Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8526
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vicacāra vṛto gopairvanyapuṣpasragujjvalaḥ // (1.1) Par.?
sa jagāmātha kālindīṃ lolakallolaśālinīm / (2.1) Par.?
tīrasaṃlagnaphenaughairhasantīmiva sarvataḥ // (2.2) Par.?
tasyāṃ cātimahābhīmaṃ viṣāgnisṛtavāriṇam / (3.1) Par.?
hradaṃ kāliyanāgasya dadṛśe 'tīva bhīṣaṇam // (3.2) Par.?
viṣāgninā visaratā dagdhatīramahātarum / (4.1) Par.?
vātāhatāmbuvikṣepasparśadagdhavihaṃgamam // (4.2) Par.?
tamatīva mahāraudraṃ mṛtyuvaktramivāparam / (5.1) Par.?
vilokya cintayāmāsa bhagavānmadhusūdanaḥ // (5.2) Par.?
asminvasati duṣṭātmā kāliyo 'sau viṣāyudhaḥ / (6.1) Par.?
yo mayā nirjitastyaktvā duṣṭo naṣṭaḥ payonidhim // (6.2) Par.?
teneyaṃ dūṣitā sarvā yamunā sāgarāṅganā / (7.1) Par.?
na narairgodhanair vāpi tṛṣārtairupabhujyate // (7.2) Par.?
tadasya nāgarājasya kartavyo nigraho mayā / (8.1) Par.?
ciramatra sukhaṃ yena careyurvrajavāsinaḥ // (8.2) Par.?
etadarthaṃ nṛloke 'smin avatāro mayā kṛtaḥ / (9.1) Par.?
yadeṣām utpathasthānāṃ kāryā śāntirdurātmanām // (9.2) Par.?
tadetannātidūrasthaṃ kadambamuruśākhinam / (10.1) Par.?
adhiruhyotpatiṣyāmi hrade 'smin anilāśinaḥ // (10.2) Par.?
parāśara uvāca / (11.1) Par.?
itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ / (11.2) Par.?
nipapāta hrade tatra sarparājasya vegitaḥ // (11.3) Par.?
tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ / (12.1) Par.?
atyarthaṃ dūrajātāṃstu tānasiñcanmahīruhān // (12.2) Par.?
te hi duṣṭaviṣajvālātaptāmbupavanokṣitāḥ / (13.1) Par.?
jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ // (13.2) Par.?
āsphoṭayāmāsa tadā kṛṣṇo nāgahrade bhujam / (14.1) Par.?
tacchabdaśravaṇāccāśu nāgarājo 'bhyupāgamat // (14.2) Par.?
ātāmranayanaḥ kopādviṣajvālākulaiḥ phaṇaiḥ / (15.1) Par.?
vṛto mahāviṣaiścānyairuragairanilāśibhiḥ // (15.2) Par.?
nāgapatnyaśca śataśo hārihāropaśobhitāḥ / (16.1) Par.?
prakampitatanukṣepacalatkuṇḍalakāntayaḥ // (16.2) Par.?
tataḥ praveśitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanam / (17.1) Par.?
dadaṃśuścāpi te kṛṣṇaṃ viṣajvālāvilairmukhaiḥ // (17.2) Par.?
taṃ tatra patitaṃ dṛṣṭvā sarpabhoganipīḍitam / (18.1) Par.?
gopā vrajamupāgamya cukruśuḥ śokalālasāḥ // (18.2) Par.?
gopā ūcuḥ / (19.1) Par.?
eṣa mohaṃ gataḥ kṛṣṇo magnau vai kāliye hrade / (19.2) Par.?
bhakṣyate sarparājena tadāgacchata paśyata // (19.3) Par.?
tacchrutvā te tadā gopā vajrapātopamaṃ vacaḥ / (20.1) Par.?
gopyaśca tvaritā jagmuryaśodāpramukhā hradam // (20.2) Par.?
hā hā kvāsāviti jano gopīnām ativihvalaḥ / (21.1) Par.?
yaśodayā samaṃ bhrānto drutaṃ praskhalitaṃ yayau // (21.2) Par.?
