Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Balarāma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8554
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
bhūya evāham icchāmi balabhadrasya dhīmataḥ / (1.2) Par.?
śrotuṃ parākramaṃ brahman tanmamākhyātumarhasi // (1.3) Par.?
yamunākarṣaṇādīni śrutāni bhagavanmayā / (2.1) Par.?
tatkathyatāṃ mahābhāga yadanyatkṛtavānbalaḥ // (2.2) Par.?
parāśara uvāca / (3.1) Par.?
maitreya śrūyatāṃ karma yadrāmeṇābhavatkṛtam / (3.2) Par.?
anantenāprameyena śeṣeṇa dharaṇībhṛtā // (3.3) Par.?
duryodhanasya tanayāṃ svayaṃvarakṛtakṣaṇām / (4.1) Par.?
balādādattavānvīraḥ sāmbo jāmbavatīsutaḥ // (4.2) Par.?
tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ / (5.1) Par.?
bhīṣmadroṇādayaścainaṃ babandhuryudhi nirjitam // (5.2) Par.?
tacchrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu / (6.1) Par.?
maitreya cakruścakruśca tānnihantuṃ mahodyamam // (6.2) Par.?
tānnivārya balaḥ prāha madalolakalākṣaram / (7.1) Par.?
mokṣyanti te madvacanādyāsyāmyeko hi kauravān // (7.2) Par.?
baladevastato gatvā nagaraṃ nāgasāhvayam / (8.1) Par.?
bāhyopavanamadhye 'bhūnna viveśa ca tatpuram // (8.2) Par.?
balamāgatam ājñāya bhūpā duryodhanādayaḥ / (9.1) Par.?
gāmarghyamudakaṃ caiva rāmāya pratyavedayan // (9.2) Par.?
gṛhītvā vidhivatsarvaṃ tatastānāha kauravān / (10.1) Par.?
ājñāpayatyugrasenaḥ sāmbamāśu vimuñcata // (10.2) Par.?
tataste tadvacaḥ śrutvā bhīṣmadroṇādayo dvija / (11.1) Par.?
karṇaduryodhanādyāśca cukrudhurdvijasattama // (11.2) Par.?
ūcuśca kupitāḥ sarve bāhlikādyāśca kauravāḥ / (12.1) Par.?
arājyārhaṃ yadorvaṃśamavekṣya musalāyudham // (12.2) Par.?
bho bhoḥ kimetadbhavatā balabhadreritaṃ vacaḥ / (13.1) Par.?
ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati // (13.2) Par.?
ugraseno 'pi yadyājñāṃ kauravāṇāṃ pradāsyati / (14.1) Par.?
tadalaṃ pāṇḍuraiśchatrairnṛpayogyairviḍambitaiḥ // (14.2) Par.?
tadgaccha bala mā vā tvaṃ sāmbamanyāyaceṣṭitam / (15.1) Par.?
vimokṣyāmo na bhavato nograsenasya śāsanāt // (15.2) Par.?
praṇatiryā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ / (16.1) Par.?
nanāma sā kṛtā keyamājñā svāmini bhṛtyataḥ // (16.2) Par.?
garvamāropitā yūyaṃ samānāsanabhojanaiḥ / (17.1) Par.?
ko doṣo bhavatāṃ nītiryatprītyā nāvalokitā // (17.2) Par.?
asmābhirargho bhavato yo 'yaṃ bala niveditaḥ / (18.1) Par.?
premṇaitannaitadasmākaṃ kulādyuṣmatkulocitam // (18.2) Par.?
parāśara uvāca / (19.1) Par.?
ityuktvā kuravaḥ sarve na muñcāmo hareḥ sutam / (19.2) Par.?
kṛtaikaniścayāstūrṇaṃ viviśurgajasāhvayam // (19.3) Par.?
mattaḥ kopena cāghūrṇastato 'dhikṣepajanmanā / (20.1) Par.?
utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ // (20.2) Par.?
tato vidāritā pṛthvī pārṣṇighātānmahātmanaḥ / (21.1) Par.?
