UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15318
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samādhucchandasā rudrā gāyatrī praṇavānvitā / (1.1)
Par.?
sapta vyāhṛtayaś caiva japyāḥ pāpavināśanāḥ // (1.2)
Par.?
mṛgāreṣṭiḥ pavitreṣṭis trihaviḥ pāvamāny api / (2.1)
Par.?
iṣṭayaḥ pāpanāśinyo vaiśvānaryā samanvitāḥ // (2.2)
Par.?
idaṃ caivāparaṃ guhyam ucyamānaṃ nibodhata / (3.1)
Par.?
mucyate sarvapāpebhyo mahataḥ pātakād ṛte // (3.2)
Par.?
pavitrair mārjanaṃ kurvan rudraikādaśinīṃ japan / (4.1)
Par.?
pavitrāṇi ghṛtair juhvat prayacchan hemagotilān // (4.2)
Par.?
yo 'śnīyād yāvakaṃ pakvaṃ gomūtre saśakṛdrase / (5.1)
Par.?
sadadhikṣīrasarpiṣke mucyate so 'ṃhasaḥ kṣaṇāt // (5.2) Par.?
prasūto yaś ca śūdrāyāṃ yenāgamyā ca laṅghitā / (6.1)
Par.?
saptarātrāt pramucyete vidhinaitena tāv ubhau // (6.2)
Par.?
retomūtrapurīṣāṇāṃ prāśane 'bhojyabhojane / (7.1)
Par.?
paryādhānejyayor etat parivitte ca bheṣajam // (7.2)
Par.?
apātakāni karmāṇi kṛtvaiva subahūny api / (8.1)
Par.?
mucyate sarvapāpebhya ity etad vacanaṃ satām // (8.2)
Par.?
mantramārgapramāṇaṃ tu vidhānaṃ samudīritam / (9.1)
Par.?
bharadvājādayo yena brahmaṇaḥ sātmatāṃ gatāḥ // (9.2)
Par.?
prasannahṛdayo vipraḥ prayogād asya karmaṇaḥ / (10.1)
Par.?
kāmāṃs tāṃs tān avāpnoti ye ye kāmā hṛdi sthitāḥ // (10.2)
Par.?
ye ye kāmā hṛdi sthitā iti // (11.1)
Par.?
Duration=0.050455093383789 secs.