Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛṣṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8549
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
garuḍo vāruṇaṃ chatraṃ tathaiva maṇiparvatam / (1.2) Par.?
sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahanyayau // (1.3) Par.?
tataḥ śaṅkhamupādhmāsītsvargadvāragato hariḥ / (2.1) Par.?
upatasthustato devāḥ sārghyapātrā janārdanam // (2.2) Par.?
sa devairarcitaḥ kṛṣṇo devamāturniveśanam / (3.1) Par.?
sitābhraśikharākāraṃ praviśya dadṛśe 'ditim // (3.2) Par.?
sa tāṃ praṇamya śakreṇa saha te kuṇḍalottame / (4.1) Par.?
dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ // (4.2) Par.?
tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim / (5.1) Par.?
tuṣṭāvāditiravyagrā kṛtvā tatpravaṇaṃ manaḥ // (5.2) Par.?
aditir uvāca / (6.1) Par.?
namaste puṇḍarīkākṣa bhaktānāmabhayaṃkara / (6.2) Par.?
sanātanātmansarvātman bhūtātmanbhūtabhāvana // (6.3) Par.?
praṇetā manaso buddherindriyāṇāṃ guṇātmaka / (7.1) Par.?
triguṇātīta nirdvandva śuddha sarvahṛdisthita // (7.2) Par.?
sitadīrghādiniḥśeṣakalpanāparivarjita / (8.1) Par.?
janmādibhir asaṃspṛṣṭa svapnādiparivarjita // (8.2) Par.?
saṃdhyā rātriraho bhūmirgaganaṃ vāyurambu ca / (9.1) Par.?
hutāśano mano buddhirbhūtādistvaṃ tathācyuta // (9.2) Par.?
sṛṣṭisthitivināśānāṃ kartā kartṛpatirbhavān / (10.1) Par.?
brahmaviṣṇuśivākhyābhirātmamūrtibhirīśvara // (10.2) Par.?
devā yakṣāstathā daityā rākṣasāḥ siddhapannagāḥ / (11.1) Par.?
kūṣmāṇḍāśca piśācāśca gandharvā manujāstathā // (11.2) Par.?
paśavo mṛgāḥ pataṃgāśca tathaiva ca sarīsṛpāḥ / (12.1) Par.?
vṛkṣagulmalatāvallīsamastatṛṇajātayaḥ // (12.2) Par.?
sthūlā madhyāstathā sūkṣmāḥ sūkṣmātsūkṣmatarāśca ye / (13.1) Par.?
dehabhedā bhavānsarve ye kecitpudgalāśrayāḥ // (13.2) Par.?
māyā taveyamajñātaparamārthātimohinī / (14.1) Par.?
anātmanyātmavijñānaṃ yayā mūḍho nirudhyate // (14.2) Par.?
ahaṃ mameti bhāvo 'tra yatpuṃsām abhijāyate / (15.1) Par.?
saṃsāramāturmāyāyās tavaitannātha ceṣṭitam // (15.2) Par.?
yaiḥ svadharmaparairnātha narairārādhito bhavān / (16.1) Par.?
te tarantyakhilāmetāṃ māyāmātmavimuktaye // (16.2) Par.?
brahmādyāḥ sakalā devā manuṣyāḥ paśavastathā / (17.1) Par.?
viṣṇumāyāmahāvartamohāndhatamasā vṛtāḥ // (17.2) Par.?
ārādhya tvāmabhīpsante kāmānātmabhavakṣayam / (18.1) Par.?
yadete puruṣā māyā saiveyaṃ bhagavaṃstava // (18.2) Par.?
mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca / (19.1) Par.?
ārādhito na mokṣāya māyāvilasitaṃ hi tat // (19.2) Par.?
kaupīnācchādanaprāyā vāñchā kalpadrumādapi / (20.1) Par.?
jāyate yadapuṇyānāṃ so 'parādhaḥ svadoṣajaḥ // (20.2) Par.?
tatprasīdākhilajaganmāyāmohakarāvyaya / (21.1) Par.?
ajñānaṃ jñānasadbhāvabhūtaṃ bhūteśa nāśaya // (21.2) Par.?
namas te cakrahastāya śārṅgahastāya te namaḥ / (22.1) Par.?
gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ // (22.2) Par.?
etatpaśyāmi te rūpaṃ sthūlacihnopalakṣitam / (23.1) Par.?
na jānāmi paraṃ yatte prasīda parameśvara // (23.2) Par.?
parāśara uvāca / (24.1) Par.?
adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim / (24.2) Par.?
mātā devi tvamasmākaṃ prasīda varadā bhava // (24.3) Par.?
aditir uvāca / (25.1) Par.?
evamastu yathecchā te tvamaśeṣaiḥ surāsuraiḥ / (25.2) Par.?
ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi // (25.3) Par.?
parāśara uvāca / (26.1) Par.?
tato 'nantaramevāsya śakrāṇī sahitāditim / (26.2) Par.?
satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ // (26.3) Par.?
aditiruvāca / (27.1) Par.?
matprasādānna te subhru jarā vairūpyameva ca / (27.2) Par.?
bhaviṣyatyanavadyāṅgi sarvakālaṃ bhaviṣyasi // (27.3) Par.?
parāśara uvāca / (28.1) Par.?
adityā tu kṛtānujño devarājo janārdanam / (28.2) Par.?
yathāvatpūjayāmāsa bahumānapuraḥsaram // (28.3) Par.?
tato dadarśa kṛṣṇo 'pi satyabhāmāsahāyavān / (29.1) Par.?
devodyānāni hṛdyāni nandanādīni sattama // (29.2) Par.?
dadarśa ca sugandhāḍhyaṃ mañjarīpuṣpadhāriṇam / (30.1) Par.?
śaityāhlādakaraṃ tāmrabālapallavaśobhitam // (30.2) Par.?
mathyamāne 'mṛte jātaṃ jātarūpopamatvacam / (31.1) Par.?
pārijātaṃ jagannāthaḥ keśavaḥ keśisūdanaḥ // (31.2) Par.?
taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottama / (32.1) Par.?
kasmān na dvārakāmeṣa nīyate kṛṣṇa pādapaḥ // (32.2) Par.?
yadi te tadvacaḥ satyaṃ satyātyarthaṃ priyeti me / (33.1) Par.?
madgehaniṣkuṭārthāya tadayaṃ nīyatāṃ taruḥ // (33.2) Par.?
na me jāmbavatī tādṛgabhīṣṭā na ca rukmiṇī / (34.1) Par.?
satye yathā tvamityuktaṃ tvayā kṛṣṇāsakṛt priyam // (34.2) Par.?
satyaṃ tad yadi govinda nopacārakṛtaṃ tava / (35.1) Par.?
tadastu pārijāto 'yaṃ mama gehavibhūṣaṇam // (35.2) Par.?
bibhratī pārijātasya keśapakṣeṇa mañjarīm / (36.1) Par.?
sapatnīnāmahaṃ madhye śobheyamiti kāmaye // (36.2) Par.?
parāśara uvāca / (37.1) Par.?
ityuktaḥ sa prahasyaināṃ pārijātaṃ garutmati / (37.2) Par.?
āropayāmāsa haristamūcurvanarakṣiṇaḥ // (37.3) Par.?
bho śacī devarājasya mahiṣī tatparigraham / (38.1) Par.?
pārijātaṃ na govinda hartumarhasi pādapam // (38.2) Par.?
śacī vibhūṣaṇārthāya devairamṛtamanthane / (39.1) Par.?
utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi // (39.2) Par.?
devarājo mukhaprekṣo yasyāstasyāḥ parigraham / (40.1) Par.?
mauḍhyātprārthayase kṣemī gṛhītvainaṃ hi ko vrajet // (40.2) Par.?
avaśyamasya devendro niṣkṛtiṃ kṛṣṇa yāsyati / (41.1) Par.?
vajrodyatakaraṃ śakramanuyāsyanti cāmarāḥ // (41.2) Par.?
tadalaṃ sakalairdevairvigraheṇa tavācyuta / (42.1) Par.?
vipākakaṭu yatkarma tanna śaṃsanti paṇḍitāḥ // (42.2) Par.?
parāśara uvāca / (43.1) Par.?
ityukte tairuvācaitān satyabhāmātikopinī / (43.2) Par.?
kā śacī pārijātasya ko vā śakraḥ surādhipaḥ // (43.3) Par.?
sāmānyaḥ sarvalokānāṃ yadyeṣo 'mṛtamanthane / (44.1) Par.?
samutpannaḥ surāḥ kasmādeko gṛhṇāti vāsavaḥ // (44.2) Par.?
yathā sudhā yathaivenduryathā śrīrvanarakṣiṇaḥ / (45.1) Par.?
sāmānyaḥ sarvalokasya pārijātastathā drumaḥ // (45.2) Par.?
bhartṛbāhumahāgarvād ruṇaddhyenamatho śacī / (46.1) Par.?
tatkathyatāmalaṃ kṣāntyā satyā hārayati drumam // (46.2) Par.?
kathyatāṃ ca drutaṃ gatvā paulomyā vacanaṃ mama / (47.1) Par.?
satyabhāmā vadatyetaditi garvoddhatākṣaram // (47.2) Par.?
yadi tvaṃ dayitā bharturyadi vaśyaḥ patistava / (48.1) Par.?
madbharturharato vṛkṣaṃ tatkāraya nivāraṇam // (48.2) Par.?
jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram / (49.1) Par.?
pārijātaṃ tathāpyenaṃ mānuṣī hārayāmi te // (49.2) Par.?
parāśara uvāca / (50.1) Par.?
ityuktā rakṣiṇo gatvā śacyā ūcuryathoditam / (50.2) Par.?