āsphoṭayāmāsa tadā diśaḥ śabdena pūrayan // (21.2) Par.?
uvāca cātitāmrākṣo bhṛkuṭīkuṭilānanaḥ // (22.1) Par.?
aho madāvalepo 'yamasārāṇāṃ durātmanām / (23.1) Par.?
kauravāṇāmādhipatyamasmākaṃ kila kālajam / (23.2) Par.?
ugrasenasya yenājñāṃ manyante 'dyāpi laṅghanam // (23.3) Par.?
ājñāṃ pratīccheddharmeṇa saha devaiḥ śacīpatiḥ / (24.1) Par.?
samadhyāste sudharmāṃ tāmugrasenaḥ śacīpateḥ // (24.2) Par.?
dhiṅ manuṣyaśatocchiṣṭe tuṣṭireṣāṃ nṛpāsane / (25.1) Par.?
pārijātataroḥ puṣpamañjarīrvanitājanaḥ / (25.2) Par.?
bibharti yasya bhṛtyānāṃ so 'pyeṣāṃ na mahīpatiḥ // (25.3) Par.?
samastabhūbhṛtāṃ nātha ugrasenaḥ sa tiṣṭhatu / (26.1) Par.?
adya niṣkauravāmurvīṃ kṛtvā yāsyāmi tatpurīm // (26.2) Par.?
karṇaṃ duryodhanaṃ droṇam adya bhīṣmaṃ sabāhlikam / (27.1) Par.?
duḥśāsanādīnbhūriṃ ca bhūriśravasam eva ca // (27.2) Par.?
somadattaṃ śalaṃ bhīmamarjunaṃ sayudhiṣṭhiram / (28.1) Par.?
yamajau kauravāṃścānyānhatvā sāśvarathadvipān // (28.2) Par.?
vīramādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm / (29.1) Par.?
dvārakāmugrasenādīngatvā drakṣyāmi bāndhavān // (29.2) Par.?
athavā kauravādhānīṃ samastaiḥ kurubhiḥ saha / (30.1) Par.?
bhāgīrathyāṃ kṣipāmyāśu nagaraṃ nāgasāhvayam // (30.2) Par.?
parāśara uvāca / (31.1) Par.?
ityuktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam / (31.2) Par.?
prākāravapre vinyasya cakarṣa musalāyudhaḥ // (31.3) Par.?
āghūrṇitaṃ tatsahasā tato vai hastināpuram / (32.1) Par.?
dṛṣṭvā saṃkṣubdhahṛdayāścukruśuḥ sarvakauravāḥ // (32.2) Par.?
rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā / (33.1) Par.?
upasaṃhriyatāṃ kopaḥ prasīda musalāyudha // (33.2) Par.?
eṣa sāmbaḥ sapatnīkastava niryātito bala / (34.1) Par.?
avijñātaprabhāvāṇāṃ kṣamyatāmaparādhinām // (34.2) Par.?
parāśara uvāca / (35.1) Par.?
tato niryātayāmāsuḥ sāmbaṃ patnyā samanvitam / (35.2) Par.?
niṣkramya svapurāttūrṇaṃ kauravā munipuṃgava // (35.3) Par.?
bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam / (36.1) Par.?
kṣāntameva mayetyāha balo balavatāṃ varaḥ // (36.2) Par.?
adyāpyāghūrṇitākāraṃ lakṣyate tatpuraṃ dvija / (37.1) Par.?
eṣa prabhāvo rāmasya balaśauryopalakṣaṇaḥ // (37.2) Par.?
tatastu kauravāḥ sāmbaṃ sampūjya halinā saha / (38.1) Par.?
preṣayāmāsur udvāhadhanabhāryāsamanvitam // (38.2) Par.?
Duration=0.15297818183899 secs.