Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kaṃsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8539
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām / (1.2) Par.?
dadarśa kubjāmāyāntīṃ navayauvanagocarām // (1.3) Par.?
tāmāha lalitaṃ kṛṣṇaḥ kasyedamanulepanam / (2.1) Par.?
bhavatyā nīyate satyaṃ vadendīvaralocane // (2.2) Par.?
sakāmenaiva sā proktā sānurāgā hariṃ prati / (3.1) Par.?
prāha sā lalitaṃ kubjā taddarśanabalātkṛtā // (3.2) Par.?
kānta kasmānna jānāsi kaṃsenābhiniyojitām / (4.1) Par.?
naikavakreti vikhyātāmanulepanakarmaṇi // (4.2) Par.?
nānyapiṣṭaṃ hi kaṃsasya prītaye hyanulepanam / (5.1) Par.?
bhavatyahamatīvāsya prasādadhanabhājanam // (5.2) Par.?
śrīkṛṣṇa uvāca / (6.1) Par.?
sugandham etadrājārhaṃ ruciraṃ rucirānane / (6.2) Par.?
āvayor gātrasadṛśaṃ dīyatāmanulepanam // (6.3) Par.?
parāśara uvāca / (7.1) Par.?
śrutvaitadāha sā kubjā gṛhyatāmiti sādaram / (7.2) Par.?
anulepanaṃ ca dadau gātrayogyamathobhayoḥ // (7.3) Par.?
bhakticchedānuliptāṅgau tatastau puruṣarṣabhau / (8.1) Par.?
sendracāpau virājetāṃ sitakṛṣṇāvivāmbudau // (8.2) Par.?
tatastāṃ cibuke śaurirullāpanavidhānavit / (9.1) Par.?
utpāṭya tolayāmāsa dvyaṅgulenāgrapāṇinā // (9.2) Par.?
cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat / (10.1) Par.?
tataḥ sā ṛjutāṃ prāptā yoṣitāmabhavadvarā // (10.2) Par.?
vilāsalalitaṃ prāha premagarbhabharālasam / (11.1) Par.?
vastre pragṛhya govindaṃ vraja gehaṃ mameti vai // (11.2) Par.?
āyāsye bhavatīgehamiti tāṃ prahasan hariḥ / (12.1) Par.?
visasarja jahāsoccai rāmasyālokya cānanam // (12.2) Par.?
bhakticchedānuliptāṅgau nīlapītāmbarau ca tau / (13.1) Par.?
dhanuḥśālāṃ tato yātau citramālyopaśobhitau // (13.2) Par.?
āyogavaṃ dhanūratnaṃ tābhyāṃ pṛṣṭaistu rakṣibhiḥ / (14.1) Par.?
ākhyāte sahasā kṛṣṇo gṛhītvāpūrayaddhanuḥ // (14.2) Par.?
tataḥ pūrayatā tena bhajyamānaṃ balāddhanuḥ / (15.1) Par.?
cakāra sumahāśabdaṃ mathurā yena pūritā // (15.2) Par.?
anuyuktau tatastau tu bhagne dhanuṣi rakṣibhiḥ / (16.1) Par.?
rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt // (16.2) Par.?
akrūrāgamavṛttāntamupalabhya tathā dhanuḥ / (17.1) Par.?
bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau // (17.2) Par.?
kaṃsa uvāca / (18.1) Par.?
gopāladārakau prāptau bhavadbhyāṃ tau mamāgrataḥ / (18.2) Par.?
mallayuddhe nihantavyau mama prāṇaharau hi tau // (18.3) Par.?
niyuddhe tadvināśena bhavadbhyāṃ toṣito hyaham / (19.1) Par.?
dāsyāmyabhimatānkāmān nānyathaitanmahābalau // (19.2) Par.?
nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau / (20.1) Par.?
hantavyau tadvadhādrājyaṃ sāmānyaṃ vo bhaviṣyati // (20.2) Par.?
ityādiśya sa tau mallau tataścāhūya hastipam / (21.1) Par.?
provācoccaistvayā mallasamājadvāri kuñjaraḥ // (21.2) Par.?
sthāpyaḥ kuvalayāpīḍastena tau gopadārakau / (22.1) Par.?
ghātanīyau niyuddhāya raṅgadvāramupāgatau // (22.2) Par.?
tamapyājñāpya dṛṣṭvā ca mañcānsarvānupākṛtān / (23.1) Par.?