śacī cotsāhayāmāsa tridaśādhipatiṃ patim // (50.3) Par.?
tataḥ samastadevānāṃ sainyaiḥ parivṛto harim / (51.1) Par.?
prayayau pārijātārthamindro yodhayituṃ dvija // (51.2) Par.?
tataḥ parighanistriṃśagadāśūlavarāyudhāḥ / (52.1) Par.?
babhūvustridaśāḥ sajjāḥ śakre vajrakare sthite // (52.2) Par.?
tato nirīkṣya govindo nāgarājopari sthitam / (53.1) Par.?
śakraṃ devaparīvāraṃ yuddhāya samupasthitam // (53.2) Par.?
cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan / (54.1) Par.?
mumoca ca śaravrātaṃ sahasrāyutasaṃmitam // (54.2) Par.?
tato diśo nabhaścaiva dṛṣṭvā śaraśatācitam / (55.1) Par.?
mumucustridaśāḥ sarve astraśastrāṇyanekaśaḥ // (55.2) Par.?
ekaikaṃ śastram astraṃ ca devairmuktaṃ sahasradhā / (56.1) Par.?
cicheda līlayaiveśo jagatāṃ madhusūdanaḥ // (56.2) Par.?
pāśaṃ salilarājasya samākṛṣyoragāśanaḥ / (57.1) Par.?
cakāra khaṇḍaśaścañcvā bālapannagadehavat // (57.2) Par.?
yamena prahitaṃ daṇḍaṃ gadāvikṣepakhaṇḍitam / (58.1) Par.?
pṛthivyāṃ pātayāmāsa bhagavāndevakīsutaḥ // (58.2) Par.?
śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ / (59.1) Par.?
cakāra śaurirarkaṃ ca dṛṣṭidṛṣṭaṃ hataujasam // (59.2) Par.?
nīto 'gniḥ śataśo bāṇairdrāvitā vasavo diśaḥ / (60.1) Par.?
cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ // (60.2) Par.?
sādhyā viśve ca maruto gandharvāścaiva sāyakaiḥ / (61.1) Par.?
śārṅgeṇa preritairastā vyomni śālmalitūlavat // (61.2) Par.?
garutmānapi vaktreṇa pakṣābhyāṃ nakharāṅkuraiḥ / (62.1) Par.?
bhakṣayaṃstāḍayandevāndārayaṃśca cacāra vai // (62.2) Par.?
tataḥ śarasahasreṇa devendramadhusūdanau / (63.1) Par.?
parasparaṃ vavarṣāte dhārābhiriva toyadau // (63.2) Par.?
airāvatena garuḍo yuyudhe tatra saṃkule / (64.1) Par.?
devaiḥ samastairyuyudhe śakreṇa ca janārdanaḥ // (64.2) Par.?
chinneṣvaśeṣabāṇeṣu śastreṣvastreṣu ca tvaran / (65.1) Par.?
jagrāha vāsavo vajraṃ kṛṣṇaścakraṃ sudarśanam // (65.2) Par.?
tato hāhākṛtaṃ sarvaṃ trailokyaṃ dvijasattama / (66.1) Par.?
vajracakradharau dṛṣṭvā devarājajanārdanau // (66.2) Par.?
kṣiptaṃ vajramathendreṇa jagrāha bhagavānhariḥ / (67.1) Par.?
na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt // (67.2) Par.?
praṇaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam / (68.1) Par.?
satyabhāmābravīdvīraṃ palāyanaparāyaṇam // (68.2) Par.?
trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam / (69.1) Par.?
pārijātasragābhogā tvāmupasthāsyate śacī // (69.2) Par.?
kīdṛśaṃ devarājyaṃ te pārijātasragujjvalām / (70.1) Par.?
apaśyato yathā pūrvaṃ praṇayābhyāgatāṃ śacīm // (70.2) Par.?
alaṃ śakra prayātena na vrīḍāṃ gantumarhasi / (71.1) Par.?
nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ // (71.2) Par.?
patigarvāvalepena bahumānapuraḥsaram / (72.1) Par.?
na dadarśa gṛhāyātāmupacāreṇa māṃ śacī // (72.2) Par.?
strītvādagurucittāhaṃ svabhartṛślāghanāparā / (73.1) Par.?
tataḥ kṛtavatī śakra bhavatā saha vigraham // (73.2) Par.?
tadalaṃ pārijātena parasvena hṛtena naḥ / (74.1) Par.?
rūpeṇa garvitā sā tu bhartrā strī kā na garvitā // (74.2) Par.?
parāśara uvāca / (75.1) Par.?
ityukto vai nivavṛte devarājastayā dvija / (75.2) Par.?
prāha caināmalaṃ caṇḍi sakhi khedātivistaraiḥ // (75.3) Par.?
na cāpi sargasaṃhārasthitikartākhilasya yaḥ / (76.1) Par.?
jitasya tena me vrīḍā jāyate viśvarūpiṇā // (76.2) Par.?
yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt / (77.1) Par.?
tenodbhavapralayapālanakāraṇena vrīḍā kathaṃ bhavati devi nirākṛtasya // (77.2) Par.?
sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ / (78.1) Par.?
tamajamakṛtamīśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ // (78.2) Par.?
Duration=0.29219913482666 secs.