Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8551
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
pradyumnādyā hareḥ putrā rukmiṇyāḥ kathitāstava / (1.2) Par.?
bhānuṃ bhaimarikaṃ caiva satyabhāmā vyajāyata // (1.3) Par.?
dīptimantaḥ prayakṣādyā rohiṇyāstanayā hareḥ / (2.1) Par.?
babhūvurjāmbavatyāṃ ca sāmbādyā bāhuśālinaḥ // (2.2) Par.?
tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ / (3.1) Par.?
saṃgrāmajitpradhānāstu śaibyāyāścābhavansutāḥ // (3.2) Par.?
vṛkādyāśca sutā mādryāṃ gātravatpramukhānsutān / (4.1) Par.?
avāpa lakṣmaṇā putrāḥ kālindyāśca śrutādayaḥ // (4.2) Par.?
anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ / (5.1) Par.?
aṣṭāyutāni putrāṇāṃ sahasrāṇāṃ śataṃ tathā // (5.2) Par.?
pradyumnaḥ prathamasteṣāṃ sarveṣāṃ rukmiṇīsutaḥ / (6.1) Par.?
pradyumnādaniruddho 'bhūdvajrastasmādajāyata // (6.2) Par.?
aniruddho raṇe ruddho baleḥ pautrīṃ mahābalaḥ / (7.1) Par.?
bāṇasya tanayām ūṣāmupayeme dvijottama // (7.2) Par.?
yatra yuddham abhūdghoraṃ hariśaṃkarayormahat / (8.1) Par.?
chinnaṃ sahasraṃ bāhūnāṃ yatra bāṇasya cakriṇā // (8.2) Par.?
maitreya uvāca / (9.1) Par.?
kathaṃ yuddhamabhūd brahman uṣārthe harakṛṣṇayoḥ / (9.2) Par.?
kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavānhariḥ // (9.3) Par.?
etatsarvaṃ mahābhāga mamākhyātuṃ tvamarhasi / (10.1) Par.?
mahatkautūhalaṃ jātaṃ kathāṃ śrotumimāṃ hareḥ // (10.2) Par.?
parāśara uvāca / (11.1) Par.?
uṣā bāṇasutā vipra pārvatīṃ saha śambhunā / (11.2) Par.?
krīḍantīmupalakṣyoccaiḥ spṛhāṃ cakre tadāśrayām // (11.3) Par.?
tataḥ sakalacittajñā gaurī tāmāha bhāminīm / (12.1) Par.?
alamatyarthatāpena bhartrā tvamapi raṃsyase // (12.2) Par.?
ityukte sā tadā cakre kadeti matimātmanaḥ / (13.1) Par.?
ko vā bhartā mametyenāṃ punarapyāha pārvatī // (13.2) Par.?
vaiśākhaśukladvādaśyāṃ svapne yo 'bhibhavaṃ tava / (14.1) Par.?
kariṣyati sa te bhartā rājaputri bhaviṣyati // (14.2) Par.?
parāśara uvāca / (15.1) Par.?
tasyāṃ tithau pumānsvapne yathā devyā udīritam / (15.2) Par.?
tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā // (15.3) Par.?
tataḥ prabuddhā puruṣam apaśyantī samutsukā / (16.1) Par.?
kva gato 'sīti nirlajjā maitreyoktavatī sakhīm // (16.2) Par.?
bāṇasya mantrī kumbhāṇḍaḥ citralekhā ca tatsutā / (17.1) Par.?
tasyāḥ sakhyabhavatsā ca prāha ko 'yaṃ tvayocyate // (17.2) Par.?
yadā lajjākulā nāsyai kathayāmāsa sā sakhī / (18.1) Par.?
tadā viśvāsamānīya sarvamevābhyavādayat // (18.2) Par.?
viditārthāṃ tu tāmāha punarūṣā yathoditam / (19.1) Par.?
devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam // (19.2) Par.?
parāśara uvāca / (20.1) Par.?
tataḥ paṭe surān daityāngandharvāṃśca pradhānataḥ / (20.2) Par.?
manuṣyāṃścābhilikhyāsyai citralekhā vyadarśayat // (20.3) Par.?
apāsya sā tu gandharvāṃstathoragasurāsurān / (21.1) Par.?
manuṣyeṣu dadau dṛṣṭiṃ teṣvapyandhakavṛṣṇiṣu // (21.2) Par.?
kṛṣṇarāmau vilokyāsītsubhrūrlajjājaḍeva sā / (22.1) Par.?
pradyumnadarśane vrīḍādṛṣṭiṃ ninye 'nyato dvija // (22.2) Par.?
dṛṣṭamātre tataḥ kānte pradyumnatanaye dvija / (23.1) Par.?
dṛṣṭvātyarthavilāsinyā lajjā kvāpi nirākṛtā // (23.2) Par.?
so 'yaṃ so 'yamitītyukte tayā sā yogagāminī / (24.1) Par.?
Vjhayaṃ kṛṣṇasya pautraste bhartā devyā prasāditaḥ / (24.2) Par.?
yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhīm // (24.3) Par.?
Duration=0.14174199104309 secs.