Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛṣṇa and the Gopīs, praise of Viṣṇu (namas)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8537
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
cintayanniti govindamupagamya sa yādavaḥ / (1.2) Par.?
akrūro 'smīti caraṇau nanāma śirasā hareḥ // (1.3) Par.?
so 'pyenaṃ dhvajavajrābjakṛtacihnena pāṇinā / (2.1) Par.?
saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje // (2.2) Par.?
kṛtasaṃvandanau tena yathāvadbalakeśavau / (3.1) Par.?
tataḥ praviṣṭau saṃhṛṣṭau tamādāyātmamandiram // (3.2) Par.?
saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ / (4.1) Par.?
bhuktabhojyo yathānyāyamācacakṣe tatastayoḥ // (4.2) Par.?
yathā nirbhartsyate tena kaṃsenānakadundubhiḥ / (5.1) Par.?
yathā ca devakī devī dānavena durātmanā // (5.2) Par.?
ugrasene yathā kaṃsaḥ sudurātmā ca vartate / (6.1) Par.?
yaṃ caivārthaṃ samuddiśya sa kaṃsena visarjitaḥ // (6.2) Par.?
tat sarvaṃ vistarācchrutvā bhagavānkeśisūdanaḥ / (7.1) Par.?
uvācākhilamapyetajjñātaṃ dānapate mayā // (7.2) Par.?
kariṣye ca mahābhāga yadatraupayikaṃ matam / (8.1) Par.?
vicintyaṃ nānyathaitatte viddhi kaṃsaṃ hataṃ mayā // (8.2) Par.?
ahaṃ rāmaśca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā / (9.1) Par.?
gopavṛddhāśca yāsyanti hyādāyopāyanaṃ bahu // (9.2) Par.?
niśeyaṃ nīyatāṃ vīra na cintāṃ kartumarhasi / (10.1) Par.?
trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam // (10.2) Par.?
parāśara uvāca / (11.1) Par.?
samādiśya tato gopānakrūro 'pi sakeśavaḥ / (11.2) Par.?
suṣvāpa balabhadraśca nandagopagṛhe tataḥ // (11.3) Par.?
tataḥ prabhāte vimale kṛṣṇarāmau mahāmatī / (12.1) Par.?
akrūreṇa samaṃ gantumudyatau mathurāṃ prati // (12.2) Par.?
dṛṣṭvā gopījanaḥ sāsraḥ ślathadvalayabāhukaḥ / (13.1) Par.?
niśaśvāsātiduḥkhārtaḥ prāha cedaṃ parasparam // (13.2) Par.?
mathurāṃ prāpya govindaḥ kathaṃ gokulameṣyati / (14.1) Par.?
nāgarastrīkalālāpamadhu śrotreṇa pāsyati // (14.2) Par.?
vilāsivākyapāneṣu nāgarīṇāṃ kṛtāspadam / (15.1) Par.?
cittamasya kathaṃ bhūyo grāmyagopīṣu yāsyati // (15.2) Par.?
sāraṃ samastagoṣṭhasya vidhinā haratā harim / (16.1) Par.?
prahṛtaṃ gopayoṣitsu nirghṛṇena durātmanā // (16.2) Par.?
bhāvagarbhasmitaṃ vākyaṃ vilāsalalitā gatiḥ / (17.1) Par.?
nāgarīṇāmatīvaitatkaṭākṣekṣitameva ca // (17.2) Par.?
grāmyo harirayaṃ tāsāṃ vilāsanigaḍairyutaḥ / (18.1) Par.?
bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati // (18.2) Par.?
eṣaeṣa rathamāruhya mathurāṃ yāti keśavaḥ / (19.1) Par.?
krūreṇākrūrakeṇātra nirāśena pratāritaḥ // (19.2) Par.?
kiṃ na vetti nṛśaṃso 'yamanurāgaparaṃ janam / (20.1) Par.?
yenemam akṣṇor āhlādaṃ nayatyanyatra no harim // (20.2) Par.?
eṣa rāmeṇa sahitaḥ prayātyatyantanirghṛṇaḥ / (21.1) Par.?
rathamāruhya govindastvaryatāmasya vāraṇe // (21.2) Par.?
gurūṇāmagrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam / (22.1) Par.?
guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā // (22.2) Par.?
nandagopamukhā gopā gantumete samudyatāḥ / (23.1) Par.?
nodyamaṃ kurute kaścidgovindavinivartane // (23.2) Par.?
suprabhātādya rajanī mathurāvāsiyoṣitām / (24.1) Par.?
pāsyantyacyutavaktrābjaṃ yāsāṃ netrālipaṅktayaḥ // (24.2) Par.?
dhanyāste pathi ye kṛṣṇamito yāntyanivāritāḥ / (25.1) Par.?
udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam // (25.2) Par.?
mathurānagarīpauranayanānāṃ mahotsavaḥ / (26.1) Par.?
govindāvayavairdṛṣṭairatīvādya bhaviṣyati // (26.2) Par.?
ko nu svapnaḥ sabhāgyābhirdṛṣṭastābhiradhokṣajam / (27.1) Par.?
vistārikāntinayanā yā drakṣyantyanivāritam // (27.2) Par.?
aho gopījanasyāsya darśayitvā mahānidhim / (28.1) Par.?
uddhṛtānyatra netrāṇi vidhātrākaruṇātmanā // (28.2) Par.?
anurāgeṇa śaithilyamasmāsu vrajato hareḥ / (29.1) Par.?
