Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8515
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
parīkṣitaś ca janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrāḥ // (1.2) Par.?
jahnos tu suratho nāmātmajo babhūva // (2.1) Par.?
tasyāpi vidūrathaḥ // (3.1) Par.?
tasmāt sārvabhaumaḥ sārvabhaumājjayatsenas tasmādārādhitas tataścāyutāyur ayutāyor akrodhanaḥ // (4.1) Par.?
tasmād devātithiḥ // (5.1) Par.?
tataś ca ṛkṣo 'nyo 'bhavat // (6.1) Par.?
ṛkṣād bhīmasenas tataś ca dilīpaḥ // (7.1) Par.?
dilīpāt pratīpaḥ // (8.1) Par.?
tasyāpi devāpiśaṃtanubāhlīkasaṃjñās trayaḥ putrā babhūvuḥ // (9.1) Par.?
devāpir bāla evāraṇyaṃ viveśa // (10.1) Par.?
śaṃtanus tu mahīpālo 'bhūt // (11.1) Par.?
ayaṃ ca tasya ślokaḥ pṛthivyāṃ gīyate // (12.1) Par.?
yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanam eti saḥ / (13.1) Par.?
śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śāṃtanuḥ // (13.2) Par.?
tasya ca śaṃtano rāṣṭre dvādaśavarṣāṇi devo na vavarṣa // (14.1) Par.?
tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti // (15.1) Par.?
tataś ca tam ūcur brāhmaṇāḥ // (16.1) Par.?
agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat // (17.1) Par.?
kiṃ mayātra vidheyam iti // (18.1) Par.?
tatas te punar apy ūcuḥ // (19.1) Par.?
yāvad devāpir na patanādibhir doṣair abhibhūyate tāvad etat tasyārhaṃ rājyam // (20.1) Par.?
tad alam etena tu tasmai dīyatām ity ukte tasya mantripravareṇāśmarāviṇā tatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ // (21.1) Par.?
tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇy akriyata // (22.1) Par.?
rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma // (23.1) Par.?
tadāśramam upagatāś ca tam avanatam avanīpatiputraṃ devāpim upatasthuḥ // (24.1) Par.?
te brāhmaṇā vedavādānubandhīni vacāṃsi rājyam agrajena kartavyam ity arthavanti tam ūcuḥ // (25.1) Par.?
asāv api devāpir vedavādavirodhayuktidūṣitam anekaprakāraṃ tān āha // (26.1) Par.?
tatas te brāhmaṇāḥ śaṃtanum ūcuḥ // (27.1) Par.?
āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt // (28.1) Par.?
patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot // (29.1) Par.?
vedavādavirodhavacanoccāraṇadūṣite ca tasmin devāpau tiṣṭhaty api jyeṣṭhabhrātary akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ // (30.1) Par.?
bāhlīkāt somadattaḥ putro 'bhūt // (31.1) Par.?
somadattasyāpi bhūribhūriśravaśalyasaṃjñās trayaḥ putrā babhūvuḥ // (32.1) Par.?
śaṃtanor apy amaranadyāṃ jāhnavyām udārakīrtir aśeṣaśāstrārthavid bhīṣmaḥ putro 'bhūt // (33.1) Par.?
satyavatyāṃ ca citrāṅgadavicitravīryau dvau putrāv utpādayāmāsa śaṃtanuḥ // (34.1) Par.?
citrāṅgadas tu bāla eva citrāṅgadenaiva gandharveṇāhave nihataḥ // (35.1) Par.?
vicitravīryo 'pi kāśīrājatanaye ambāmbālike upayeme // (36.1) Par.?
tadupabhogātikhedāc ca yakṣmaṇā gṛhītaḥ sa pañcatvam agamat // (37.1) Par.?
satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa // (38.1) Par.?
dhṛtarāṣṭro 'pi gāndhāryāṃ duryodhanaduḥśāsanapradhānaṃ putraśatam utpādayāmāsa // (39.1) Par.?
pāṇḍor apyaraṇye mṛgayāyām ṛṣiśāpopahataprajājananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmasenārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ // (40.1) Par.?
teṣāṃ ca draupadyāṃ pañcaiva putrā babhūvuḥ // (41.1) Par.?
yudhiṣṭhirāt prativindhyaḥ bhīmasenācchrutasenaḥ śrutakīrtir arjunācchrutānīko nakulācchrutakarmā sahadevāt // (42.1) Par.?
anye ca pāṇḍavānām ātmajās tad yathā // (43.1) Par.?
yaudheyī yudhiṣṭhirād devakaṃ putram avāpa // (44.1) Par.?
hiḍimbā ghaṭotkacaṃ bhīmasenāt putraṃ lebhe // (45.1) Par.?
kāśī ca bhīmasenād eva sarvagaṃ sutam avāpa // (46.1) Par.?
sahadevācca vijayī suhotraṃ putram avāpa // (47.1) Par.?
reṇumatyāṃ ca nakulo 'pi niramitram ajījanat // (48.1) Par.?
arjunasyāpy ulūpyāṃ nāgakanyāyām irāvān nāma putro 'bhavat // (49.1) Par.?
maṇipurapatiputryāṃ putrikādharmeṇa babhruvāhanaṃ nāma putram arjuno 'janayat // (50.1) Par.?
subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata // (51.1) Par.?
abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe // (52.1) Par.?
yo 'yaṃ sāmpratam etad bhūmaṇḍalam akhaṇḍitāyatidharmeṇa pālayatīti // (53.1) Par.?
Duration=0.15788006782532 secs.