Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8530
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
mahe pratihate śakro maitreyātiruṣānvitaḥ / (1.2) Par.?
saṃvartakaṃ nāma gaṇaṃ toyadānāmathābravīt // (1.3) Par.?
bho bho meghā niśamyaitadvacanaṃ vadato mama / (2.1) Par.?
ājñānantaramevāśu kriyatāmavicāritam // (2.2) Par.?
nandagopaḥ sudurbuddhirgopairanyaiḥ sahāyavān / (3.1) Par.?
kṛṣṇāśrayabalādhmāto mahabhaṅgamacīkarat // (3.2) Par.?
ājīvo yaḥ parasteṣāṃ gopatvasya ca kāraṇam / (4.1) Par.?
tā gāvo vṛṣṭipātena pīḍyantāṃ vacanānmama // (4.2) Par.?
ahamapyadriśṛṅgābhaṃ tuṅgamāruhya vāraṇam / (5.1) Par.?
sāhāyyaṃ vaḥ kariṣyāmi vāyvambūtsargayojitam // (5.2) Par.?
parāśara uvāca / (6.1) Par.?
ityājñaptāḥ surendreṇa mumucuste balāhakāḥ / (6.2) Par.?
vātavarṣaṃ mahābhīmamabhāvāya gavāṃ dvija // (6.3) Par.?
tataḥ kṣaṇena dharaṇī kakubho 'mbarameva ca / (7.1) Par.?
ekaṃ dhārāmahāsārapūraṇenābhavan mune // (7.2) Par.?
vidyullatākaṣāghātatrastairiva ghanairghanam / (8.1) Par.?
nādāpūritadikcakrairdhārāsāram apātyata // (8.2) Par.?
andhakārīkṛte loke varṣadbhiraniśaṃ ghanaiḥ / (9.1) Par.?
adhaścordhvaṃ ca tiryakca jagadāpyamivābhavat // (9.2) Par.?
gāvastu tena patatā varṣavātena veginā / (10.1) Par.?
dhūtāḥ prāṇāñjahuḥ sannatrikasakthiśirodharāḥ // (10.2) Par.?
kroḍena vatsānākramya tasthuranyā mahāmune / (11.1) Par.?
gāvo vivatsāśca kṛtā vāripūreṇa cāparāḥ // (11.2) Par.?
vatsāśca dīnavadanāḥ pavanākampikandharāḥ / (12.1) Par.?
trāhi trāhītyalpaśabdāḥ kṛṣṇamūcurivārtakāḥ // (12.2) Par.?
tatastadgokulaṃ sarvaṃ gogopīgopasaṃkulam / (13.1) Par.?
atīvārtaṃ harirdṛṣṭvā maitreyācintayattadā // (13.2) Par.?
etatkṛtaṃ mahendreṇa mahabhaṅgavirodhinā / (14.1) Par.?
tadetadakhilaṃ goṣṭhaṃ trātavyamadhunā mayā // (14.2) Par.?
imamadrimahaṃ dhairyādutpāṭyoruśilāghanam / (15.1) Par.?
dhārayiṣyāmi goṣṭhasya pṛthucchatramivopari // (15.2) Par.?
parāśara uvāca / (16.1) Par.?
iti kṛtvā matiṃ kṛṣṇo govardhanamahīdharam / (16.2) Par.?
utpāṭyaikakareṇaiva dhārayāmāsa līlayā // (16.3) Par.?
gopāṃścāha jagannāthaḥ samutpāṭitabhūdharaḥ / (17.1) Par.?
viśadhvamatra sahitāḥ kṛtaṃ varṣanivāraṇam // (17.2) Par.?
sunivāteṣu deśeṣu yathājoṣamihāsyatām / (18.1) Par.?
praviśyatāṃ na bhetavyaṃ giripātasya nirbhayaiḥ // (18.2) Par.?
ityuktāstena te gopā viviśurgodhanaiḥ saha / (19.1) Par.?
śakaṭāropitairbhāṇḍair gopyaścāsārapīḍitāḥ // (19.2) Par.?
kṛṣṇo 'pi taṃ dadhāraiva śailamatyantaniścalam / (20.1) Par.?
vrajaukovāsibhirharṣavismitākṣairnirīkṣitaḥ // (20.2) Par.?
gopagopījanairhṛṣṭaiḥ prītivistāritekṣaṇaiḥ / (21.1) Par.?
saṃstūyamānacaritaḥ kṛṣṇaḥ śailamadhārayat // (21.2) Par.?
saptarātraṃ mahāmeghā vavarṣurnandagokule / (22.1) Par.?
indreṇa coditā vipra gopānāṃ nāśakāriṇaḥ // (22.2) Par.?
tato dhṛte mahāśaile paritrāte ca gokule / (23.1) Par.?
mithyāpratijño balabhidvārayāmāsa tānghanān // (23.2) Par.?
vyabhre nabhasi devendre vitathātmavacasyatha / (24.1) Par.?
niṣkramya gokulaṃ hṛṣṭaṃ svasthānaṃ punarāgamat // (24.2) Par.?
mumoca kṛṣṇo 'pi tadā govardhanamahācalam / (25.1) Par.?
svasthāne vismitamukhairdṛṣṭastaistu vrajaukasaiḥ // (25.2) Par.?
Duration=0.081998109817505 secs.