UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15315
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prāyaścittāni vakṣyāmo 'vikhyātāni viśeṣataḥ / (1.1)
Par.?
samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet // (1.2)
Par.?
oṃpūrvābhir vyāhṛtibhiḥ sarvābhiḥ sarvapātakeṣv ācāmet // (2.1)
Par.?
yat prathamam ācāmati tenargvedaṃ prīṇāti yad dvitīyaṃ tena yajurvedaṃ yat tṛtīyaṃ tena sāmavedam // (3.1)
Par.?
yat prathamaṃ parimārṣṭi tenātharvavedaṃ yad dvitīyaṃ tenetihāsapurāṇam // (4.1)
Par.?
yat savyaṃ pāṇiṃ prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣī śrotre nābhiṃ copaspṛśati tenauṣadhivanaspatayaḥ sarvāś ca devatāḥ prīṇāti / (5.1)
Par.?
tasmād ācamanād eva sarvasmāt pāpāt pramucyate // (5.2)
Par.?
aṣṭau vā samidha ādadhyāt / (6.1)
Par.?
devakṛtasyainaso 'vayajanam asi svāhā / (6.2)
Par.?
manuṣyakṛtasyainaso 'vayajanam asi svāhā / (6.3)
Par.?
pitṛkṛtasyainaso 'vayajanam asi svāhā / (6.4)
Par.?
ātmakṛtasyainaso 'vayajanam asi svāhā / (6.5)
Par.?
yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi svāhā / (6.6)
Par.?
yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi svāhā / (6.7) Par.?
yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi svāhā / (6.8)
Par.?
enasa enaso 'vayajanam asi svāheti // (6.9)
Par.?
etair aṣṭābhir hutvā sarvasmāt pāpāt pramucyate // (7.1)
Par.?
athāpy udāharanti / (8.1)
Par.?
aghamarṣaṇaṃ devakṛtaṃ śuddhavatyas taratsamāḥ / (8.2)
Par.?
kūśmāṇḍyaḥ pāvamānyaś ca virajā mṛtyulāṅgalam / (8.3)
Par.?
durgā vyāhṛtayo rudrā mahādoṣavināśanāḥ // (8.4)
Par.?
mahādoṣavināśanā iti // (9.1)
Par.?
Duration=0.046730041503906 secs.