nandagopaśca gopāśca rāmaścādbhutavikramaḥ / (22.1) Par.?
tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ // (22.2) Par.?
dadṛśuścāpi te tatra sarparājavaśaṃ gatam / (23.1) Par.?
niṣprayatnakṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam // (23.2) Par.?
nandagopaśca niśceṣṭo nyasya putramukhe dṛśam / (24.1) Par.?
yaśodā ca mahābhāgā babhūva munisattama // (24.2) Par.?
gopyastvanyā rudantyaśca dadṛśuḥ śokakātarāḥ / (25.1) Par.?
procuśca keśavaṃ prītyā bhayakātaryagadgadam // (25.2) Par.?
sarvā yaśodayā sārdhaṃ viśāmo 'tra mahāhrade / (26.1) Par.?
nāgarājasya no gantumasmākaṃ yujyate vraje // (26.2) Par.?
divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā / (27.1) Par.?
vinā vṛṣeṇa kā gāvo vinā kṛṣṇena ko vrajaḥ // (27.2) Par.?
vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam / (28.1) Par.?
araṇyaṃ nātisevyaṃ ca vārihīnaṃ yathā saraḥ // (28.2) Par.?
yatra nendīvaradalaprakhyakāntirayaṃ hariḥ / (29.1) Par.?
tenāpi martyavāsena ratirastīti vismayaḥ // (29.2) Par.?
utphullapaṅkajadalaspaṣṭakāntivilocanam / (30.1) Par.?
apaśyanto hariṃ dīnāḥ kathaṃ goṣṭhe bhaviṣyatha // (30.2) Par.?
atyarthamadhurālāpahṛtāśeṣamanodhanam / (31.1) Par.?
na vinā puṇḍarīkākṣaṃ yāsyāmo nandagokulam // (31.2) Par.?
bhogenāveṣṭitasyāpi sarparājena paśyata / (32.1) Par.?
smitaśobhimukhaṃ gopyaḥ kṛṣṇasyāsmadvilokane // (32.2) Par.?
parāśara uvāca / (33.1) Par.?
iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ / (33.2) Par.?
gopāṃśca trāsavidhurān vilokya stimitekṣaṇaḥ // (33.3) Par.?
nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane / (34.1) Par.?
mūrcchākulāṃ yaśodāṃ ca kṛṣṇamāhātmyasaṃjñayā // (34.2) Par.?
balabhadra uvāca / (35.1) Par.?
kimarthaṃ devadeveśa bhāvo 'yaṃ mānuṣastvayā / (35.2) Par.?
vyajyate 'tyantamātmānaṃ kimanantaṃ na vetsi yat // (35.3) Par.?
tvamasya jagato nābhirarāṇāmiva saṃśrayaḥ / (36.1) Par.?
kartāpahartā pātā ca trailokye tvaṃ trayīmayaḥ // (36.2) Par.?
sendrarudrāśvivasubhirādityairmarudagnibhiḥ / (37.1) Par.?
cintyase tvamacintyātman samastaiścaiva yogibhiḥ // (37.2) Par.?
jagatyarthe jagannātha bhārāvataraṇecchayā / (38.1) Par.?
avatīrṇo 'tra martyeṣu tavāṃśaścāhamagrajaḥ // (38.2) Par.?
manuṣyalīlāṃ bhagavanbhajatā bhavatā surāḥ / (39.1) Par.?
viḍambayantastvallīlāṃ sarva eva sadāsate // (39.2) Par.?
avatārya bhavān pūrvaṃ gokule 'tra surāṅganāḥ / (40.1) Par.?
krīḍārthamātmanaḥ paścādavatīrṇo 'si śāśvata // (40.2) Par.?
atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ / (41.1) Par.?
gopyaśca sīdataḥ kasmāttvaṃ bandhūnsamupekṣase // (41.2) Par.?
darśito mānuṣo bhāvo darśitaṃ bālacāpalam / (42.1) Par.?
tadayaṃ damyatāṃ kṛṣṇa duṣṭātmā daśanāyudhaḥ // (42.2) Par.?
parāśara uvāca / (43.1) Par.?
iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnauṣṭhasaṃpuṭaḥ / (43.2) Par.?
