Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Balarāma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8544
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
vane vicaratastasya saha gopairmahātmanaḥ / (1.2) Par.?
mānuṣachadmarūpasya śeṣasya dharaṇībhṛtaḥ // (1.3) Par.?
niṣpāditorukāryasya kāryeṇorvīvicāriṇaḥ / (2.1) Par.?
upabhogārthamatyarthaṃ varuṇaḥ prāha vāruṇīm // (2.2) Par.?
abhīṣṭā sarvadā yasya madire tvaṃ mahaujasaḥ / (3.1) Par.?
anantasyopabhogāya tasya gaccha mude śubhe // (3.2) Par.?
ityuktā vāruṇī tena saṃnidhānamathākarot / (4.1) Par.?
vṛndāvanavanotpannakadambatarukoṭare // (4.2) Par.?
vicaranbaladevo 'pi madirāgandhamuttamam / (5.1) Par.?
āghrāya madirātarṣamavāpātha purātanam // (5.2) Par.?
tataḥ kadambātsahasā madyadhārāṃ sa lāṅgalī / (6.1) Par.?
patantīṃ vīkṣya maitreya prayayau paramāṃ mudam // (6.2) Par.?
papau ca gopagopībhiḥ samaveto mudānvitaḥ / (7.1) Par.?
pragīyamāno lalitaṃ gītavādyaviśāradaiḥ // (7.2) Par.?
sa matto 'tyantagharmāmbhaḥkaṇikāmauktikojjvalaḥ / (8.1) Par.?
āgaccha yamune snātumicchāmītyāha vihvalaḥ // (8.2) Par.?
tasya vācaṃ nadī sā tu mattoktāmavamanya vai / (9.1) Par.?
nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī // (9.2) Par.?
gṛhītvā tāṃ taṭe tena cakarṣa madavihvalaḥ / (10.1) Par.?
pāpe nāyāsi nāyāsi gamyatāmicchayānyataḥ // (10.2) Par.?
sākṛṣṭā sahasā tena mārgaṃ saṃtyajya nimnagā / (11.1) Par.?
yatrāste balabhadro 'sau plāvayāmāsa tadvanam // (11.2) Par.?
śarīriṇī tathopetya trāsavihvalalocanā / (12.1) Par.?
prasīdetyabravīdrāmaṃ muñca māṃ musalāyudha // (12.2) Par.?
so 'bravīd avajānāsi mama śauryabale nadi / (13.1) Par.?
so 'haṃ tvāṃ halapātena vineṣyāmi sahasradhā // (13.2) Par.?
parāśara uvāca / (14.1) Par.?
ityuktayātisaṃtrāsāt tayā nadyā prasāditaḥ / (14.2) Par.?
bhūbhāge plāvite tasmin mumoca yamunāṃ balaḥ // (14.3) Par.?
tataḥ snātasya vai kāntirājagāma mahātmanaḥ / (15.1) Par.?
avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam // (15.2) Par.?
varuṇaprahitāṃ cāsmai mālāmamlānapaṅkajām / (16.1) Par.?
samudrābhe tathā vastre nīle lakṣmīrayacchata // (16.2) Par.?
kṛtāvataṃsaḥ sa tadā cārukuṇḍalabhūṣitaḥ / (17.1) Par.?
nīlāmbaradharaḥ sragvī śuśubhe kāntisaṃyutaḥ // (17.2) Par.?
itthaṃ vibhūṣito reme tatra rāmastadā vraje / (18.1) Par.?
māsadvayena yātaśca punaḥ sa dvārakāṃ purīm // (18.2) Par.?
revatīṃ nāma tanayāṃ raivatasya mahīpateḥ / (19.1) Par.?
upayeme balastasyāṃ jajñāte niśaṭholmukau // (19.2) Par.?
Duration=0.082859992980957 secs.