Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dynasties, Genealogies, Kalki(n)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8519
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
yo 'yaṃ ripuñjayo nāma bārhadratho 'ntyaḥ tasyāmātyo muniko nāma bhaviṣyati // (1.2) Par.?
sa cainaṃ svāminaṃ hatvā svaputraṃ pradyotanāmānam abhiṣekṣyati // (2.1) Par.?
tasyāpi balākanāmā putro bhavitā // (3.1) Par.?
tataś ca viśākhayūpaḥ // (4.1) Par.?
tatputro janakaḥ // (5.1) Par.?
tasya ca nandivardhanaḥ // (6.1) Par.?
tato nandī // (7.1) Par.?
ity ete 'ṣṭatriṃśaduttaram aṣṭaśataṃ pañca pradyotāḥ pṛthivīṃ bhokṣyanti // (8.1) Par.?
tataś ca śiśunābhaḥ // (9.1) Par.?
tatputraḥ kākavarṇo bhavitā // (10.1) Par.?
tasya ca putraḥ kṣemadharmā // (11.1) Par.?
tasyāpi kṣataujāḥ // (12.1) Par.?
tatputro vidhisāraḥ // (13.1) Par.?
tataś cājātaśatruḥ // (14.1) Par.?
tasmād arbhakaḥ // (15.1) Par.?
tasmāccodayanaḥ // (16.1) Par.?
tasmād api nandivardhanaḥ // (17.1) Par.?
tato mahānandī // (18.1) Par.?
ity ete śaiśanābhā bhūpālās trīṇi varṣaśatāni dviṣaṣṭyadhikāni bhaviṣyanti // (19.1) Par.?
mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati // (20.1) Par.?
tataḥ prabhṛti śūdrā bhūpālā bhaviṣyanti // (21.1) Par.?
sa caikacchattrām anullaṅghitaśāsano mahāpadmaḥ pṛthivīṃ bhokṣyate // (22.1) Par.?
tasyāpy aṣṭau sutāḥ sumālyādyā bhavitāraḥ // (23.1) Par.?
tasya mahāpadmasyānu pṛthivīṃ bhokṣyanti // (24.1) Par.?
mahāpadmaputrāś caikaṃ varṣaśatam avanīpatayo bhaviṣyanti // (25.1) Par.?
tataś ca nava caitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati // (26.1) Par.?
teṣām abhāve mauryāḥ pṛthivīṃ bhokṣyanti // (27.1) Par.?
kauṭilya eva candraguptam utpannaṃ rājye 'bhiṣekṣyati // (28.1) Par.?
tasyāpi putro bindusāro bhaviṣyati // (29.1) Par.?
tasyāpy aśokavardhanas tataḥ suyaśās tataś ca daśarathas tataś ca samyutas tataḥ śāliśūkas tasmāt somaśarmā tasyāpi somaśarmaṇaḥ śatadhanvā // (30.1) Par.?
tasyānu bṛhadrathanāmā bhavitā // (31.1) Par.?
evam ete mauryā daśa bhūpatayo bhaviṣyanti abdaśataṃ saptatriṃśaduttaram // (32.1) Par.?
teṣām ante pṛthivīṃ daśa śuṅgā bhokṣyanti // (33.1) Par.?
puṣyamitraḥ senāpatiḥ svāminaṃ hatvā rājyaṃ kariṣyati tasyātmajo 'gnimitraḥ // (34.1) Par.?
tasmāt sujyeṣṭhas tato vasumitras tasmād apy udaṅkas tataḥ pulindakas tato ghoṣavasus tasmād api vajramitras tato bhāgavataḥ // (35.1) Par.?
tasmād devabhūtiḥ // (36.1) Par.?
ityete śuṅgā dvādaśottaraṃ varṣaśataṃ pṛthivīṃ bhokṣyanti // (37.1) Par.?
tataḥ kaṇvān eṣā bhūr yāsyati // (38.1) Par.?
devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati // (39.1) Par.?
tasya putro bhūmitras tasyāpi nārāyaṇaḥ // (40.1) Par.?
nārāyaṇātmajaḥ suśarmā // (41.1) Par.?
ete kāṇvāyanāścatvāraḥ pañcacatvāriṃśad varṣāṇi bhūpatayo bhaviṣyanti // (42.1) Par.?