āsannamaraṇaḥ kaṃsaḥ sūryodayamudaikṣata // (23.2) Par.?
tataḥ samastamañceṣu nāgaraḥ sa tadā janaḥ / (24.1) Par.?
rājamañceṣu cārūḍhāḥ saha bhṛtyairmahībhṛtaḥ // (24.2) Par.?
mallaprāśnikavargaśca raṅgamadhyasamīpataḥ / (25.1) Par.?
kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ // (25.2) Par.?
antaḥpurāṇāṃ mañcāśca tathānye parikalpitāḥ / (26.1) Par.?
anye ca vāramukhyānāmanye nāgarayoṣitām // (26.2) Par.?
nandagopādayo gopā mañceṣvanyeṣvavasthitāḥ / (27.1) Par.?
akrūravasudevau ca mañcaprānte vyavasthitau // (27.2) Par.?
nāgarīyoṣitāṃ madhye devakī putragṛddhinī / (28.1) Par.?
antakāle 'pi putrasya drakṣyāmi ruciraṃ mukham // (28.2) Par.?
vādyamāneṣu tūryeṣu cāṇūre cātivalgati / (29.1) Par.?
hāhākārapare loke āsphoṭayati muṣṭike // (29.2) Par.?
hatvā kuvalayāpīḍaṃ hastyārohapracoditam / (30.1) Par.?
madāsṛganuliptāṅgau gajadantavarāyudhau // (30.2) Par.?
mṛgamadhye yathā siṃhau garvalīlāvalokinau / (31.1) Par.?
praviṣṭau sumahāraṅgaṃ balabhadrajanārdanau // (31.2) Par.?
hāhākāro mahāñjajñe sarvamañceṣvanantaram / (32.1) Par.?
kṛṣṇo 'yaṃ balabhadro 'yamiti lokasya vismayāt // (32.2) Par.?
so 'yaṃ yena hatā ghorā pūtanā sā niśācarī / (33.1) Par.?
kṣiptaṃ tu śakaṭaṃ yena bhagnau ca yamalārjunau // (33.2) Par.?
so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ / (34.1) Par.?
dhṛto govardhano yena saptarātraṃ mahāgiriḥ // (34.2) Par.?
ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā / (35.1) Par.?
nihatā yena durvṛttā dṛśyatāṃ so 'yam acyutaḥ // (35.2) Par.?
ayaṃ cāsya mahābāhurbalabhadro 'grajo 'grataḥ / (36.1) Par.?
prayāti līlayā yoṣinmanonayananandanaḥ // (36.2) Par.?
ayaṃ sa kathyate prājñaiḥ purāṇārthāvalokibhiḥ / (37.1) Par.?
gopālo yādavaṃ vaṃśaṃ magnamabhyuddhariṣyati // (37.2) Par.?
ayaṃ sa sarvabhūtasya viṣṇorakhilajanmanaḥ / (38.1) Par.?
avatīrṇo mahīmaṃśo nūnaṃ bhāraharo bhuvaḥ // (38.2) Par.?
ityevaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt / (39.1) Par.?
urastatāpa devakyāḥ snehasnutapayodharam // (39.2) Par.?
mahotsavamivāsādya putrānanavilokanam / (40.1) Par.?
yuveva vasudevo 'bhūdvihāyābhyāgatāṃ jarām // (40.2) Par.?
vistāritākṣiyugalo rājāntaḥpurayoṣitaḥ / (41.1) Par.?
nāgarastrīsamūhaśca draṣṭuṃ na virarāma tam // (41.2) Par.?
sakhyaḥ paśyata kṛṣṇasya mukhamatyaruṇekṣaṇam / (42.1) Par.?
gajayuddhakṛtāyāsasvedāmbukaṇikācitam // (42.2) Par.?
vikāsiśaradambhojam avasyāyajalokṣitam / (43.1) Par.?
paribhūya sthitaṃ janma saphalaṃ kriyatāṃ dṛśaḥ // (43.2) Par.?
