Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kaṃsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8523
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
kaṃsastata udvignamanāḥ prāha sarvānmahāsurān / (1.2) Par.?
pralambakeśipramukhānāhūyāsurapuṃgavān // (1.3) Par.?
kaṃsa uvāca / (2.1) Par.?
he pralamba mahābāho keśindhenuka pūtane / (2.2) Par.?
ariṣṭādyaistathā cānyaiḥ śrūyatāṃ vacanaṃ mama // (2.3) Par.?
māṃ hantumamarairyatnaḥ kṛtaḥ kila durātmabhiḥ / (3.1) Par.?
madvīryatāpitairvīrā na tvetāngaṇayāmyaham // (3.2) Par.?
kimindreṇālpavīryeṇa kiṃ hareṇaikacāriṇā / (4.1) Par.?
hariṇā vāpi kiṃ sādhyaṃ chidreṣvasuraghātinā // (4.2) Par.?
kimādityaiḥ savasubhiralpavīryaiḥ kimagnibhiḥ / (5.1) Par.?
kiṃ vānyairamaraiḥ sarvairmadbāhubalanirjitaiḥ // (5.2) Par.?
kiṃ na dṛṣṭo 'marapatirmayā saṃyugametya saḥ / (6.1) Par.?
pṛṣṭhenaiva vahanbāṇānapāgacchanna vakṣasā // (6.2) Par.?
madrāṣṭre vāritā vṛṣṭiryadā śakreṇa kiṃ tadā / (7.1) Par.?
madbāṇabhinnairjaladairāpo muktā yathepsitāḥ // (7.2) Par.?
kimurvyāmavanīpālā madbāhubalabhīravaḥ / (8.1) Par.?
na sarve sannatiṃ yātā jarāsaṃdhamṛte gurum // (8.2) Par.?
amareṣu mamāvajñā jāyate daityapuṃgavāḥ / (9.1) Par.?
hāsyaṃ me jāyate vīrāsteṣu yatnapareṣvapi // (9.2) Par.?
tathāpi khalu duṣṭānāṃ teṣāmabhyadhikaṃ mayā / (10.1) Par.?
apakārāya daityendrā yatanīyaṃ durātmanām // (10.2) Par.?
tadye tapasvinaḥ kecitpṛthivyāṃ ye ca yajvinaḥ / (11.1) Par.?
kāryo devāpakārāya teṣāṃ sarvātmanā vadhaḥ // (11.2) Par.?
utpannaścāpi mṛtyurme bhūtapūrvaśca me kila / (12.1) Par.?
ityetadbālikā prāha devakīgarbhasaṃbhavā // (12.2) Par.?
tasmādbāleṣu paramo yatnaḥ kāryo mahītale / (13.1) Par.?
yatrodriktaṃ balaṃ bāle sa hantavyaḥ prayatnataḥ // (13.2) Par.?
ityājñāpyāsurānkaṃsaḥ praviśyātmagṛhaṃ tataḥ / (14.1) Par.?
mumoca vasudevaṃ ca devakīṃ ca nirodhataḥ // (14.2) Par.?
kaṃsa uvāca / (15.1) Par.?
yuvayorghātitā garbhā vṛthaivaite mayādhunā / (15.2) Par.?
ko 'pyanya eva nāśāya bālo mama samudgataḥ // (15.3) Par.?
tadalaṃ paritāpena nūnaṃ tadbhāvino hi te / (16.1) Par.?
arbhakā yuvayoḥ ko vā nāyuṣo 'nte vihanyate // (16.2) Par.?
parāśara uvāca / (17.1) Par.?
ityāśvāsya vimuktvā ca kaṃsastau pariśaṅkitaḥ / (17.2) Par.?
antargṛhaṃ dvijaśreṣṭha praviveśa punaḥ svakam // (17.3) Par.?
Duration=0.12703704833984 secs.