Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kaṃsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8534
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
kakudmini hate 'riṣṭe dhenuke vinipātite / (1.2) Par.?
pralambe nidhanaṃ nīte dhṛte govardhanācale // (1.3) Par.?
damite kāliye nāge bhagne tuṅgadrumadvaye / (2.1) Par.?
hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite // (2.2) Par.?
kaṃsāya nāradaḥ prāha yathāvṛttamanukramāt / (3.1) Par.?
yaśodādevakīgarbhaparivartādyaśeṣataḥ // (3.2) Par.?
śrutvā tatsakalaṃ kaṃso nāradāddevadarśanāt / (4.1) Par.?
vasudevaṃ prati tadā kopaṃ cakre sudurmatiḥ // (4.2) Par.?
so 'tikopādupālabhya sarvayādavasaṃsadi / (5.1) Par.?
jagarha yādavāṃścaiva kāryaṃ caitadacintayat // (5.2) Par.?
yāvanna balamārūḍhau rāmakṛṣṇau subālakau / (6.1) Par.?
tāvadeva mayā vadhyāvasādhyau rūḍhayauvanau // (6.2) Par.?
cāṇūro 'tra mahāvīryo muṣṭikaśca mahābalaḥ / (7.1) Par.?
etābhyāṃ mallayuddhena ghātayiṣyāmi durmadau // (7.2) Par.?
dhanurmahamahāyāgavyājenānīya tau vrajāt / (8.1) Par.?
tathā tathā yatiṣyāmi yāsyete saṃkṣayaṃ yathā // (8.2) Par.?
śvaphalkatanayaṃ so 'hamakrūraṃ yadupuṃgavam / (9.1) Par.?
tayorānayanārthāya preṣayiṣyāmi gokulam // (9.2) Par.?
vṛndāvanacaraṃ ghoramādekṣyāmi ca keśinam / (10.1) Par.?
tatraivāsāvatibalastāvubhau ghātayiṣyati // (10.2) Par.?
gajaḥ kuvalayāpīḍo matsamīpamupāgatau / (11.1) Par.?
ghātayiṣyati vā gopau vasudevasutāvubhau // (11.2) Par.?
parāśara uvāca / (12.1) Par.?
ityālocya sa duṣṭātmā kaṃso rāmajanārdanau / (12.2) Par.?
hantuṃ kṛtamatirvīramakrūraṃ vākyamabravīt // (12.3) Par.?
kaṃsa uvāca / (13.1) Par.?
bho bho dānapate vākyaṃ kriyatāṃ prītaye mama / (13.2) Par.?
itaḥ syandanamāruhya gamyatāṃ nandagokulam // (13.3) Par.?
vasudevasutau tatra viṣṇoraṃśasamudbhavau / (14.1) Par.?
nāśāya kila sambhūtau mama duṣṭau pravardhataḥ // (14.2) Par.?
dhanurmaho mamāpyatra caturdaśyāṃ bhaviṣyati / (15.1) Par.?
āneyau bhavatā gatvā mallayuddhāya tāvubhau // (15.2) Par.?
cāṇūramuṣṭikau mallau niyuddhakuśalau mama / (16.1) Par.?
tābhyāṃ sahānayoryuddhaṃ sarvaloko 'tra paśyatu // (16.2) Par.?
nāgaḥ kuvalayāpīḍo mahāmātrapracoditaḥ / (17.1) Par.?
sa vā haniṣyate pāpau vasudevātmajau śiśū // (17.2) Par.?
tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim / (18.1) Par.?
haniṣye pitaraṃ cemamugrasenaṃ ca durmatim // (18.2) Par.?
tataḥ samastagopānāṃ godhanānyakhilānyaham / (19.1) Par.?
vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām // (19.2) Par.?
tvām ṛte yādavāścaite duṣṭā dānapate mayi / (20.1) Par.?
eteṣāṃ ca vadhāyāhaṃ yatiṣye 'nukramāttataḥ // (20.2) Par.?
tato niṣkaṇṭakaṃ sarvaṃ rājyametad ayādavam / (21.1) Par.?
praśāsiṣye tvayā tasmānmatprītyā vīra gamyatām // (21.2) Par.?
yathā ca māhiṣaṃ sarpirdadhi cāpyupahārya vai / (22.1) Par.?
gopāḥ samānayantyāśu tvayā vācyāstathā tathā // (22.2) Par.?
parāśara uvāca / (23.1) Par.?
ityājñaptastadākrūro mahābhāgavato dvija / (23.2) Par.?
prītimānabhavatkṛṣṇaṃ śvo drakṣyāmīti satvaraḥ // (23.3) Par.?
tathetyuktvā ca rājānaṃ ratham āruhya śobhanam / (24.1) Par.?
niścakrāma tadā puryā mathurāyā madhupriyaḥ // (24.2) Par.?
Duration=0.19999599456787 secs.