śrīvatsāṅkaṃ mahaddhāma bālasyaitadvilokyatām / (44.1) Par.?
vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini // (44.2) Par.?
kiṃ na paśyasi kundendumṛṇāladhavalānanam / (45.1) Par.?
balabhadramimaṃ nīlaparidhānamupāgatam // (45.2) Par.?
valgatā muṣṭikenaitaccāṇūreṇa tathā sakhi / (46.1) Par.?
kriyate balabhadrasya hāsyametadvilokyatām // (46.2) Par.?
sakhyaḥ paśyata cāṇūraṃ niyuddhārthamayaṃ hariḥ / (47.1) Par.?
samupaiti na santyatra kiṃ vṛddhā yuktakāriṇaḥ // (47.2) Par.?
kva yauvanonmukhībhūtasukumāratanurhariḥ / (48.1) Par.?
kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ // (48.2) Par.?
imau sulalitau raṅge vartete navayauvanau / (49.1) Par.?
daiteyamallāścāṇūrapramukhās tvatidāruṇāḥ // (49.2) Par.?
niyuddhaprāśnikānāṃ tu mahāneṣa vyatikramaḥ / (50.1) Par.?
yad bālabalinoryuddhaṃ madhyasthaiḥ samupekṣyate // (50.2) Par.?
parāśara uvāca / (51.1) Par.?
itthaṃ purastrīlokasya vadataścālayanbhuvam / (51.2) Par.?
vavalga baddhakakṣyo 'ntarjanasya bhagavānhariḥ // (51.3) Par.?
balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā / (52.1) Par.?
pade pade tadā bhūmiryanna śīrṇā tadadbhutam // (52.2) Par.?
cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ / (53.1) Par.?
niyuddhakuśalo daityo balabhadreṇa muṣṭikaḥ // (53.2) Par.?
saṃnipātāvadhūtaistu cāṇūreṇa samaṃ hariḥ / (54.1) Par.?
kṣepaṇairmuṣṭibhiścaiva kīlavajranipātanaiḥ // (54.2) Par.?
pādoddhūtaiḥ pramṛṣṭaiśca tayoryuddhamabhūnmahat // (55.1) Par.?
aśastramatighoraṃ tattayoryuddhaṃ sudāruṇam / (56.1) Par.?
balaprāṇaviniṣpādyaṃ samājotsavasaṃnidhau // (56.2) Par.?
yāvadyāvacca cāṇūro yuyudhe hariṇā saha / (57.1) Par.?
prāṇahānimavāpāgryāṃ tāvattāvallavāllavam // (57.2) Par.?
kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ / (58.1) Par.?
khedāccālayatā kopānnijaśekharakesaram // (58.2) Par.?
balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ / (59.1) Par.?
vārayāmāsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ // (59.2) Par.?
mṛdaṅgādiṣu tūryeṣu pratiṣiddheṣu tatkṣaṇāt / (60.1) Par.?
khe saṃgatānyavādyanta devatūryāṇyanekaśaḥ // (60.2) Par.?
jaya govinda cāṇūraṃ jahi keśava dānavam / (61.1) Par.?
ityantardhānagā devāstadocuratiharṣitāḥ // (61.2) Par.?
cāṇūreṇa ciraṃ kālaṃ krīḍitvā madhusūdanaḥ / (62.1) Par.?
utpāṭya bhrāmayāmāsa tadvadhāya kṛtodyamaḥ // (62.2) Par.?
bhrāmayitvā śataguṇaṃ daityamallamamitrajit / (63.1) Par.?
bhūmāvāsphoṭayāmāsa gagane gatajīvitam // (63.2) Par.?
bhūmāvāsphoṭitastena cāṇūraḥ śatadhāvrajat / (64.1) Par.?
raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam // (64.2) Par.?
baladevo 'pi tatkālaṃ muṣṭikena mahābalaḥ / (65.1) Par.?
yuyudhe daityamallena cāṇūreṇa yathā hariḥ // (65.2) Par.?
so 'pyenaṃ muṣṭinā mūrdhni vakṣasyāhatya jānunā / (66.1) Par.?
pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam // (66.2) Par.?
kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam / (67.1) Par.?
vāmamuṣṭiprahāreṇa pātayāmāsa bhūtale // (67.2) Par.?
cāṇūre nihate malle muṣṭike vinipātite / (68.1) Par.?
nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ // (68.2) Par.?
vavalgatustadā raṅge kṛṣṇasaṃkarṣaṇāvubhau / (69.1) Par.?
samānavayaso gopānbalādākṛṣya harṣitau // (69.2) Par.?
kaṃso 'pi koparaktākṣaḥ prāhoccairvyāpṛtānnarān / (70.1) Par.?