āsphoṭya mocayāmāsa svadehaṃ bhogabandhanāt // (43.3) Par.?
ānamya cāpi hastābhyāmubhābhyāṃ madhyamaṃ phaṇam / (44.1) Par.?
āruhyābhugnaśirasi prananartoruvikramaḥ // (44.2) Par.?
vraṇāḥ phaṇe 'bhavaṃścāsya kṛṣṇasyāṅghrinikuṭṭanaiḥ / (45.1) Par.?
yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ // (45.2) Par.?
mūrcchāmupāyayau bhrāntyā nāgaḥ kṛṣṇasya recakaiḥ / (46.1) Par.?
daṇḍapātanipātena vavāma rudhiraṃ bahu // (46.2) Par.?
taṃ nirbhugnaśirogrīvamāsyebhyaḥ srutaśoṇitam / (47.1) Par.?
vilokya śaraṇaṃ jagmustatpatnyo madhusūdanam // (47.2) Par.?
nāgapatnya ūcuḥ / (48.1) Par.?
jñāto 'si devadeveśa sarveśastvamanuttamaḥ / (48.2) Par.?
paraṃ jyotiracintyaṃ yattadaṃśaḥ parameśvaraḥ // (48.3) Par.?
na samarthāḥ surāḥ stotuṃ yam ananyabhavaṃ prabhum / (49.1) Par.?
svarūpavarṇanaṃ tasya kathaṃ yoṣitkariṣyati // (49.2) Par.?
yasyākhilaṃ mahīvyomajalāgnipavanātmakam / (50.1) Par.?
brahmāṇḍam alpakāṃśāṃśaḥ stoṣyāmastaṃ kathaṃ vayam // (50.2) Par.?
yatanto na vidurnityaṃ yatsvarūpam ayoginaḥ / (51.1) Par.?
paramārtham aṇoralpaṃ sthūlātsthūlaṃ natāḥ sma tam // (51.2) Par.?
na yasya janmane dhātā yasya nāntāya cāntakaḥ / (52.1) Par.?
sthitikartā na cānyo 'sti yasya tasmai namaḥ sadā // (52.2) Par.?
kopaḥ svalpo 'pi te nāsti sthitipālanameva te / (53.1) Par.?
kāraṇaṃ kāliyasyāsya damane śrūyatām ataḥ // (53.2) Par.?
striyo 'nukampyāḥ sādhūnāṃ mūḍhā dīnāśca jantavaḥ / (54.1) Par.?
yatastato 'sya dīnasya kṣamyatāṃ kṣamatāṃ vara // (54.2) Par.?
samastajagadādhāro bhavānalpabalaḥ phaṇī / (55.1) Par.?
tvatpādapīḍito jahyānmuhūrtārdhena jīvitam // (55.2) Par.?
kva pannago 'lpavīryo 'yaṃ kva bhavānbhuvanāśrayaḥ / (56.1) Par.?
prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya // (56.2) Par.?
tataḥ kuru jagatsvāminprasādamavasīdataḥ / (57.1) Par.?
prāṇāṃstyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām // (57.2) Par.?
parāśara uvāca / (58.1) Par.?
ityukte tābhirāśvasya klāntadeho 'pi pannagaḥ / (58.2) Par.?
prasīda deva deveti prāha vākyaṃ śanaiḥ śanaiḥ // (58.3) Par.?
kāliya uvāca / (59.1) Par.?
tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param / (59.2) Par.?
nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nvaham // (59.3) Par.?
tvaṃ parastvaṃ parasyādyaḥ paraṃ tvattaḥ parātmakam / (60.1) Par.?
parasmāt paramo yastvaṃ tasya stoṣyāmi kiṃ nvaham // (60.2) Par.?
yasmādbrahmā ca rudraśca candrendramarudaśvinaḥ / (61.1) Par.?
vasavaśca sahādityaistasya stoṣyāmi kiṃ nvaham // (61.2) Par.?
