Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛṣṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8545
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat / (1.2) Par.?
rukmī tasyābhavatputro rukmiṇī ca varāṅganā // (1.3) Par.?
rukmiṇīṃ cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī / (2.1) Par.?
na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe // (2.2) Par.?
dadau ca śiśupālāya jarāsaṃdhapracoditaḥ / (3.1) Par.?
bhīṣmako rukmiṇā sārdhaṃ rukmiṇīmuruvikramaḥ // (3.2) Par.?
vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ / (4.1) Par.?
bhīṣmakasya purīṃ jagmuḥ śiśupālapriyaiṣiṇaḥ // (4.2) Par.?
kṛṣṇo 'pi balabhadrādyairyādavairbahubhirvṛtaḥ / (5.1) Par.?
prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ cedibhūbhṛtaḥ // (5.2) Par.?
śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavānhariḥ / (6.1) Par.?
vipakṣabhāramāsajya rāmādyeṣvatha bandhuṣu // (6.2) Par.?
tataśca pauṇḍrakaḥ śrīmāndantavakro vidūrathaḥ / (7.1) Par.?
śiśupālajarāsaṃdhaśālvādyāśca mahībhṛtaḥ // (7.2) Par.?
kupitāste hariṃ hantuṃ cakrurudyogamuttamam / (8.1) Par.?
nirjitāśca samāgamya rāmādyairyadupuṃgavaiḥ // (8.2) Par.?
kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam / (9.1) Par.?
kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇamabhidrutaḥ // (9.2) Par.?
hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam / (10.1) Par.?
nirjitaḥ pātitaścorvyāṃ līlayaiva sa cakriṇā // (10.2) Par.?
nirjitya rukmiṇaṃ samyagupayeme sa rukmiṇīm / (11.1) Par.?
rākṣasena vivāhena samprāptāṃ madhusūdanaḥ // (11.2) Par.?
tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān / (12.1) Par.?
jahāra śambaro yaṃ vai yo jaghāna ca śambaram // (12.2) Par.?
Duration=0.041291952133179 secs.