Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8531
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
dhṛte govardhane śaile paritrāte ca gokule / (1.2) Par.?
rocayāmāsa kṛṣṇasya darśanaṃ pākaśāsanaḥ // (1.3) Par.?
so 'dhiruhya mahānāgamairāvatam amitrajit / (2.1) Par.?
govardhanagirau kṛṣṇaṃ dadarśa tridaśeśvaraḥ // (2.2) Par.?
cārayantaṃ mahāvīryaṃ gāśca gopavapurdharam / (3.1) Par.?
kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ // (3.2) Par.?
garuḍaṃ ca dadarśoccairantardhānagataṃ dvija / (4.1) Par.?
kṛtacchāyaṃ harermūrdhni pakṣābhyāṃ pakṣipuṃgavam // (4.2) Par.?
avaruhya sa nāgendrādekānte madhusūdanam / (5.1) Par.?
śakraḥ sasmitamāhedaṃ prītivistāritekṣaṇaḥ // (5.2) Par.?
indra uvāca / (6.1) Par.?
kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadarthamahamāgataḥ / (6.2) Par.?
tvatsamīpaṃ mahābhāga naitaccintyaṃ tvayānyathā // (6.3) Par.?
bhārāvatāraṇārthāya pṛthivyāḥ pṛthivītalam / (7.1) Par.?
avatīrṇo 'khilādhāra tvameva parameśvaraḥ // (7.2) Par.?
mahabhaṅgaviruddhena mayā gokulanāśakāḥ / (8.1) Par.?
samādiṣṭā mahāmeghāstaiścaitatkadanaṃ kṛtam // (8.2) Par.?
trātāstāśca tvayā gāvaḥ samutpāṭya mahāgirim / (9.1) Par.?
tenāhaṃ toṣito vīra karmaṇātyadbhutena te // (9.2) Par.?
sādhitaṃ kṛṣṇa devānāmahaṃ manye prayojanam / (10.1) Par.?
tvayāyamadripravaraḥ kareṇaikena yaddhṛtaḥ // (10.2) Par.?
gobhiśca coditaḥ kṛṣṇa tvatsakāśamihāgataḥ / (11.1) Par.?
tvayā trātābhiratyarthaṃ yuṣmatsatkārakāraṇāt // (11.2) Par.?
sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ / (12.1) Par.?
upendratve gavāmindro govindastvaṃ bhaviṣyasi // (12.2) Par.?
parāśara uvāca / (13.1) Par.?
athopavāhyādādāya ghaṇṭāmairāvatādgajāt / (13.2) Par.?
abhiṣekaṃ tayā cakre pavitrajalapūrṇayā // (13.3) Par.?
kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt / (14.1) Par.?
prasnavodbhūtadugdhārdrāṃ sadyaścakrurvasuṃdharām // (14.2) Par.?
abhiṣicya gavāṃ vākyāddevendro vai janārdanam / (15.1) Par.?
prītyā sapraśrayaṃ kṛṣṇaṃ punarāha śacīpatiḥ // (15.2) Par.?
gavāmetatkṛtaṃ vākyaṃ tathānyadapi me śṛṇu / (16.1) Par.?
yadbravīmi mahābhāga bhārāvataraṇecchayā // (16.2) Par.?
mamāṃśaḥ puruṣavyāghra pṛthāyāṃ pṛthivītale / (17.1) Par.?
avatīrṇo 'rjuno nāma sa rakṣyo bhavatā sadā // (17.2) Par.?
bhārāvataraṇe sāhyaṃ sa te vīraḥ kariṣyati / (18.1) Par.?
sa rakṣaṇīyo bhavatā yathātmā madhusūdana // (18.2) Par.?
bhagavānuvāca / (19.1) Par.?
jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśakam / (19.2) Par.?
tamahaṃ pālayiṣyāmi yāvatsthāsyāmi bhūtale // (19.3) Par.?
yāvanmahītale śakra sthāsyāmyahamariṃdama / (20.1) Par.?
na tāvadarjunaṃ kaściddevendra yudhi jeṣyati // (20.2) Par.?
kaṃso nāma mahābāhurdaityo 'riṣṭastathāparaḥ / (21.1) Par.?
keśī kuvalayāpīḍo narakādyāstathāpare // (21.2) Par.?
hateṣveteṣu devendra bhaviṣyati mahāhavaḥ / (22.1) Par.?
tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam // (22.2) Par.?
sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartumarhasi / (23.1) Par.?
nārjunasya ripuḥ kaścinmamāgre prabhaviṣyati // (23.2) Par.?
arjunārthe tvahaṃ sarvānyudhiṣṭhirapurogamān / (24.1) Par.?
nivṛtte bhārate yuddhe kuntyai dāsyāmyavikṣatān // (24.2) Par.?
parāśara uvāca / (25.1) Par.?
ityuktaḥ sampariṣvajya devarājo janārdanam / (25.2) Par.?
āruhyairāvataṃ nāgaṃ punareva divaṃ yayau // (25.3) Par.?
kṛṣṇo 'pi sahito gobhirgopālaiśca punarvrajam / (26.1) Par.?
ājagāmātha gopīnāṃ dṛṣṭipūtena vartmanā // (26.2) Par.?
Duration=0.19732689857483 secs.