Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Balarāma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8547
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca vīryavān / (1.2) Par.?
suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathā param // (1.3) Par.?
cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam / (2.1) Par.?
rukmiṇyajanayatputrānkanyāṃ cārumatīṃ tathā // (2.2) Par.?
anyāśca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ / (3.1) Par.?
kālindī mitravindā ca satyā nāgnajitī tathā // (3.2) Par.?
devī jāmbavatī cāpi rohiṇī kāmarūpiṇī / (4.1) Par.?
madrarājasutā cānyā suśīlā śīlamaṇḍanā // (4.2) Par.?
sātrājitī satyabhāmā lakṣmaṇā cāruhāsinī / (5.1) Par.?
ṣoḍaśāsan sahasrāṇi strīṇāmanyāni cakriṇaḥ // (5.2) Par.?
pradyumno 'pi mahāvīryo rukmiṇastanayāṃ śubhām / (6.1) Par.?
svayaṃvarasthāṃ jagrāha sā ca taṃ tanayaṃ hareḥ // (6.2) Par.?
tasyāmasyābhavatputro mahābalaparākramaḥ / (7.1) Par.?
aniruddho raṇe ruddho vīryodadhirariṃdamaḥ // (7.2) Par.?
tasyāpi rukmiṇaḥ pautrīṃ varayāmāsa keśavaḥ / (8.1) Par.?
dauhitrāya dadau rukmī tāṃ spardhannapi śauriṇā // (8.2) Par.?
tasyā vivāhe rāmādyā yādavā hariṇā saha / (9.1) Par.?
rukmiṇo nagaraṃ jagmurnāmnā bhojakaṭaṃ dvija // (9.2) Par.?
vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ / (10.1) Par.?
kaliṅgarājapramukhā rukmiṇaṃ vākyamabruvan // (10.2) Par.?
anakṣajño halī dyūte tathāsya vyasanaṃ mahat / (11.1) Par.?
na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute // (11.2) Par.?
parāśara uvāca / (12.1) Par.?
tatheti tānāha nṛpān rukmī balasamanvitaḥ / (12.2) Par.?
sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā // (12.3) Par.?
sahasramekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ / (13.1) Par.?
dvitīye 'pi paṇe cānyatsahasraṃ rukmiṇā jitaḥ // (13.2) Par.?
tato daśasahasrāṇi niṣkāṇāṃ paṇamādade / (14.1) Par.?
balabhadro 'jayattāni rukmī dyūtavidāṃ varaḥ // (14.2) Par.?
tato jahāsa svanavatkaliṅgādhipatirdvija / (15.1) Par.?
dantānvidarśayanmūḍho rukmī cāha madoddhataḥ // (15.2) Par.?
avidyo 'yaṃ mayā dyūte baladevaḥ parājitaḥ / (16.1) Par.?
mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān // (16.2) Par.?
dṛṣṭvā kaliṅgarājānaṃ prakāśadaśanānanam / (17.1) Par.?
rukmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ // (17.2) Par.?
tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ / (18.1) Par.?
glahaṃ jagrāha rukmī ca tadarthe 'kṣānapātayat // (18.2) Par.?
ajayadbaladevastaṃ prāhoccaistaṃ jitaṃ mayā / (19.1) Par.?
mayeti rukmī prāhoccairalīkoktairalaṃ bala // (19.2) Par.?
tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ / (20.1) Par.?
evaṃ tvayā cedvijitaṃ mayā na vijitaṃ katham // (20.2) Par.?
parāśara uvāca / (21.1) Par.?
athāntarikṣe vāguccaiḥ prāha gambhīranādinī / (21.2) Par.?
baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ // (21.3) Par.?
jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā / (22.1) Par.?
anuktvāpi vacaḥ kiṃcitkṛtaṃ bhavati karmaṇā // (22.2) Par.?
tato balaḥ samutthāya kopasaṃraktalocanaḥ / (23.1) Par.?
jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ // (23.2) Par.?
kaliṅgarājaṃ cādāya visphurantaṃ balādbalaḥ / (24.1) Par.?
babhañja dantānkupito yaiḥ prakāśaṃ jahāsa saḥ // (24.2) Par.?
ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ / (25.1) Par.?
jaghāna ye 'nye tatpakṣāḥ bhūbhṛtaḥ kupito balaḥ // (25.2) Par.?
tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvija / (26.1) Par.?
tadrājamaṇḍalaṃ sarvaṃ babhūva kupite bale // (26.2) Par.?
balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ / (27.1) Par.?
novāca kiṃcinmaitreya rukmiṇībalayorbhayāt // (27.2) Par.?
tato 'niruddhamādāya kṛtodvāhaṃ dvijottamaḥ / (28.1) Par.?
dvārakāmājagāmātha yaducakraṃ sa keśavaḥ // (28.2) Par.?
Duration=0.097265958786011 secs.