Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛṣṇa and the Gopīs

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8532
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
gate śakre tu gopālāḥ kṛṣṇamakliṣṭakāriṇam / (1.2) Par.?
ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam // (1.3) Par.?
vayamasmānmahābhāga bhavatā mahato bhayāt / (2.1) Par.?
gāvaśca bhavatā trātā giridhāraṇakarmaṇā // (2.2) Par.?
bālakrīḍeyamatulā gopālatvaṃ jugupsitam / (3.1) Par.?
divyaṃ ca karma bhavataḥ kimetattāta kathyatām // (3.2) Par.?
kāliyo damitastoye pralambo vinipātitaḥ / (4.1) Par.?
dhṛto govardhanaścāyaṃ śaṅkitāni manāṃsi naḥ // (4.2) Par.?
satyaṃ satyaṃ hareḥ pādau śapāmo 'mitavikrama / (5.1) Par.?
yathā tvadvīryamālokya na tvāṃ manyāmahe naram // (5.2) Par.?
prītiḥ sastrīkumārasya vrajasya tava keśava / (6.1) Par.?
karma cedamaśakyaṃ yatsamastaistridaśairapi // (6.2) Par.?
bālatvaṃ cātivīryaṃ ca janma cāsmāsu śobhanam / (7.1) Par.?
cintyamānamameyātmañśaṅkāṃ kṛṣṇa prayacchati // (7.2) Par.?
devo vā dānavo vā tvaṃ yakṣo gandharva eva vā / (8.1) Par.?
kiṃ vāsmākaṃ vicāreṇa bāndhavo 'si namo 'stu te // (8.2) Par.?
parāśara uvāca / (9.1) Par.?
kṣaṇaṃ bhūtvā tvasau tūṣṇīṃ kiṃcitpraṇayakopavān / (9.2) Par.?
ityevamuktastairgopaiḥ kṛṣṇo 'pyāha mahāmune // (9.3) Par.?
bhagavānuvāca / (10.1) Par.?
matsaṃbandhena vo gopā yadi lajjā na jāyate / (10.2) Par.?
ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam // (10.3) Par.?
yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi / (11.1) Par.?
tadātmabandhusadṛśī buddhirvaḥ kriyatāṃ mayi // (11.2) Par.?
nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ / (12.1) Par.?
ahaṃ vo bāndhavo jāto naitaccintyamato 'nyathā // (12.2) Par.?
parāśara uvāca / (13.1) Par.?
iti śrutvā harervākyaṃ baddhamaunāstato vanam / (13.2) Par.?
yayurgopā mahābhāga tasminpraṇayakopini // (13.3) Par.?
kṛṣṇastu vimalaṃ vyoma śaraccandrasya candrikām / (14.1) Par.?
tathā kumudinīṃ phullāmāmoditadigantarām // (14.2) Par.?
vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām / (15.1) Par.?
vilokya saha gopībhirmanaścakre ratiṃ prati // (15.2) Par.?
vinā rāmeṇa madhuramatīva vanitāpriyam / (16.1) Par.?
jagau kalapadaṃ śaurirnānātantrīkṛtavratam // (16.2) Par.?
ramyaṃ gītadhvaniṃ śrutvā saṃtyajyāvasathāṃstadā / (17.1) Par.?
ājagmustvaritā gopyo yatrāste madhusūdanaḥ // (17.2) Par.?