śaithilyam upayāntyāśu kareṣu valayānyapi // (29.2) Par.?
akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān / (30.1) Par.?
evamārtāsu yoṣitsu ghṛṇā kasya na jāyate // (30.2) Par.?
eṣa kṛṣṇarathasyoccaiścakrareṇurnirīkṣyatām / (31.1) Par.?
dūrībhūto hariryena so 'pi reṇurna lakṣyate // (31.2) Par.?
parāśara uvāca / (32.1) Par.?
ityevam atihārdena gopījananirīkṣitaḥ / (32.2) Par.?
tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ // (32.3) Par.?
gacchanto javanāśvena rathena yamunātaṭam / (33.1) Par.?
prāptā madhyāhnasamaye rāmākrūrajanārdanāḥ // (33.2) Par.?
athāha kṛṣṇamakrūro bhavadbhyāṃ tāvadāsyatām / (34.1) Par.?
yāvatkaromi kālindyāmāhnikārhaṇamambhasi // (34.2) Par.?
tathetyuktastataḥ snātaḥ svācāntaḥ sa mahāmatiḥ / (35.1) Par.?
dadhyau brahma paraṃ vipra praviśya yamunājale // (35.2) Par.?
phaṇāsahasramālāḍhyaṃ balabhadraṃ dadarśa saḥ / (36.1) Par.?
kundāmalāṅgam unnidrapadmapatrāruṇekṣaṇam // (36.2) Par.?
vṛtaṃ vāsukirambhādyairmahadbhiḥ pavanāśibhiḥ / (37.1) Par.?
saṃstūyamānaṃ gandharvairvanamālāvibhūṣitam // (37.2) Par.?
dadhānamasite vastre cārupadmāvataṃsakam / (38.1) Par.?
cārukuṇḍalinaṃ mattamantarjalatale sthitam // (38.2) Par.?
tasyotsaṅge ghanaśyāmamātāmrāyatalocanam / (39.1) Par.?
caturbāhumudārāṅgaṃ cakrādyāyudhabhūṣaṇam // (39.2) Par.?
pīte vasānaṃ vasane citramālyavibhūṣaṇam / (40.1) Par.?
śakracāpataḍinmālāvicitramiva toyadam // (40.2) Par.?
śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam / (41.1) Par.?
dadarśa kṛṣṇamakliṣṭaṃ puṇḍarīkāvataṃsakam // (41.2) Par.?
sanandanādyairmunibhiḥ siddhayogairakalmaṣaiḥ / (42.1) Par.?
vicintyamānaṃ tatrasthairnāsāgranyastalocanaiḥ // (42.2) Par.?
balakṛṣṇau tathākrūraḥ pratyabhijñāya vismitaḥ / (43.1) Par.?
so 'cintayadrathācchīghraṃ kathamatrāgatāviti // (43.2) Par.?
vivakṣoḥ stambhayāmāsa vācaṃ tasya janārdanaḥ / (44.1) Par.?
tato niṣkramya salilādrathamabhyāgataḥ punaḥ // (44.2) Par.?
dadarśa tatra caivobhau rathasyoparyadhiṣṭhitau / (45.1) Par.?
rāmakṛṣṇau yathāpūrvaṃ manuṣyavapuṣānvitau // (45.2) Par.?
nimagnaśca punastoye sa dadarśa tathaiva tau / (46.1) Par.?
saṃstūyamānau gandharvamunisiddhamahoragaiḥ // (46.2) Par.?
tato vijñātasadbhāvaḥ sa tu dānapatistadā / (47.1) Par.?
tuṣṭāva sarvavijñānamayamacyutamīśvaram // (47.2) Par.?
akrūra uvāca / (48.1) Par.?
sanmātrarūpiṇe 'cintyamahimne paramātmane / (48.2) Par.?
vyāpine naikarūpaikasvarūpāya namo namaḥ // (48.3) Par.?
satyarūpāya te 'cintyahavirbhūtāya te namaḥ / (49.1) Par.?
namo 'vijñeyarūpāya parāya prakṛteḥ prabho // (49.2) Par.?
bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān / (50.1) Par.?
ātmā ca paramātmā ca tvamekaḥ pañcadhā sthitaḥ // (50.2) Par.?
prasīda sarvasarvātman kṣarākṣaramayeśvara / (51.1) Par.?
brahmaviṣṇuśivākhyābhiḥ kalpanābhirudīritaḥ // (51.2) Par.?
anākhyeyasvarūpātmann anākhyeyaprayojana / (52.1) Par.?
anākhyeyābhidhānaṃ tvāṃ nato 'smi parameśvara // (52.2) Par.?
na yatra nātha vidyante nāmajātyādikalpanāḥ / (53.1) Par.?
tadbrahma paramaṃ nityamavikāri bhavānaja // (53.2) Par.?
na kalpanāmṛte 'rthasya sarvasyādhigamo yataḥ / (54.1) Par.?
tataḥ kṛṣṇācyutānantaviṣṇusaṃjñābhirīḍyase // (54.2) Par.?
sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam / (55.1) Par.?
viśvātmaṃstvamiti vikārabhāvahīnaḥ sarvasminna hi bhavato 'sti kiṃcidanyat // (55.2) Par.?
tvaṃ brahmā paśupatiraryamā vidhātā dhātā tvaṃ tridaśapatiḥ samīraṇo 'gniḥ / (56.1) Par.?
toyeśo dhanapatirantakastvameko bhinnārthairjagadabhipāsi śaktibhedaiḥ // (56.2) Par.?
viśvaṃ bhavānsṛjati sūryagabhastirūpo viśvaṃ ca te guṇamayo 'yamaja prapañcaḥ / (57.1) Par.?
rūpaṃ paraṃ sad iti vācakam akṣaraṃ yajjñānātmane sadasate praṇato 'smi tasmai // (57.2) Par.?
oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya te / (58.1) Par.?
pradyumnāya namastubhyam aniruddhāya te namaḥ // (58.2) Par.?
Duration=0.31399607658386 secs.