Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8525
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
kadācicchakaṭasyādhaḥ śayāno madhusūdanaḥ / (1.2) Par.?
cikṣepa caraṇāvūrdhvaṃ stanyārthī praruroda ca // (1.3) Par.?
tasya pādaprahāreṇa śakaṭaṃ parivartitam / (2.1) Par.?
vidhvastakumbhabhāṇḍaṃ tadviparītaṃ papāta ca // (2.2) Par.?
tato hāhākṛtaḥ sarvo gopagopījano dvija / (3.1) Par.?
ājagāmātha dadṛśe bālamuttānaśāyinam // (3.2) Par.?
gopāḥ keneti kenedaṃ śakaṭaṃ parivartitam / (4.1) Par.?
tatraiva bālakāḥ procurbālenānena pātitam // (4.2) Par.?
rudatā dṛṣṭamasmābhiḥ pādavikṣepatāḍitam / (5.1) Par.?
śakaṭaṃ parivṛttaṃ vai naitadanyasya ceṣṭitam // (5.2) Par.?
tataḥ punaratīvāsangopā vismitacetasaḥ / (6.1) Par.?
nandagopo 'pi jagrāha bālamatyantavismitaḥ // (6.2) Par.?
yaśodā śakaṭārūḍhabhagnabhāṇḍakapālikāḥ / (7.1) Par.?
śakaṭaṃ cārcayāmāsa dadhipuṣpaphalākṣataiḥ // (7.2) Par.?
gargaśca gokule tatra vasudevapracoditaḥ / (8.1) Par.?
pracchanna eva gopānāṃ saṃskārānakarottayoḥ // (8.2) Par.?
jyeṣṭhaṃ ca rāmamityāha kṛṣṇaṃ caiva tathāparam / (9.1) Par.?
gargo matimatāṃ śreṣṭho nāma kurvanmahāmatiḥ // (9.2) Par.?
svalpenaiva hi kālena riṅgiṇau tau tadā vraje / (10.1) Par.?
ghṛṣṭajānukarau vipra babhūvaturubhāvapi // (10.2) Par.?
karīṣabhasmadigdhāṅgau bhramamāṇāvitastataḥ / (11.1) Par.?
na nivārayituṃ sehe yaśodā na ca rohiṇī // (11.2) Par.?
govāṭamadhye krīḍantau vatsavāṭagatau punaḥ / (12.1) Par.?
tadaharjātagovatsapucchākarṣaṇatatparau // (12.2) Par.?
yadā yaśodā tau bālāvekasthānacarāvubhau / (13.1) Par.?
śaśāka no vārayituṃ krīḍantāvaticañcalau // (13.2) Par.?
dāmnā baddhvā tadā madhye nibabandha ulūkhale / (14.1) Par.?
kṛṣṇamakliṣṭakarmāṇam āha cedamamarṣitā // (14.2) Par.?
yadi śaknoṣi gaccha tvamaticañcalaceṣṭita / (15.1) Par.?
ityuktvā ca nijaṃ karma sā cakāra kuṭumbinī // (15.2) Par.?
vyagrāyāmatha tasyāṃ sa karṣamāṇa ulūkhalam / (16.1) Par.?
yamalārjunamadhyena jagāma kamalekṣaṇaḥ // (16.2) Par.?
karṣatā vṛkṣayormadhye tiryaggatam ulūkhalam / (17.1) Par.?
bhagnāvuttuṅgaśākhāgrau tena tau yamalārjunau // (17.2) Par.?
tataḥ kaṭakaṭāśabdasamākarṇanakātaraḥ / (18.1) Par.?
ājagāma vrajajano dadṛśe ca mahādrumau // (18.2) Par.?
bhagnaskandhau nipatitau bhagnaśākhau mahītale / (19.1) Par.?
navodgatālpadantāṃśusitahāsaṃ ca bālakam / (19.2) Par.?
tayormadhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare // (19.3) Par.?
tataśca dāmodaratāṃ sa yayau dāmabandhanāt // (20.1) Par.?
gopavṛddhāstataḥ sarve nandagopapurogamāḥ / (21.1) Par.?
mantrayāmāsurudvignā mahotpātātibhīravaḥ // (21.2) Par.?
sthāneneha na naḥ kāryaṃ vrajāmo 'nyanmahāvanam / (22.1) Par.?
utpātā bahavo hyatra dṛśyante nāśahetavaḥ // (22.2) Par.?
pūtanāyā vināśaśca śakaṭasya viparyayaḥ / (23.1) Par.?
vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā // (23.2) Par.?
vṛndāvanamitaḥ sthānāttasmādgacchāma māciram / (24.1) Par.?
yāvad bhaumamahotpātadoṣo nābhibhavedvrajam // (24.2) Par.?
iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ / (25.1) Par.?
ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām // (25.2) Par.?
tataḥ kṣaṇena prayayuḥ śakaṭairgodhanaistathā / (26.1) Par.?
yūthaśo vatsapālāṃśca kālayanto vrajaukasaḥ // (26.2) Par.?
dravyāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā / (27.1) Par.?
kākabhāsasamākīrṇaṃ vrajasthānamabhūddvija // (27.2) Par.?
vṛndāvanaṃ bhagavatā kṛṣṇenākliṣṭakarmaṇā / (28.1) Par.?
śubhena manasā dhyātaṃ gavāṃ vṛddhimabhīpsatā // (28.2) Par.?
tatastatrātirūkṣe 'pi gharmakāle dvijottama / (29.1) Par.?
prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ // (29.2) Par.?
sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ / (30.1) Par.?
śakaṭīvāṭaparyantaś candrārdhākārasaṃsthitiḥ // (30.2) Par.?
vatsapālau ca saṃvṛttau rāmadāmodarau tataḥ / (31.1) Par.?
ekasthānasthitau goṣṭhe ceraturbālalīlayā // (31.2) Par.?
barhipatrakṛtāpīḍau vanyapuṣpāvataṃsakau / (32.1) Par.?
gopaveṇukṛtātodyapatravādyakṛtasvanau // (32.2) Par.?
kākapakṣadharau bālau kumārāviva pāvakī / (33.1) Par.?
hasantau ca ramantau ca ceratustanmahāvanam // (33.2) Par.?
kvaciddhasantāvanyonyaṃ krīḍamānau tathāparaiḥ / (34.1) Par.?
gopaputraiḥ samaṃ vatsāṃścārayantau viceratuḥ // (34.2) Par.?
kālena gacchatā tau tu saptavarṣau mahāvraje / (35.1) Par.?
sarvasya jagataḥ pālau vatsapālau babhūvatuḥ // (35.2) Par.?
prāvṛṭkālastato 'tīva meghaughasthagitāmbaraḥ / (36.1) Par.?
babhūva vāridhārābhiraikyaṃ kurvandiśāmiva // (36.2) Par.?
prarūḍhanavaśaṣpāḍhyā śakragopāstṛtā mahī / (37.1) Par.?
tadā mārakatevāsīt padmarāgavibhūṣitā // (37.2) Par.?
ūhurunmārgavāhīni nimnagāmbhāṃsi sarvataḥ / (38.1) Par.?
manāṃsi durvinītānāṃ prāpya lakṣmīṃ navām iva // (38.2) Par.?
na reje 'ntaritaścandro nirmalo malinair ghanaiḥ / (39.1) Par.?
sadvākyavādo mūrkhāṇāṃ pragalbhābhirivoktibhiḥ // (39.2) Par.?
nirguṇenāpi cāpena śakrasya gagane padam / (40.1) Par.?
avāpyatāvivekasya nṛpasyeva parigrahe // (40.2) Par.?
meghapṛṣṭhe balākānāṃ rarāja vimalā tatiḥ / (41.1) Par.?
durvṛtte vṛttaceṣṭeva kulīnasyātiśobhanā // (41.2) Par.?
na babandhāmbare sthairyaṃ vidyudatyantacañcalā / (42.1) Par.?
maitrīva pravare puṃsi durjanena prayojitā // (42.2) Par.?
mārgā babhūvuraspaṣṭā navaśaṣpacayāvṛtāḥ / (43.1) Par.?
arthāntaramanuprāptāḥ prajaḍānām ivoktayaḥ // (43.2) Par.?
unmattaśikhisāraṅge tasminkāle mahāvane / (44.1) Par.?
kṛṣṇarāmau mudā yuktau gopālaiśceratuḥ saha // (44.2) Par.?
kvacid gobhiḥ samaṃ ramyaṃ geyatānaratāvubhau / (45.1) Par.?
ceratuḥ kvacidatyarthaṃ śītavṛkṣatalāśrayau // (45.2) Par.?
kvacitkadambasrakcitrau mayūrasragdharau kvacit / (46.1) Par.?
vicitrau kvacidāsātāṃ vividhairgiridhātubhiḥ // (46.2) Par.?
parṇaśayyāsu saṃsuptau kvacinnidrāntaraiṣiṇau / (47.1) Par.?
kvacidgarjati jīmūte hāhākāraravādṛtau // (47.2) Par.?
gāyatāmanyagopānāṃ praśaṃsāparamau kvacit / (48.1) Par.?
mayūrakekānugatau gopaveṇupravādakau // (48.2) Par.?
iti nānāvidhairbhāvairuttamaprītisaṃyutau / (49.1) Par.?
krīḍantau tau vane tasmiñceratustuṣṭamānasau // (49.2) Par.?
vikāle ca samaṃ gobhirgopavṛndasamanvitau / (50.1) Par.?
vikāle ca yathājoṣaṃ vrajametya mahābalau // (50.2) Par.?
gopaiḥ samānaiḥ sahitau krīḍantāvamarāviva // (51.1) Par.?
Duration=0.24881100654602 secs.