śanaiḥ śanairjagau gopī kācittasya layānugam / (18.1) Par.?
dattāvadhānā kācicca tameva manasāsmarat // (18.2) Par.?
kācitkṛṣṇeti kṛṣṇeti proktvā lajjāmupāyayau / (19.1) Par.?
yayau ca kācitpremāndhātatpārśvam avilajjitā // (19.2) Par.?
kācidāvasathasyāntaḥ sthitvā dṛṣṭvā bahirgurum / (20.1) Par.?
tanmayatvena govindaṃ dadhyau mīlitalocanā // (20.2) Par.?
taccintāvipulāhlādakṣīṇapuṇyacayā tathā / (21.1) Par.?
tadaprāptimahāduḥkhavilīnāśeṣapātakā // (21.2) Par.?
cintayantī jagatsūtiṃ parabrahmasvarūpiṇam / (22.1) Par.?
nirucchvāsatayā muktiṃ gatānyā gopakanyakā // (22.2) Par.?
gopīparivṛto rātriṃ śaraccandramanoramām / (23.1) Par.?
mānayāmāsa govindo rāsārambharasotsukaḥ // (23.2) Par.?
gopyaśca vṛndaśaḥ kṛṣṇaceṣṭāsvāyattamūrtayaḥ / (24.1) Par.?
anyadeśaṃ gate kṛṣṇe cerurvṛndāvanāntaram // (24.2) Par.?
kṛṣṇo 'hametallalitaṃ vrajāmyālokyatāṃ gatiḥ / (25.1) Par.?
anyā bravīti kṛṣṇasya mama gītirniśamyatām // (25.2) Par.?
duṣṭa kāliya tiṣṭhātra kṛṣṇo 'hamiti cāparā / (26.1) Par.?
bāhumāsphoṭya kṛṣṇasya līlāsarvasvamādade // (26.2) Par.?
anyā bravīti bho gopā niḥśaṅkaiḥ sthīyatāmiha / (27.1) Par.?
alaṃ vṛṣṭibhayenātra dhṛto govardhano mayā // (27.2) Par.?
dhenuko 'yaṃ mayā kṣipto vicarantu yathecchayā / (28.1) Par.?
gopī bravīti caivānyā kṛṣṇalīlānukāriṇī // (28.2) Par.?
evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tāstadā / (29.1) Par.?
gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam // (29.2) Par.?
vilokyaikā bhuvaṃ prāha gopī gopavarāṅganā / (30.1) Par.?
pulakāñcitasarvāṅgī vikāsinayanotpalā // (30.2) Par.?
dhvajavajrāṅkuśābjāṅkarekhāvantyāli paśyata / (31.1) Par.?
padānyetāni kṛṣṇasya līlālaṃkṛtagāminaḥ // (31.2) Par.?
kāpi tena samaṃ yātā kṛtapuṇyā madālasā / (32.1) Par.?
padāni tasyāścaitāni ghanānyalpatanūni ca // (32.2) Par.?
puṣpāvacayamatroccaiścakre dāmodaro dhruvam / (33.1) Par.?
yenāgrākrāntimātrāṇi padānyatra mahātmanaḥ // (33.2) Par.?
atropaviśya sā tena kāpi puṣpairalaṃkṛtā / (34.1) Par.?
anyajanmani sarvātmā viṣṇurabhyarcito yayā // (34.2) Par.?
puṣpabandhanasaṃmānakṛtamānāmapāsya tām / (35.1) Par.?
nandagopasuto yāto mārgeṇānena paśyata // (35.2) Par.?
anuyāne 'samarthānyā nitambabharamantharā / (36.1) Par.?
yā gantavye drutaṃ yāti nimnapādāgrasaṃsthitiḥ // (36.2) Par.?
hastanyastāgrahasteyaṃ tena yāti tathā sakhī / (37.1) Par.?
anāyattapadanyāsā lakṣyate padapaddhatiḥ // (37.2) Par.?
hastasaṃsparśamātreṇa dhūrtenaiṣā vimānitā / (38.1) Par.?
nairāśyānmandagāminyā nivṛttaṃ lakṣyate padam // (38.2) Par.?
nūnamuktā tvarāmīti punareṣyāmi te 'ntikam / (39.1) Par.?
tena kṛṣṇena yenaiṣā tvaritā padapaddhatiḥ // (39.2) Par.?
praviṣṭo gahanaṃ kṛṣṇaḥ padamatra na lakṣyate / (40.1) Par.?
