Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8527
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
gāḥ pālayantau ca punaḥ sahitau balakeśavau / (1.2) Par.?
bhramamāṇau vane tasminramyaṃ tālavanaṃ gatau // (1.3) Par.?
tattu tālavanaṃ nityaṃ dhenuko nāma dānavaḥ / (2.1) Par.?
nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ // (2.2) Par.?
tattu tālavanaṃ pakvaphalasaṃpatsamanvitam / (3.1) Par.?
dṛṣṭvā spṛhānvitā gopāḥ phalādāne 'bruvanvacaḥ // (3.2) Par.?
gopā ūcuḥ / (4.1) Par.?
he rāma he kṛṣṇa sadā dhenukenaiṣa rakṣyate / (4.2) Par.?
bhūpradeśo yatastasmātpakvānīmāni santi vai // (4.3) Par.?
phalāni paśya tālānāṃ gandhāmoditadiṃśi ca / (5.1) Par.?
vayametānyabhīpsāmaḥ pātyantāṃ yadi rocate // (5.2) Par.?
parāśara uvāca / (6.1) Par.?
iti gopakumārāṇāṃ śrutvā saṃkarṣaṇo vacaḥ / (6.2) Par.?
kṛṣṇaśca pātayāmāsa bhuvi tālaphalāni vai // (6.3) Par.?
phalānāṃ patatāṃ śabdamākarṇya sudurāsadaḥ / (7.1) Par.?
ājagāma sa duṣṭātmā kopāddaiteyagardabhaḥ // (7.2) Par.?
padbhyāmubhābhyāṃ sa tadā paścimābhyāṃ balī balam / (8.1) Par.?
jaghānorasi tābhyāṃ ca sa ca tenāpyagṛhyata // (8.2) Par.?
gṛhītvā bhrāmaṇenaiva so 'mbare gatajīvitam / (9.1) Par.?
tasmin eva sa cikṣepa vegena tṛṇarājani // (9.2) Par.?
tataḥ phalānyanekāni tālāgrānnipatankharaḥ / (10.1) Par.?
pṛthivyāṃ pātayāmāsa mahāvāto 'mbudāniva // (10.2) Par.?
anyānapyasya vai jñātīnāgatāndaityagardabhān / (11.1) Par.?
kṛṣṇaścikṣepa tālāgre balabhadraśca līlayā // (11.2) Par.?
kṣaṇenālaṃkṛtā pṛthvī pakvaistālaphalaistathā / (12.1) Par.?
daityagardabhadehaiśca maitreya śuśubhe 'dhikam // (12.2) Par.?
tato gāvo nirābādhāstasmiṃstālavane dvija / (13.1) Par.?
navaśaṣpaṃ sukhaṃ ceruryanna bhuktamabhūtpurā // (13.2) Par.?
Duration=0.082309007644653 secs.