Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛṣṇa and the Gopīs

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8543
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
itthaṃ stutastadā tena mucukundena dhīmatā / (1.2) Par.?
prāheśaḥ sarvabhūtānāmanādirbhagavānhariḥ // (1.3) Par.?
yathābhivāñchitāndivyānlokāngaccha nareśvara / (2.1) Par.?
avyāhataparaiśvaryo matprasādopabṛṃhitaḥ // (2.2) Par.?
bhuktvā divyānmahābhogānbhaviṣyasi mahākule / (3.1) Par.?
jātismaro matprasādāttato mokṣamavāpsyasi // (3.2) Par.?
parāśara uvāca / (4.1) Par.?
ityuktaḥ praṇipatyeśaṃ jagatāmacyutaṃ nṛpaḥ / (4.2) Par.?
guhāmukhādviniṣkrāntaḥ dadṛśe so 'lpakānnarān // (4.3) Par.?
tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ nṛpastapaḥ / (5.1) Par.?
naranārāyaṇasthānaṃ prayayau gandhamādanam // (5.2) Par.?
kṛṣṇo 'pi ghātayitvārimupāyena hi tadbalam / (6.1) Par.?
jagrāha mathurāmetya hastyaśvasyandanojjvalam // (6.2) Par.?
ānīya cograsenāya dvāravatyāṃ nyavedayat / (7.1) Par.?
parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam // (7.2) Par.?
baladevo 'pi maitreya praśāntākhilavigrahaḥ / (8.1) Par.?
jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam // (8.2) Par.?
tato gopāṃśca gopīśca yathāpūrvamamitrajit / (9.1) Par.?
tathaivābhyavadatpremṇā bahumānapuraḥsaram // (9.2) Par.?
kaiścāpi sampariṣvaktaḥ kāṃścicca pariṣasvaje / (10.1) Par.?
hāsyaṃ cakre samaṃ kaiścidgopairgopījanaistathā // (10.2) Par.?
priyāṇyanekānyavadangopāstatra halāyudham / (11.1) Par.?
gopyaśca premakupitāḥ procuḥ serṣyamathāparāḥ // (11.2) Par.?
gopyaḥ papracchuraparā nāgarījanavallabhaḥ / (12.1) Par.?
kaccidāste sukhaṃ kṛṣṇaścalatpremalavātmakaḥ // (12.2) Par.?
asmacceṣṭāmapahasanna kaccitpurayoṣitām / (13.1) Par.?
saubhāgyamānamadhikaṃ karoti kṣaṇasauhṛdaḥ // (13.2) Par.?
kaccitsmarati naḥ kṛṣṇo gītānugamanaṃ kalam / (14.1) Par.?
apyasau mātaraṃ draṣṭuṃ sakṛdapyāgamiṣyati // (14.2) Par.?
athavā kiṃ tadālāpairaparā kriyatāṃ kathā / (15.1) Par.?
yasyāsmābhirvinā tena vināsmākaṃ bhaviṣyati // (15.2) Par.?
pitā mātā tathā bhrātā bhartā bandhujanaśca kim / (16.1) Par.?
na tyaktastatkṛte 'smābhirakṛtajñadhvajo hi saḥ // (16.2) Par.?
tathāpi kaccidālāpamihāgamanasaṃśrayam / (17.1) Par.?
karoti kṛṣṇo vaktavyaṃ bhavatā rāma nānṛtam // (17.2) Par.?
dāmodaraḥ sa govindaḥ purastrīsaktamānasaḥ / (18.1) Par.?
apetaprītirasmāsu durdarśaḥ pratibhāti naḥ // (18.2) Par.?
parāśara uvāca / (19.1) Par.?
āmantritaḥ sa kṛṣṇeti punardāmodareti ca / (19.2) Par.?
ruruduḥ sasvaraṃ gopyo hariṇā hṛtacetasaḥ // (19.3) Par.?
saṃdeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ / (20.1) Par.?
rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ // (20.2) Par.?
gopaiśca pūrvavad rāmaḥ parihāsamanoramāḥ / (21.1) Par.?
kathāścakāra reme ca saha tairvrajabhūmiṣu // (21.2) Par.?
Duration=0.1189980506897 secs.