Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛṣṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8555
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
maitreya śrūyatāṃ tasya balasya balaśālinaḥ / (1.2) Par.?
kṛtaṃ yadanyattenābhūttadapi śrūyatāṃ tvayā // (1.3) Par.?
narakasyāsurendrasya devapakṣavirodhinaḥ / (2.1) Par.?
sakhābhavanmahāvīryo dvivido nāma vānaraḥ // (2.2) Par.?
vairānubandhaṃ balavānsa cakāra surānprati / (3.1) Par.?
narakaṃ hatavānkṛṣṇo devarājena coditaḥ // (3.2) Par.?
kariṣye sarvadevānāṃ tasmādeṣa pratikriyām / (4.1) Par.?
yajñavidhvaṃsanaṃ kurvanmartyalokakṣayaṃ tathā // (4.2) Par.?
tato vidhvaṃsayāmāsa yajñānajñānamohitaḥ / (5.1) Par.?
bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām // (5.2) Par.?
dadāha capalo deśānpuragrāmāntarāṇi ca / (6.1) Par.?
kvacicca parvatākṣepairgrāmādīnsamacūrṇayat // (6.2) Par.?
śailānutpāṭya toyeṣu mumocāmbunidhau tathā / (7.1) Par.?
punaścārṇavamadhyasthaḥ kṣobhayāmāsa sāgaram // (7.2) Par.?
tena vikṣobhitaścābdhirudvelo dvija jāyate / (8.1) Par.?
plāvayaṃstīrajān grāmān purādīnativegavān // (8.2) Par.?
kāmarūpī mahārūpaṃ kṛtvā sasyānyaśeṣataḥ / (9.1) Par.?
luṭhanbhramaṇasaṃmardaiḥ saṃcūrṇayati vānaraḥ // (9.2) Par.?
tena viprakṛtaṃ sarvaṃ jagadetaddurātmanā / (10.1) Par.?
niḥsvādhyāyavaṣaṭkāraṃ maitreyāsītsuduḥkhitam // (10.2) Par.?
ekadā raivatodyāne papau pānaṃ halāyudhaḥ / (11.1) Par.?
revatī ca mahābhāgā tathaivānyā varastriyaḥ // (11.2) Par.?
upagīyamāno vilasallalanāmaulimadhyagaḥ / (12.1) Par.?
reme yaduvaraśreṣṭhaḥ kubera iva mandare // (12.2) Par.?
tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam / (13.1) Par.?
musalaṃ ca cakārāsya saṃmukhaṃ saviḍambanam // (13.2) Par.?
tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ / (14.1) Par.?
pānapūrṇāṃśca karakāñ cikṣepāhatya vai padā // (14.2) Par.?
tataḥ kopaparītātmā bhartsayāmāsa taṃ balaḥ / (15.1) Par.?
tathāpi tamavajñāya cakre kilakilādhvanim // (15.2) Par.?
tataḥ samutthāya balo jagṛhe musalaṃ ruṣā / (16.1) Par.?
so 'pi śailaśilāṃ bhīmāṃ jagrāha plavagottamaḥ // (16.2) Par.?
cikṣepa ca sa tāṃ kṣiptāṃ musalena sahasradhā / (17.1) Par.?
bibheda yādavaśreṣṭhaḥ sā papāta mahītale // (17.2) Par.?
āpatanmusalaṃ cāsau samullaṅghya plavaṃgamaḥ / (18.1) Par.?
vegenāgamya roṣeṇa talenorasyatāḍayat // (18.2) Par.?
tato balena kopena muṣṭinā mūrdhni tāḍitaḥ / (19.1) Par.?
papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ // (19.2) Par.?
patatā taccharīreṇa gireḥ śṛṅgamaśīryata / (20.1) Par.?
maitreya śatadhā vajrivajreṇeva hi tāḍitam // (20.2) Par.?
puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ / (21.1) Par.?
praśaśaṃsus tathābhyetya sādhvetatte mahatkṛtam // (21.2) Par.?
anena duṣṭakapinā daityapakṣopakāriṇā / (22.1) Par.?
jagan nirākṛtaṃ vīra diṣṭyā sa kṣayamāgataḥ // (22.2) Par.?
parāśara uvāca / (23.1) Par.?
evaṃvidhānyanekāni baladevasya dhīmataḥ / (23.2) Par.?
karmāṇyaparimeyāni śeṣasya dharaṇībhṛtaḥ // (23.3) Par.?
Duration=0.087906837463379 secs.