ekāvayavasūkṣmāṃśo yasyaitadakhilaṃ jagat / (62.1) Par.?
kalpanāvayavāṃśasya taṃ stoṣyāmi kathaṃ tvaham // (62.2) Par.?
sadasadrūpiṇo yasya brahmādyāstridaśottamāḥ / (63.1) Par.?
paramārthaṃ na jānanti tasya stoṣyāmi kiṃ nvaham // (63.2) Par.?
brahmādyairarcyate divyairyaśca puṣpānulepanaiḥ / (64.1) Par.?
nandanādisamudbhūtaiḥ so 'rcyate vā kathaṃ mayā // (64.2) Par.?
yasyāvatārarūpāṇi devarājaḥ sadārcati / (65.1) Par.?
na vetti paramaṃ rūpaṃ so 'rcyate vā kathaṃ mayā // (65.2) Par.?
viṣayebhyaḥ samāhṛtya sarvākṣāṇi ca yoginaḥ / (66.1) Par.?
yamarcayanti dhyānena so 'rcyate vā kathaṃ mayā // (66.2) Par.?
hṛdi saṃkalpya yad rūpaṃ dhyānenārcanti yoginaḥ / (67.1) Par.?
bhāvapuṣpādibhirnāthaḥ so 'rcyate vā kathaṃ mayā // (67.2) Par.?
so 'haṃ te devadeveśa nārcanādau stutau na ca / (68.1) Par.?
sāmarthyavānkṛpāmātramanovṛttiḥ prasīda me // (68.2) Par.?
sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava / (69.1) Par.?
tatsvabhāvo 'yam atrāsti nāparādho mamācyuta // (69.2) Par.?
sṛjyate bhavatā sarvaṃ tathā saṃhriyate jagat / (70.1) Par.?
jātirūpasvabhāvāśca sṛjyante sṛjatā tvayā // (70.2) Par.?
yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvara / (71.1) Par.?
svabhāvena ca saṃyuktastathedaṃ ceṣṭitaṃ mayā // (71.2) Par.?
yadyanyathā pravarteyaṃ devadeva tato mayi / (72.1) Par.?
nyāyyo daṇḍanipāto vai tavaiva vacanaṃ yathā // (72.2) Par.?
tathāpi yajjagatsvāmī daṇḍaṃ pātitavānmayi / (73.1) Par.?
sa soḍho 'yaṃ varaṃ daṇḍastvatto nānyatra me varaḥ // (73.2) Par.?
hatavīryo hataviṣo damito 'haṃ tvayācyuta / (74.1) Par.?
jīvitaṃ dīyatāmekamājñāpaya karomi kim // (74.2) Par.?
bhagavānuvāca / (75.1) Par.?
nātra stheyaṃ tvayā sarpa kadācidyamunājale / (75.2) Par.?
sabhṛtyaparivārastvaṃ samudrasalilaṃ vraja // (75.3) Par.?
matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare / (76.1) Par.?
garuḍaḥ pannagaripustvayi na prahariṣyati // (76.2) Par.?
parāśara uvāca / (77.1) Par.?
ityuktvā sarparājānaṃ mumoca bhagavānhariḥ / (77.2) Par.?
praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim // (77.3) Par.?
paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabāndhavaḥ / (78.1) Par.?
samastabhāryāsahitaḥ parityajya svakaṃ hradam // (78.2) Par.?
gate sarpe pariṣvajya mṛtaṃ punarivāgatam / (79.1) Par.?
gopā mūrdhani govindaṃ siṣicurnetrajairjalaiḥ // (79.2) Par.?
kṛṣṇamakliṣṭakarmāṇamanye vismitacetasaḥ / (80.1) Par.?
tuṣṭuvurmuditā gopā dṛṣṭvā śivajalāṃ nadīm // (80.2) Par.?
gīyamānaḥ sa gopībhiścaritaiścāruceṣṭitaḥ / (81.1) Par.?
saṃstūyamāno gopaiśca kṛṣṇo vrajamupāgamat // (81.2) Par.?
Duration=0.41961908340454 secs.