Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kṛcchra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15318
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samādhucchandasā rudrā gāyatrī praṇavānvitā / (1.1) Par.?
sapta vyāhṛtayaś caiva japyāḥ pāpavināśanāḥ // (1.2) Par.?
mṛgāreṣṭiḥ pavitreṣṭis trihaviḥ pāvamāny api / (2.1) Par.?
iṣṭayaḥ pāpanāśinyo vaiśvānaryā samanvitāḥ // (2.2) Par.?
idaṃ caivāparaṃ guhyam ucyamānaṃ nibodhata / (3.1) Par.?
mucyate sarvapāpebhyo mahataḥ pātakād ṛte // (3.2) Par.?
pavitrair mārjanaṃ kurvan rudraikādaśinīṃ japan / (4.1) Par.?
pavitrāṇi ghṛtair juhvat prayacchan hemagotilān // (4.2) Par.?
yo 'śnīyād yāvakaṃ pakvaṃ gomūtre saśakṛdrase / (5.1) Par.?
sadadhikṣīrasarpiṣke mucyate so 'ṃhasaḥ kṣaṇāt // (5.2) Par.?
prasūto yaś ca śūdrāyāṃ yenāgamyā ca laṅghitā / (6.1) Par.?
saptarātrāt pramucyete vidhinaitena tāv ubhau // (6.2) Par.?
retomūtrapurīṣāṇāṃ prāśane 'bhojyabhojane / (7.1) Par.?
paryādhānejyayor etat parivitte ca bheṣajam // (7.2) Par.?
apātakāni karmāṇi kṛtvaiva subahūny api / (8.1) Par.?
mucyate sarvapāpebhya ity etad vacanaṃ satām // (8.2) Par.?
mantramārgapramāṇaṃ tu vidhānaṃ samudīritam / (9.1) Par.?
bharadvājādayo yena brahmaṇaḥ sātmatāṃ gatāḥ // (9.2) Par.?
prasannahṛdayo vipraḥ prayogād asya karmaṇaḥ / (10.1) Par.?
kāmāṃs tāṃs tān avāpnoti ye ye kāmā hṛdi sthitāḥ // (10.2) Par.?
ye ye kāmā hṛdi sthitā iti // (11.1) Par.?
Duration=0.050455093383789 secs.