Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛṣṇa and Bāṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8552
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
bāṇo 'pi praṇipatyāgre maitreyāha trilocanam / (1.2) Par.?
deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam // (1.3) Par.?
kaccinmamaiṣāṃ bāhūnāṃ sāphalyajanako raṇaḥ / (2.1) Par.?
bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ // (2.2) Par.?
śaṃkara uvāca / (3.1) Par.?
mayūradhvajabhaṅgaste yadā bāṇa bhaviṣyati / (3.2) Par.?
piśitāśijanānandaṃ prāpsyase tvaṃ tadā raṇam // (3.3) Par.?
parāśara uvāca / (4.1) Par.?
tataḥ praṇamya muditaḥ śambhumabhyāgato gṛham / (4.2) Par.?
bhagnaṃ ca dhvajamālokya hṛṣṭo harṣāntaraṃ yayau // (4.3) Par.?
etasmin eva kāle tu yogavidyābalena tam / (5.1) Par.?
aniruddhamathāninye citralekhā varāpsarāḥ // (5.2) Par.?
kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā / (6.1) Par.?
vijñāya rakṣiṇo gatvā śaśaṃsurdaityabhūpateḥ // (6.2) Par.?
vyādiṣṭaṃ kiṃkarāṇāṃ tu sainyaṃ tena mahātmanā / (7.1) Par.?
jaghāna parighaṃ lohamādāya paravīrahā // (7.2) Par.?
hateṣu teṣu bāṇo 'pi rathasthastadvadhodyataḥ / (8.1) Par.?
yudhyamāno yathāśakti yadā vīryeṇa nirjitaḥ // (8.2) Par.?
māyayā yuyudhe tena sa tadā mantricoditaḥ / (9.1) Par.?
tatas taṃ pannagāstreṇa babandha yadunandanam // (9.2) Par.?
dvāravatyāṃ kva yāto 'sāvaniruddheti jalpatām / (10.1) Par.?
yadūnāmācacakṣe taṃ baddhaṃ bāṇena nāradaḥ // (10.2) Par.?
taṃ śoṇitapure śrutvā nītaṃ vidyāvidagdhayā / (11.1) Par.?
yoṣitā pratyayaṃ jagmuryādavā nāmarairiti // (11.2) Par.?
tato garuḍamāruhya smṛtamātrāgataṃ hariḥ / (12.1) Par.?
balapradyumnasahito bāṇasya prayayau puram // (12.2) Par.?
purīpraveśe pramathairyuddhamāsīnmahātmanaḥ / (13.1) Par.?
yayau bāṇapurābhyāśaṃ nītvā tānsaṃkṣayaṃ hariḥ // (13.2) Par.?
tatas tripādas triśirā jvaro māheśvaro mahān / (14.1) Par.?
bāṇarakṣārthamatyarthaṃ yuyudhe śārṅgadhanvanā // (14.2) Par.?
tadbhasmasparśasambhūtatāpaḥ kṛṣṇāṅgasaṃgamāt / (15.1) Par.?
avāpa baladevo 'pi śramamāmīlitekṣaṇaḥ // (15.2) Par.?
tataḥ sa yudhyamānastu sahadevena śārṅgiṇā / (16.1) Par.?
vaiṣṇavena jvareṇāśu kṛṣṇadehānnirākṛtaḥ // (16.2) Par.?
nārāyaṇabhujāghātaparipīḍanavihvalam / (17.1) Par.?
taṃ vīkṣya kṣamyatāmasyetyāha devaḥ pitāmahaḥ // (17.2) Par.?
tataśca kṣāntameveti proktvā taṃ vaiṣṇavaṃ jvaram / (18.1) Par.?
ātmanyeva layaṃ ninye bhagavānmadhusūdanaḥ // (18.2) Par.?
mama tvayā samaṃ yuddhaṃ ye smariṣyanti mānavāḥ / (19.1) Par.?
vijvarāste bhaviṣyantītyuktvā cainaṃ yayau jvaraḥ // (19.2) Par.?
tato 'gnīnbhagavānpañca jitvā nītvā tathā kṣayam / (20.1) Par.?
dānavānāṃ balaṃ viṣṇuścūrṇayāmāsa līlayā // (20.2) Par.?
tataḥ samastasainyena daiteyānāṃ baleḥ sutaḥ / (21.1) Par.?
yuyudhe śaṃkaraścaiva kārtikeyaśca śauriṇā // (21.2) Par.?
hariśaṃkarayoryuddhamatīvāsītsudāruṇam / (22.1) Par.?
cukṣubhuḥ sakalā lokāḥ yatrāstrāṃśupratāpitāḥ // (22.2) Par.?
pralayo 'yamaśeṣasya jagato nūnam āgataḥ / (23.1) Par.?
menire tridaśā yatra vartamāne mahāhave // (23.2) Par.?
jṛmbhaṇāstreṇa govindo jṛmbhayāmāsa śaṃkaram / (24.1) Par.?
tataḥ praṇeśurdaiteyāḥ pramathāśca samantataḥ // (24.2) Par.?
jṛmbhābhibhūtastu haro rathopastha upāviśat / (25.1) Par.?