suśarmāṇaṃ tu kāṇvaṃ tadbhṛtyo balipucchakanāmā hatvāndhrajātīyo vasudhāṃ bhokṣyati // (43.1) Par.?
tataś ca kṛṣṇanāmā tadbhrātā pṛthivīpatir bhaviṣyati // (44.1) Par.?
tasyāpi putraḥ śāntakarṇis tasyāpi pūrṇotsaṅgas tatputraḥ śātakarṇis tasmācca lambodaras tasmācca pilakas tato meghasvātis tataḥ paṭumān // (45.1) Par.?
tataś cāriṣṭakarmā tato hālāhalaḥ // (46.1) Par.?
hālāhalāt palalakas tataḥ pulindasenas tataḥ sundaras tataḥ śātakarṇis tataḥ śivasvātis tataś ca gomatiputras tatputro 'limān // (47.1) Par.?
tasyāpi śāntakarṇis tataḥ śivaśritas tataś ca śivaskandhas tasmād api yajñaśrīs tato dviyajñas tasmāccandraśrīḥ // (48.1) Par.?
tasmāt pulomāpi hi // (49.1) Par.?
evam ete triṃśaccatvāryabdaśatāni ṣaṭpañcāśadadhikāni pṛthivīṃ bhokṣyanti // (50.1) Par.?
āndhrabhṛtyāḥ saptābhīraprabhṛtayo daśa gardabhinaś ca bhūbhujo bhaviṣyanti // (51.1) Par.?
tataḥ ṣoḍaśa bhūpatayo bhavitāraḥ // (52.1) Par.?
tataś cāṣṭau yavanāś caturdaśa turuṣkārā muṇḍāśca trayodaśa ekādaśa maunā ete vai pṛthivīpatayaḥ pṛthivīṃ daśavarṣaśatāni navatyadhikāni bhokṣyanti // (53.1) Par.?
tataś ca maunā ekādaśa bhūpatayo 'bdaśatāni trīṇi pṛthivīṃ bhokṣyanti // (54.1) Par.?
teṣūtsanneṣu kaiṅkilā yavanā bhūpatayo bhaviṣyanty amūrdhābhiṣiktāḥ // (55.1) Par.?
teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti // (56.1) Par.?
tatas tatputrās trayodaśaite bāhlikāśca trayaḥ // (57.1) Par.?
tataḥ puṣpamitrāḥ paṭumitrās trayodaśaikalāś ca saptāndhrāḥ // (58.1) Par.?
tataś ca kosalāyāṃ tu nava caiva bhūpatayo bhaviṣyanti // (59.1) Par.?
naiṣadhās tu ta eva // (60.1) Par.?
magadhāyāṃ tu viśvasphaṭikasaṃjño 'nyān varṇān kariṣyati // (61.1) Par.?
kaivartabaṭupulindabrāhmaṇān rājye sthāpayiṣyati // (62.1) Par.?
utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti // (63.1) Par.?
kośalāndhrapuṇḍratāmraliptasamataṭapurīṃ ca devarakṣito rakṣitā // (64.1) Par.?
kaliṅgamāhiṣamahendrabhaumān guhā bhokṣyanti // (65.1) Par.?
naiṣadhanaimiṣakakālakośakāñjanapadān maṇidhānyakavaṃśā bhokṣyanti // (66.1) Par.?
trairājyamuṣikajanapadān kanakāhvayo bhokṣyati // (67.1) Par.?
saurāṣṭrāvantyaśūdrābhīrān narmadāmarubhūviṣayāṃśca vrātyadvijābhīraśūdrādyā bhokṣyanti // (68.1) Par.?
sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃśca vrātyamlecchaśūdrādayo bhokṣyanti // (69.1) Par.?
ete ca tulyakālāḥ sarve pṛthivyāṃ bhūbhujo bhaviṣyanti // (70.1) Par.?
alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti // (71.1) Par.?
taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti // (72.1) Par.?
tataś cānudinam alpālpahrāsavyavacchedād dharmārthayor jagataḥ saṃkṣayo bhaviṣyati // (73.1) Par.?
tataś cārtha evābhijanahetuḥ // (74.1) Par.?
balam evāśeṣadharmahetuḥ // (75.1) Par.?
