Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kaṃsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8538
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
evamantarjale viṣṇumabhiṣṭūya sa yādavaḥ / (1.2) Par.?
arcayāmāsa sarveśaṃ puṣpadhūpairmanomayaiḥ // (1.3) Par.?
parityaktānyaviṣayaṃ manastatra niveśya saḥ / (2.1) Par.?
brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ // (2.2) Par.?
kṛtakṛtyamivātmānaṃ manyamāno mahāmatiḥ / (3.1) Par.?
ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ // (3.2) Par.?
rāmakṛṣṇau ca dadṛśe yathāpūrvaṃ rathe sthitau / (4.1) Par.?
vismitākṣastadākrūrastaṃ ca kṛṣṇo 'bhyabhāṣata // (4.2) Par.?
nūnaṃ te dṛṣṭamāścaryamakrūra yamunājale / (5.1) Par.?
vismayotphullanayano bhavānsaṃlakṣyate yataḥ // (5.2) Par.?
akrūra uvāca / (6.1) Par.?
antarjale yadāścaryaṃ dṛṣṭaṃ tatra mayācyuta / (6.2) Par.?
tadatrāpi hi paśyāmi mūrtimatpurataḥ sthitam // (6.3) Par.?
jagadetanmahāścaryaṃ rūpaṃ yasya mahātmanaḥ / (7.1) Par.?
tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ // (7.2) Par.?
tatkim etena mathurāṃ prayāmo madhusūdana / (8.1) Par.?
bibhemi kaṃsāddhigjanma parapiṇḍopajīvinām // (8.2) Par.?
ityuktvā codayāmāsa tānhayānvātaraṃhasaḥ / (9.1) Par.?
samprāptaścātisāyāhne so 'krūro mathurāṃ purīm // (9.2) Par.?
vilokya mathurāṃ rāmaṃ rāmaṃ cāha sa yādavaḥ / (10.1) Par.?
padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmyaham // (10.2) Par.?
gantavyaṃ vasudevasya na bhavadbhyāṃ tathā gṛham / (11.1) Par.?
yuvayorhi kṛte vṛddhaḥ sa kaṃsena nirasyate // (11.2) Par.?
parāśara uvāca / (12.1) Par.?
ityuktvā praviveśātha so 'krūro mathurāṃ purīm / (12.2) Par.?
praviṣṭau rāmakṛṣṇau ca rājamārgamupāgatau // (12.3) Par.?
strībhirnaraiśca sānandaṃ locanairabhivīkṣitau / (13.1) Par.?
jagmaturlīlayā vīrau mattau bālagajāviva // (13.2) Par.?
bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam / (14.1) Par.?
ayācetāṃ surūpāṇi vāsāṃsi rucirānanau // (14.2) Par.?
kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ / (15.1) Par.?
bahūnyākṣepavākyāni prāhoccai rāmakeśavau // (15.2) Par.?
tatastalaprahāreṇa kṛṣṇastasya durātmanaḥ / (16.1) Par.?
pātayāmāsa kopena rajakasya śiro bhuvi // (16.2) Par.?
hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ / (17.1) Par.?
kṛṣṇarāmau mudā yuktau mālākāragṛhaṃ gatau // (17.2) Par.?
vikāsinetrayugalo mālākāro 'pi vismitaḥ / (18.1) Par.?
etau kasya kuto vaitau maitreyācintayattataḥ // (18.2) Par.?
pītanīlāmbaradharau tau dṛṣṭvātimanoharau / (19.1) Par.?
sa tarkayāmāsa tadā bhuvaṃ devāvupāgatau // (19.2) Par.?
vikāsimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ / (20.1) Par.?
bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm // (20.2) Par.?
prasādaparamau nāthau mama gehamupāgatau / (21.1) Par.?
dhanyo 'hamarcayiṣyāmītyāha tau mālyajīvakaḥ // (21.2) Par.?
tataḥ prahṛṣṭavadanastayoḥ puṣpāṇi kāmataḥ / (22.1) Par.?
cārūṇyetānyathaitāni pradadau sa vilobhayan // (22.2) Par.?
punaḥ punaḥ praṇamyāsau mālākāro narottamau / (23.1) Par.?
dadau puṣpāṇi cārūṇi gandhavantyamalāni ca // (23.2) Par.?
mālākārāya kṛṣṇo 'pi prasannaḥ pradadau varam / (24.1) Par.?
śrīstvāṃ matsaṃśrayā bhadra na kadācittyajiṣyati // (24.2) Par.?
balahānirna te saumya dhanahānistathaiva ca / (25.1) Par.?
yāvaddināni tāvacca na naśiṣyati saṃtatiḥ // (25.2) Par.?
bhuktvā ca bhogānvipulāṃstvamante matprasādajam / (26.1) Par.?
mamānusmaraṇaṃ prāpya divyaṃ lokamavāpsyasi // (26.2) Par.?
dharme manaśca te bhadra sarvakālaṃ bhaviṣyati / (27.1) Par.?
yuṣmatsaṃtatijātānāṃ dīrghamāyurbhaviṣyati // (27.2) Par.?
nopasargādikaṃ doṣaṃ yuṣmatsaṃtatisaṃbhavaḥ / (28.1) Par.?
samprāpsyati mahābhāga yāvatsūryo bhaviṣyati // (28.2) Par.?
parāśara uvāca / (29.1) Par.?
ityuktvā tadgṛhāt kṛṣṇo baladevasahāyavān / (29.2) Par.?
nirjagāma muniśreṣṭha mālākāreṇa pūjitaḥ // (29.3) Par.?
Duration=0.16719007492065 secs.