na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā // (25.2) Par.?
garuḍakṣatavāhaśca pradyumnāstranipīḍitaḥ / (26.1) Par.?
kṛṣṇahuṃkāranirdhūtaśaktiścāpayayau guhaḥ // (26.2) Par.?
jṛmbhite śaṃkare naṣṭe daityasainye guhe jite / (27.1) Par.?
nīte pramathasainye ca saṃkṣayaṃ śārṅgadhanvanā // (27.2) Par.?
nandīśasaṃgṛhītāśvamadhirūḍho mahāratham / (28.1) Par.?
bāṇastatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha // (28.2) Par.?
balabhadro mahāvīryo bāṇasainyamanekadhā / (29.1) Par.?
vivyādha bāṇaiḥ prabhraśya dharmataścāpalāyata // (29.2) Par.?
ākṛṣya lāṅgalāgreṇa musalenāvapothitam / (30.1) Par.?
balaṃ balena dadṛśe bāṇo bāṇaiśca cakriṇā // (30.2) Par.?
tataḥ kṛṣṇasya bāṇena yuddhamāsītsamantataḥ // (31.1) Par.?
parasparamiṣūndīptānkāyatrāṇavibhedakān / (32.1) Par.?
kṛṣṇaścicheda bāṇaistān bāṇena prahitānśarān / (32.2) Par.?
bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakrabhṛt // (32.3) Par.?
mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā / (33.1) Par.?
parasparaṃ kṣatiparau paramāmarṣiṇau dvija // (33.2) Par.?
chidyamāneṣvaśeṣeṣu śareṣvastre ca sīdati / (34.1) Par.?
prācuryeṇa harirbāṇaṃ hantuṃ cakre tato manaḥ // (34.2) Par.?
tato 'rkaśatasaṃghātatejasaḥ sadṛśadyutiḥ / (35.1) Par.?
jagrāha daityacakrārirhariścakraṃ sudarśanam // (35.2) Par.?
muñcato bāṇanāśāya taccakraṃ madhuvidviṣaḥ / (36.1) Par.?
nagnā daiteyavidyābhūtkoṭavī purato hareḥ // (36.2) Par.?
tāmagrato harirdṛṣṭvā mīlitākṣaḥ sudarśanam / (37.1) Par.?
mumoca bāṇamuddiśya chettuṃ bāhuvanaṃ ripoḥ // (37.2) Par.?
krameṇa tattu bāhūnāṃ bāṇasyācyutacoditam / (38.1) Par.?
chedaṃ cakre 'surāpāstaśastraughakṣapaṇādṛtam // (38.2) Par.?
chinne bāhuvane tattu karasthaṃ madhusūdanaḥ / (39.1) Par.?
mumukṣurbāṇanāśāya vijñātastripuradviṣā // (39.2) Par.?
sa upetyāha govindaṃ sāmapūrvamumāpatiḥ / (40.1) Par.?
vilokya bāṇaṃ dordaṇḍachedāsṛksrāvavarṣiṇam // (40.2) Par.?
śaṃkara uvāca / (41.1) Par.?
kṛṣṇa kṛṣṇa jagannātha jāne tvāṃ puruṣottamam / (41.2) Par.?
pareśaṃ paramātmānam anādinidhanaṃ param // (41.3) Par.?
devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā / (42.1) Par.?
līleyaṃ sarvabhūtasya tava ceṣṭopalakṣaṇā // (42.2) Par.?
tatprasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho / (43.1) Par.?
tattvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ // (43.2) Par.?
asmatsaṃśrayavṛddho 'yaṃ nāparādhyastavāvyaya / (44.1) Par.?
mayā dattavaro daityastatastvāṃ kṣamayāmyaham // (44.2) Par.?
parāśara uvāca / (45.1) Par.?
ityuktaḥ prāha govindaḥ śūlapāṇim umāpatim / (45.2) Par.?
prasannavadano bhūtvā gatāmarṣo 'suraṃ prati // (45.3) Par.?
bhagavān uvāca / (46.1) Par.?
yuṣmaddattavaro bāṇo jīvatāmeṣa śaṃkara / (46.2) Par.?
tvadvākyagauravādetanmayā cakraṃ nivartitam // (46.3) Par.?
tvayā yadabhayaṃ dattaṃ taddattamakhilaṃ mayā / (47.1) Par.?
matto 'vibhinnamātmānaṃ draṣṭumarhasi śaṃkara // (47.2) Par.?
yo 'haṃ sa tvaṃ jagaccedaṃ sadevāsuramānuṣam / (48.1) Par.?
avidyāmohitātmānaḥ puruṣā bhinnadarśinaḥ // (48.2) Par.?
parāśara uvāca / (49.1) Par.?
ityuktvā prayayau kṛṣṇaḥ prādyumniryatra tiṣṭhati / (49.2) Par.?
tadbandhaphaṇino neśurgaruḍānilaśoṣitāḥ // (49.3) Par.?
tato 'niruddhamāropya sapatnīkaṃ garutmati / (50.1) Par.?
ājagmurdvārakāṃ rāmakārṣṇidāmodarāḥ purīm // (50.2) Par.?
Duration=0.31357789039612 secs.