abhirucir eva dāmpatyasaṃbandhahetuḥ // (76.1) Par.?
strītvam evopabhogahetuḥ // (77.1) Par.?
anṛtam eva vyavahārajayahetuḥ // (78.1) Par.?
unnatāmbutaiva pṛthivīhetuḥ // (79.1) Par.?
brahmasūtram eva vipratvahetuḥ // (80.1) Par.?
ratnadhātutaiva ślāghyatāhetuḥ // (81.1) Par.?
liṅgadhāraṇam evāśramahetuḥ // (82.1) Par.?
anyāyam eva vṛttihetuḥ // (83.1) Par.?
daurbalyam evāvṛttihetuḥ // (84.1) Par.?
abhayapragalbhoccāraṇam eva pāṇḍityahetuḥ // (85.1) Par.?
nāḍhyataiva sādhutvahetuḥ // (86.1) Par.?
snānam eva prasādhanahetuḥ // (87.1) Par.?
dānam eva dharmahetuḥ // (88.1) Par.?
svīkaraṇam eva vivāhahetuḥ // (89.1) Par.?
sadveṣadhāryeva pātram // (90.1) Par.?
dūrāyatanodakam eva tīrthahetuḥ // (91.1) Par.?
kapaṭaveṣadhāraṇam eva mahattvahetuḥ // (92.1) Par.?
ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati // (93.1) Par.?
evaṃ cātilubdhakarājāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti // (94.1) Par.?
madhuśākamūlaphalapattrapuṣpādyāhārāśca bhaviṣyanti // (95.1) Par.?
taruvalkalaparṇacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahāś ca bhaviṣyanti // (96.1) Par.?
na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ // (97.1) Par.?
śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ / (98.1) Par.?
śambalagrāmapradhānabrāhmaṇasya viṣṇuyaśaso gṛhe 'ṣṭaguṇarddhisamanvitaḥ kalkirūpī / (98.2) Par.?
jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnaśaktimāhātmyaḥ kṣayaṃ kariṣyati / (98.3) Par.?
svadharmeṣu cākhilam eva saṃsthāpayiṣyati // (98.4) Par.?
anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti // (99.1) Par.?
teṣāṃ ca bījabhūtānām aśeṣamanuṣyāṇāṃ pariṇatānām api tatkālakṛtāpatyaprasūtir bhaviṣyati // (100.1) Par.?
tāni ca tadapatyāni kṛtayugānusārīṇyeva bhaviṣyanti // (101.1) Par.?
atrocyate / (102.1) Par.?
yadā candraś ca sūryaś ca yadā tiṣyabṛhaspatī / (102.2) Par.?
ekarāśau sameṣyanti bhaviṣyati tadā kṛtam // (102.3) Par.?
atītā vartamānāś ca tathaivānāgatāś ca ye / (103.1) Par.?
ete vaṃśeṣu bhūpālāḥ kathitā munisattama // (103.2) Par.?
yāvat parīkṣito janma yāvan nandābhiṣecanam / (104.1) Par.?
etad varṣasahasraṃ tu jñeyaṃ pañcadaśottaram // (104.2) Par.?
saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi / (105.1) Par.?
tayos tu madhye nakṣatraṃ dṛśyate yat samaṃ niśi / (105.2) Par.?
tena saptarṣayo yuktās tiṣṭhanty abdaśataṃ nṛṇām // (105.3) Par.?
te tu pārīkṣite kāle maghāsv āsan dvijottama / (106.1) Par.?
tadā pravṛttaś ca kalir dvādaśābdaśatātmakaḥ // (106.2) Par.?
yadaiva bhagavadviṣṇor aṃśo yāto divaṃ dvija / (107.1) Par.?
vasudevakulodbhūtas tadaivātrāgataḥ kaliḥ // (107.2) Par.?
yāvat sa pādapadmābhyāṃ pasparśemāṃ vasuṃdharām / (108.1) Par.?
tāvat pṛthvīpariṣvaṅge samartho nābhavat kaliḥ // (108.2) Par.?
gate sanātanasyāṃśe viṣṇos tatra bhuvo divam / (109.1) Par.?
tatyāja sānujo rājyaṃ dharmaputro yudhiṣṭhiraḥ // (109.2) Par.?