gopāvetau samājaughānniṣkrāmyetāṃ balāditaḥ // (70.2) Par.?
nando 'pi gṛhyatāṃ pāpo nigaḍairāyasairiha / (71.1) Par.?
avṛddhārheṇa daṇḍena vasudevo 'pi hanyatām // (71.2) Par.?
valganti gopāḥ kṛṣṇena ye ceme sahitāḥ puraḥ / (72.1) Par.?
gāvo hriyantām eteṣāṃ yaccāsti vasu kiṃcana // (72.2) Par.?
evamājñāpayānaṃ tu prahasya madhusūdanaḥ / (73.1) Par.?
utplutyāruhya taṃ mañcaṃ kaṃsaṃ jagrāha vegataḥ // (73.2) Par.?
keśeṣvākṛṣya vigalatkirīṭam avanītale / (74.1) Par.?
kaṃsaṃ sa pātayāmāsa tasyopari papāta ca // (74.2) Par.?
niḥśeṣajagadādhāraguruṇā patatopari / (75.1) Par.?
kṛṣṇena tyājitaḥ prāṇānugrasenātmajo nṛpaḥ // (75.2) Par.?
mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ / (76.1) Par.?
cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ // (76.2) Par.?
gauraveṇātimahatā parikhā tena kṛṣyatā / (77.1) Par.?
kṛtā kaṃsasya dehena vegeneva mahāmbhasaḥ // (77.2) Par.?
kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā / (78.1) Par.?
sunāmā balabhadreṇa līlayaiva nipātitaḥ // (78.2) Par.?
tato hāhākṛtaṃ sarvamāsīt tadraṅgamaṇḍalam / (79.1) Par.?
avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram // (79.2) Par.?
kṛṣṇo 'pi vasudevasya pādau jagrāha satvaraḥ / (80.1) Par.?
devakyāśca mahābāhurbaladevasahāyavān // (80.2) Par.?
utthāpya vasudevastaṃ devakī ca janārdanam / (81.1) Par.?
smṛtajanmoktavacanau tāveva praṇatau sthitau // (81.2) Par.?
vasudeva uvāca / (82.1) Par.?
prasīda sīdatāṃ deva devānāṃ varada prabho / (82.2) Par.?
tathāvayoḥ prasādena kṛtoddhāraśca keśava // (82.3) Par.?
ārādhito yadbhagavānavatīrṇo gṛhe mama / (83.1) Par.?
durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam // (83.2) Par.?
tvamantaḥ sarvabhūtānāṃ sarvabhūteṣvavasthitaḥ / (84.1) Par.?
pravartete samastātmaṃstvatto bhūtabhaviṣyatī // (84.2) Par.?
yajñaistvam ijyase nityaṃ sarvadevamayācyuta / (85.1) Par.?
tvameva yajño yaṣṭā ca yajñānāṃ parameśvaraḥ // (85.2) Par.?
sāpahnavaṃ mama mano yad etattvayi jāyate / (86.1) Par.?
devakyāścātmajaprītyā tadatyantaviḍambanā // (86.2) Par.?
kva kartā sarvabhūtānām anādinidhano bhavān / (87.1) Par.?
kva me manuṣyakasyaiṣā jihvā putreti vakṣyati // (87.2) Par.?
jagadetajjagannātha sambhūtamakhilaṃ yataḥ / (88.1) Par.?
kayā yuktyā vinā māyāṃ so 'smattaḥ sambhaviṣyati // (88.2) Par.?
yasminpratiṣṭhitaṃ sarvaṃ jagatsthāvarajaṅgamam / (89.1) Par.?
sa koṣṭhotsaṅgaśayano manuṣyājjāyate katham // (89.2) Par.?
sa tvaṃ prasīda parameśvara pāhi viśvam aṃśāvatārakaraṇairna mamāsi putraḥ / (90.1) Par.?
ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman // (90.2) Par.?
māyāvimohitadṛśā tanayo mameti kaṃsādbhayaṃ kṛtamapāstabhayātitīvram / (91.1) Par.?
nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvamīśa // (91.2) Par.?
karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni / (92.1) Par.?
tvaṃ viṣṇurīśa jagatāmupakārahetoḥ prāpto 'si naḥ parigataṃ vigato hi mohaḥ // (92.2) Par.?
Duration=0.39101696014404 secs.