Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pradyumna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8546
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ mune / (1.2) Par.?
śaṃbaraśca mahāvīryaḥ pradyumnena kathaṃ hataḥ // (1.3) Par.?
parāśara uvāca / (2.1) Par.?
ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt / (2.2) Par.?
mamaiṣa hanteti mune hṛtavānkālaśambaraḥ // (2.3) Par.?
hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave / (3.1) Par.?
kallolajanitāvarte sughore makarālaye // (3.2) Par.?
patitaṃ tatra caivaiko matsyo jagrāha bālakam / (4.1) Par.?
na mamāra ca tasyāpi jaṭharānaladīpitaḥ // (4.2) Par.?
matsyabandhaiśca matsyo 'sau matsyairanyaiḥ saha dvija / (5.1) Par.?
ghātito 'suravaryāya śambarāya niveditaḥ // (5.2) Par.?
tasya māyāvatī nāma patnī sarvagṛheśvarī / (6.1) Par.?
kārayāmāsa sūdānāmādhipatyamaninditā // (6.2) Par.?
dārite matsyajaṭhare dadṛśe sātiśobhanam / (7.1) Par.?
kumāraṃ manmathatarordagdhasya prathamāṅkuram // (7.2) Par.?
ko 'yaṃ kathamayaṃ matsyajaṭharaṃ samupāgataḥ / (8.1) Par.?
ityevaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ // (8.2) Par.?
ayaṃ samastajagataḥ sūtisaṃhārakarmaṇaḥ / (9.1) Par.?
śambareṇa hṛto viṣṇostanayaḥ sūtikāgṛhāt // (9.2) Par.?
kṣiptaḥ samudre matsyena nigīrṇaste vaśaṃ gataḥ / (10.1) Par.?
nararatnamidaṃ subhru visrabdhā paripālaya // (10.2) Par.?
parāśara uvāca / (11.1) Par.?
nāradenaivam uktā sā pālayāmāsa taṃ śiśum / (11.2) Par.?
bālyādevātirāgeṇa rūpātiśayamohitā // (11.3) Par.?
sa yadā yauvanābhogabhūṣito 'bhūnmahāmune / (12.1) Par.?
sābhilāṣā tadā sā tu babhūva gajagāminī // (12.2) Par.?
māyāvatī dadau cāsmai māyāḥ sarvā mahātmane / (13.1) Par.?
pradyumnāyānurāgāndhā tannyastahṛdayekṣaṇā // (13.2) Par.?
prasajantīṃ tu tāmāha sa kārṣṇiḥ kamalekṣaṇām / (14.1) Par.?
mātṛbhāvāmapāhāya kimevaṃ vartase 'nyathā // (14.2) Par.?
sā cāsmai kathayāmāsa na putrastvaṃ mameti vai / (15.1) Par.?
tanayaṃ tvāmayaṃ viṣṇorhṛtavānkālaśambaraḥ // (15.2) Par.?
kṣiptaḥ samudre matsyasya samprāpto jaṭharānmayā / (16.1) Par.?
sā tu roditi te mātā kāntādyāpyativatsalā // (16.2) Par.?
parāśara uvāca / (17.1) Par.?
ityuktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat / (17.2) Par.?
krodhākulīkṛtamanā yuyudhe ca mahābalaḥ // (17.3) Par.?
hatvā sainyamaśeṣaṃ tu tasya daityasya mādhaviḥ / (18.1) Par.?
saptamāyā vyatikramya māyāṃ saṃyuyuje 'ṣṭamīm // (18.2) Par.?
tayā jaghāna taṃ daityaṃ māyayā kālaśambaram / (19.1) Par.?
utpatya ca tayā sārdhamājagāma piturgṛham // (19.2) Par.?
antaḥpure nipatitaṃ māyāvatyā samanvitam / (20.1) Par.?
taṃ dṛṣṭvā kṛṣṇasaṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ // (20.2) Par.?
rukmiṇī cāvadatpremṇā sāsradṛṣṭiraninditā / (21.1) Par.?
dhanyāyāḥ khalvayaṃ putro vartate navayauvane // (21.2) Par.?
asminvayasi putro me pradyumno yadi jīvati / (22.1) Par.?
sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā // (22.2) Par.?
athavā yādṛśaḥ sneho mama yādṛgvapustava / (23.1) Par.?
harerapatyaṃ suvyaktaṃ bhavānvatsa bhaviṣyati // (23.2) Par.?
parāśara uvāca / (24.1) Par.?
etasmin antare prāptaḥ saha kṛṣṇena nāradaḥ / (24.2) Par.?
antaḥpuracarāṃ devīṃ rukmiṇīṃ prāha harṣayan // (24.3) Par.?
eṣa te tanayaḥ subhru hatvā śambaramāgataḥ / (25.1) Par.?
hṛto yenābhavadbālo bhavatyāḥ sūtikāgṛhāt // (25.2) Par.?
iyaṃ māyāvatī bhāryā tanayasyāsya te satī / (26.1) Par.?
śambarasya na bhāryeyaṃ śrūyatāmatra kāraṇam // (26.2) Par.?
manmathe tu gate nāśaṃ tadudbhavaparāyaṇā / (27.1) Par.?
śambaraṃ mohayāmāsa māyārūpeṇa rūpiṇī // (27.2) Par.?
vihārādyupabhogeṣu rūpaṃ māyāmayaṃ śubham / (28.1) Par.?
darśayāmāsa daityasya tasyeyaṃ madirekṣaṇā // (28.2) Par.?
kāmo 'vatīrṇaḥ putraste tasyeyaṃ dayitā ratiḥ / (29.1) Par.?
viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā // (29.2) Par.?
tato harṣasamāviṣṭā rukmiṇī keśavastathā / (30.1) Par.?
nagarī ca samastā sā sādhu sādhvityabhāṣata // (30.2) Par.?
ciranaṣṭena putreṇa saṃgatāṃ prekṣya rukmiṇīm / (31.1) Par.?
avāpa vismayaṃ sarvo dvāravatyāṃ janastadā // (31.2) Par.?
Duration=0.10391712188721 secs.