viparītāni dṛṣṭvā ca nimittāni hi pāṇḍavaḥ / (110.1) Par.?
yāte kṛṣṇe cakārātha so 'bhiṣekaṃ parīkṣitaḥ // (110.2) Par.?
prayāsyanti yadā caite pūrvāṣāḍhāṃ maharṣayaḥ / (111.1) Par.?
tadā nandāt prabhṛty eṣa kalir vṛddhiṃ gamiṣyati // (111.2) Par.?
yasmin kṛṣṇo divaṃ yātas tasminn eva tadāhani / (112.1) Par.?
pratipannaṃ kaliyugaṃ tasya saṃkhyāṃ nibodha me // (112.2) Par.?
trīṇi lakṣāṇi varṣāṇāṃ dvija mānuṣyasaṃkhyayā / (113.1) Par.?
ṣaṣṭiṃ caiva sahasrāṇi bhaviṣyaty eṣa vai kaliḥ // (113.2) Par.?
śatāni tāni divyāni sapta pañca ca saṃkhyayā / (114.1) Par.?
niḥśeṣeṇa tatas tasmin bhaviṣyati punaḥ kṛtam // (114.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama / (115.1) Par.?
yuge yuge mahātmānaḥ samatītāḥ sahasraśaḥ // (115.2) Par.?
bahutvān nāmadheyānāṃ parisaṃkhyā kule kule / (116.1) Par.?
punaruktabahutvāt tu na mayā parikīrtitā // (116.2) Par.?
devāpiḥ pauravo rājā maruś cekṣvākuvaṃśajaḥ / (117.1) Par.?
mahāyogabalopetau kalāpagrāmasaṃśrayau // (117.2) Par.?
kṛte yuga ihāgatya kṣatraprāvartakau hi tau / (118.1) Par.?
bhaviṣyato manor vaṃśabījabhūtau vyavasthitau // (118.2) Par.?
etena kramayogena manuputrair vasuṃdharā / (119.1) Par.?
kṛtatretādisaṃjñāni yugāni trīṇi bhujyate // (119.2) Par.?
kalau tu bījabhūtās te kecit tiṣṭhanti bhūtale / (120.1) Par.?
yathaiva devāpimarū sāmprataṃ samavasthitau // (120.2) Par.?
eṣa tūddeśato vaṃśas tavokto bhūbhujāṃ mayā / (121.1) Par.?
nikhilo gadituṃ śakyo naiva janmaśatair api // (121.2) Par.?
ete cānye ca bhūpālā yair atra kṣitimaṇḍale / (122.1) Par.?
kṛtaṃ mamatvaṃ mohāndhair nitye 'nityakalevaraiḥ // (122.2) Par.?
kathaṃ mameyam acalā matputrasya kathaṃ mahī / (123.1) Par.?
madvaṃśasyeti cintārtā jagmur antam ime nṛpāḥ // (123.2) Par.?
tebhyaḥ pūrvatarāś cānye tebhyas tebhyas tathāpare / (124.1) Par.?
bhaviṣyāś caiva yāsyanti teṣām anye ca ye 'dhy anu // (124.2) Par.?
vilokyātmajayodyogayātrāvyagrān narādhipān / (125.1) Par.?
puṣpaprahāsaiḥ śaradi hasatīva vasuṃdharā // (125.2) Par.?
maitreya pṛthivīgītāḥ ślokāś cātra nibodha tān / (126.1) Par.?
yān āha dharmadhvajine janakāyāsito muniḥ // (126.2) Par.?
pṛthivī uvāca / (127.1) Par.?
katham eṣa narendrāṇāṃ moho buddhimatām api / (127.2) Par.?
yena phenasadharmāṇo 'py ativiśvastacetasaḥ // (127.3) Par.?
pūrvam ātmajayaṃ kṛtvā jetum icchanti mantriṇaḥ / (128.1) Par.?
tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn // (128.2) Par.?
krameṇānena jeṣyāmo vayaṃ pṛthvīṃ sasāgarām / (129.1) Par.?
ity āsaktadhiyo mṛtyuṃ na paśyanty avidūragam // (129.2) Par.?
samudrāvaraṇaṃ yāti manmaṇḍalam atho vaśam / (130.1) Par.?
