Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8535
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
keśī cāpi balodagraḥ kaṃsadūtapracoditaḥ / (1.2) Par.?
kṛṣṇasya nidhanākāṅkṣī vṛndāvanamupāgamat // (1.3) Par.?
sa khurakṣatabhūpṛṣṭhaḥ saṭākṣepadhutāmbudaḥ / (2.1) Par.?
plutavikrāntacandrārkamārgo gopānupādravat // (2.2) Par.?
tasya heṣitaśabdena gopālā daityavājinaḥ / (3.1) Par.?
gopyaśca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ // (3.2) Par.?
trāhi trāhīti govindaḥ śrutvā teṣāṃ tadā vacaḥ / (4.1) Par.?
satoyajaladadhvānagambhīramidamuktavān // (4.2) Par.?
bhagavān uvāca / (5.1) Par.?
alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ / (5.2) Par.?
bhavadbhirgopajātīyairvīravīryaṃ vilopyate // (5.3) Par.?
kimanenālpasāreṇa heṣitāṭopakāriṇā / (6.1) Par.?
daiteyabalavāhyena valgatā duṣṭavājinā // (6.2) Par.?
ehyehi duṣṭa kṛṣṇo 'haṃ pūṣṇor iva pinākadhṛt / (7.1) Par.?
pātayiṣyāmi daśanānvadanādakhilāṃstava // (7.2) Par.?
ityuktvāsphoṭya govindaḥ keśinaḥ saṃmukhaṃ yayau / (8.1) Par.?
vivṛtāsyastu so 'pyenaṃ daiteyāśva upādravat // (8.2) Par.?
bāhumābhoginaṃ kṛtvā mukhe tasya janārdanaḥ / (9.1) Par.?
praveśayāmāsa tadā keśino duṣṭavājinaḥ // (9.2) Par.?
keśino vadanaṃ tena viśatā kṛṣṇabāhunā / (10.1) Par.?
śātitā daśanāḥ petuḥ sitābhrāvayavā iva // (10.2) Par.?
kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvija / (11.1) Par.?
vināśāya yathā vyādhir ā saṃbhūterupekṣitaḥ // (11.2) Par.?
vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman / (12.1) Par.?
so 'kṣiṇī vivṛte cakre niḥsṛte muktabandhane // (12.2) Par.?
jaghāna dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan / (13.1) Par.?
svedārdragātraḥ śrāntaśca niryatnaḥ so 'bhavattataḥ // (13.2) Par.?
vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā / (14.1) Par.?
nipapāta dvidhābhūto vaidyutena yathā drumaḥ // (14.2) Par.?
dvipādapṛṣṭhapucchārdhaśravaṇaikākṣināsike / (15.1) Par.?
keśinaste dvidhābhūte śakale dve virejatuḥ // (15.2) Par.?
hatvā tu keśinaṃ kṛṣṇo gopālairmuditairvṛtaḥ / (16.1) Par.?
anāyastatanuḥ svastho hasaṃstatraiva tasthivān // (16.2) Par.?
tato gopyaśca gopāśca hate keśini vismitāḥ / (17.1) Par.?
tuṣṭuvuḥ puṇḍarīkākṣamanurāgamanoramam // (17.2) Par.?
athāhāntarito vipro nārado jalade sthitaḥ / (18.1) Par.?
keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ // (18.2) Par.?
sādhu sādhu jagannātha līlayaiva yadacyuta / (19.1) Par.?
nihato 'yaṃ tvayā keśī kleśadastridivaukasām // (19.2) Par.?
yuddhotsuko 'hamatyarthaṃ naravājimahāhavam / (20.1) Par.?
avṛttapūrvam anyatra draṣṭuṃ svargādupāgataḥ // (20.2) Par.?
svakarmāṇyavatāre te kṛtāni madhusūdana / (21.1) Par.?
yāni tairvismitaṃ cetastoṣam etena me gatam // (21.2) Par.?
turagasyāsya śakro 'pi kṛṣṇa devāśca bibhyati / (22.1) Par.?
dhūtakesarajālasya hreṣato 'bhrāvalokinaḥ // (22.2) Par.?
yasmāttvayaiṣa duṣṭātmā hataḥ keśī janārdana / (23.1) Par.?
tasmātkeśavanāmnā tvaṃ loke khyāto bhaviṣyasi // (23.2) Par.?
svastyastu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ / (24.1) Par.?
paraśvo 'haṃ sameṣyāmi tvayā keśiniṣūdana // (24.2) Par.?
ugrasenasute kaṃse sānuge vinipātite / (25.1) Par.?
bhārāvatārakartā tvaṃ pṛthivyāḥ pṛthivīdhara // (25.2) Par.?
tatrānekaprakārāṇi yuddhāni pṛthivīkṣitām / (26.1) Par.?
draṣṭavyāni mayā yuṣmatpraṇītāni janārdana // (26.2) Par.?
so 'haṃ yāsyāmi govinda devakāryaṃ mahatkṛtam / (27.1) Par.?
tvayā sabhājitaścāhaṃ svasti te 'stu vrajāmyaham // (27.2) Par.?
nārade tu gate kṛṣṇaḥ saha gopairavismitaḥ / (28.1) Par.?
viveśa gokulaṃ gopīnetrapānaikabhājanam // (28.2) Par.?
Duration=0.19443488121033 secs.