nivartadhvaṃ śaśāṅkasya naitaddīdhitigocare // (40.2) Par.?
nivṛttāstāstato gopyo nirāśāḥ kṛṣṇadarśane / (41.1) Par.?
yamunātīramāgamya jagustaccaritaṃ tadā // (41.2) Par.?
tato dadṛśurāyāntaṃ vikāsimukhapaṅkajam / (42.1) Par.?
gopyastrailokyagoptāraṃ kṛṣṇamakliṣṭaceṣṭitam // (42.2) Par.?
kācidālokya govindamāyāntamatiharṣitā / (43.1) Par.?
kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyadudīrayat // (43.2) Par.?
kācidbhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim / (44.1) Par.?
vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam // (44.2) Par.?
kācidālokya govindaṃ nimīlitavilocanā / (45.1) Par.?
tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau // (45.2) Par.?
tataḥ kāścitpriyālāpaiḥ kāścidbhrūbhaṅgavīkṣitaiḥ / (46.1) Par.?
ninye 'nunayam anyāśca karasparśena mādhavaḥ // (46.2) Par.?
tābhiḥ prasannacittābhirgopībhiḥ saha sādaram / (47.1) Par.?
rarāma rāsagoṣṭhībhir udāracarito hariḥ // (47.2) Par.?
rāsamaṇḍalabandho 'pi kṛṣṇapārśvamanujjhatā / (48.1) Par.?
gopījanena naivābhūd ekasthānasthirātmanā // (48.2) Par.?
haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍale / (49.1) Par.?
cakāra tatkarasparśanimīlitadṛśaṃ hariḥ // (49.2) Par.?
tataḥ pravavṛte rāsaścaladvalayanisvanaiḥ / (50.1) Par.?
anuyātaśaratkāvyageyagītiranukramāt // (50.2) Par.?
kṛṣṇaḥ śaraccandramasaṃ kaumudīṃ kumudākaram / (51.1) Par.?
jagau gopījanastvekaṃ kṛṣṇanāma punaḥ punaḥ // (51.2) Par.?
parivartaśrameṇaikā caladvalayalāpinī / (52.1) Par.?
dadau bāhulatāṃ skandhe gopī madhunighātinaḥ // (52.2) Par.?
kācitpravilasadbāhuṃ parirabhya cucumba tam / (53.1) Par.?
gopī gītastutivyājanipuṇā madhusūdanam // (53.2) Par.?
gopīkapolasaṃśleṣamabhipadya harerbhujau / (54.1) Par.?
pulakodgamasasyāya svedāmbughanatāṃ gatau // (54.2) Par.?
rāsageyaṃ jagau kṛṣṇo yāvattārataradhvaniḥ / (55.1) Par.?
sādhu kṛṣṇeti kṛṣṇeti tāvattā dviguṇaṃ jaguḥ // (55.2) Par.?
gate 'nugamanaṃ cakrurvalane saṃmukhaṃ yayuḥ / (56.1) Par.?
pratilomānulomena bhejurgopāṅganā harim // (56.2) Par.?
sa tathā saha gopībhī rarāma madhusūdanaḥ / (57.1) Par.?
yathābdakoṭipratimaḥ kṣaṇastena vinābhavat // (57.2) Par.?
tā vāryamāṇāḥ patibhiḥ pitṛbhirbhrātṛbhistathā / (58.1) Par.?
kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ // (58.2) Par.?
so 'pi kaiśorakavayo mānayanmadhusūdanaḥ / (59.1) Par.?
reme tābhirameyātmā kṣapāsu kṣapitāhitaḥ // (59.2) Par.?
tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ / (60.1) Par.?
ātmasvarūparūpo 'sau vyāpya vāyuriva sthitaḥ // (60.2) Par.?
yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam / (61.1) Par.?
vāyuścātmā tathaivāsau vyāpya sarvamavasthitaḥ // (61.2) Par.?
Duration=0.19067597389221 secs.