kiyad ātmajayād etan muktir ātmajaye phalam // (130.2) Par.?
utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā / (131.1) Par.?
tāṃ mameti vimūḍhatvājjetum icchanti pārthivāḥ // (131.2) Par.?
matkṛte pitṛputrāṇāṃ bhrātṝṇāṃ cāpi vigrahāḥ / (132.1) Par.?
jāyante 'tyantamohena mamatvādṛtacetasām // (132.2) Par.?
pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam / (133.1) Par.?
yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya // (133.2) Par.?
dṛṣṭvā mamatvādṛtacittam ekaṃ vihāya māṃ mṛtyupathaṃ vrajantam / (134.1) Par.?
tasyānvayasthasya kathaṃ mamatvaṃ hṛdy āspadaṃ matprabhavaṃ karoti // (134.2) Par.?
pṛthvī mamaiṣāśu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrum / (135.1) Par.?
narādhipās teṣu mamātihāsaḥ punaś ca mūḍheṣu dayābhyupaiti // (135.2) Par.?
parāśara uvāca / (136.1) Par.?
ityete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ / (136.2) Par.?
mamatvaṃ vilayaṃ yāti tāpanyastaṃ yathā himam // (136.3) Par.?
ity eṣa kathitaḥ samyaṅ manor vaṃśo mayā tava / (137.1) Par.?
yatra sthitipravṛttasya viṣṇor aṃśāṃśakā nṛpāḥ // (137.2) Par.?
śṛṇoti ya imaṃ bhaktyā manor vaṃśam anukramāt / (138.1) Par.?
tasya pāpam aśeṣaṃ vai praṇaśyaty amalātmanaḥ // (138.2) Par.?
dhanadhānyarddhim atulāṃ prāpnoty avyāhatendriyaḥ / (139.1) Par.?
śrutvaivam akhilaṃ vaṃśaṃ praśastaṃ śaśisūryayoḥ / (139.2) Par.?
ikṣvākujahnumāndhātṛsagarāvikṣitān raghūn // (139.3) Par.?
yayātinahuṣādyāṃśca jñātvā niṣṭhām upāgatān / (140.1) Par.?
mahābalān mahāvīryān anantadhanasaṃcayān // (140.2) Par.?
kṛtān kālena balinā kathāśeṣān narādhipān // (141.1) Par.?
śrutvā na putradārādau gṛhakṣetrādike tathā / (142.1) Par.?
dravyādau vā kṛtaprajño mamatvaṃ kurute naraḥ // (142.2) Par.?
taptaṃ tapo yaiḥ puruṣapravīrair udbāhubhir varṣagaṇān anekān / (143.1) Par.?
iṣṭāś ca yajñā balino 'tivīryāḥ kṛtās tu kālena kathāvaśeṣāḥ // (143.2) Par.?
pṛthuḥ samastān pracacāra lokān avyāhato yo 'rividāricakraḥ / (144.1) Par.?
sa kālavātābhihato vinaṣṭaḥ kṣiptaṃ yathā śālmalitūlam agnau // (144.2) Par.?
yaḥ kārtavīryo bubhuje samastān dvīpān samākramya hatāricakraḥ / (145.1) Par.?
kathāprasaṅgeṣv abhidhīyamānaḥ sa eva saṃkalpavikalpahetuḥ // (145.2) Par.?
daśānanāvīkṣitarāghavāṇām aiśvaryam udbhāsitadiṅmukhānām / (146.1) Par.?
bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya // (146.2) Par.?
kathāśarīratvam avāpa yad vai māndhātṛnāmā bhuvi cakravartī / (147.1) Par.?
śrutvāpi taṃ ko hi karoti sādhur mamatvam ātmanyapi mandacetāḥ // (147.2) Par.?
bhagīrathādyāḥ sagaraḥ kakutstho daśānano rāghavalakṣmaṇau ca / (148.1) Par.?
yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ // (148.2) Par.?
ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ / (149.1) Par.?
ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve // (149.2) Par.?
etad viditvā na nareṇa kāryaṃ mamatvam ātmanyapi paṇḍitena / (150.1) Par.?
tiṣṭhantu tāvat tanayātmajāyāḥ kṣetrādayo ye ca śarīrato 'nye // (150.2) Par.?
Duration=0.32587099075317 secs.