) Par.?
Duration=0.046730041503906 secs.