Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛṣṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8556
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
evaṃ daityavadhaṃ kṛṣṇo baladevasahāyavān / (1.2) Par.?
cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte // (1.3) Par.?
kṣiteśca bhāraṃ bhagavānphālgunena samaṃ vibhuḥ / (2.1) Par.?
avatārayāmāsa hariḥ samastākṣauhiṇīvadhāt // (2.2) Par.?
kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilānnṛpān / (3.1) Par.?
śāpavyājena viprāṇāmupasaṃhṛtavānkulam // (3.2) Par.?
utsṛjya dvārakāṃ kṛṣṇastyaktvā mānuṣyamātmabhūḥ / (4.1) Par.?
sāṃśo viṣṇumayaṃ sthānaṃ praviveśa punarnijam // (4.2) Par.?
maitreya uvāca / (5.1) Par.?
sa vipraśāpavyājena saṃjahre svakulaṃ katham / (5.2) Par.?
kathaṃ ca mānuṣaṃ dehamutsasarja janārdanaḥ // (5.3) Par.?
parāśara uvāca / (6.1) Par.?
viśvāmitrastathā kaṇvo nāradaśca mahāmuniḥ / (6.2) Par.?
piṇḍārake mahātīrthe dṛṣṭvā yadukumārakaiḥ // (6.3) Par.?
tataste yauvanonmattā bhāvikāryapracoditāḥ / (7.1) Par.?
sāmbaṃ jāmbavatīputraṃ bhūṣayitvā striyaṃ yathā // (7.2) Par.?
prasṛtāstānmunīnūcuḥ praṇipātapuraḥsaram / (8.1) Par.?
iyaṃ strī putrakāmasya babhroḥ kiṃ janayiṣyati // (8.2) Par.?
parāśara uvāca / (9.1) Par.?
divyajñānopapannāste vipralabdhāḥ kumārakaiḥ / (9.2) Par.?
munayaḥ kupitāḥ procurmusalaṃ janayiṣyati / (9.3) Par.?
yenākhilakulotsādo yādavānāṃ bhaviṣyati // (9.4) Par.?
ityuktāstaiḥ kumārāste ācacakṣuryathātatham / (10.1) Par.?
ugrasenāya musalaṃ jajñe sāmbasya codarāt // (10.2) Par.?
tadugraseno musalamayaścūrṇamakārayat / (11.1) Par.?
jajñe sa cairakāścūrṇaḥ prakṣiptastairmahodadhau // (11.2) Par.?
musalasyātha lohasya cūrṇitasyāndhakairdvija / (12.1) Par.?
khaṇḍaṃ cūrṇayituṃ śekurnaikaṃ te tomarākṛti // (12.2) Par.?
tadapyambunidhau kṣiptaṃ matsyo jagrāha jālibhiḥ / (13.1) Par.?
ghātitasyodarāttasya lubdho jagrāha taṃ jarāḥ // (13.2) Par.?
vijñātaparamārtho 'pi bhagavānmadhusūdanaḥ / (14.1) Par.?
naicchattadanyathākartuṃ vidhinā yatsamāhitam // (14.2) Par.?
devaiśca prahito dūtaḥ praṇipatyāha keśavam / (15.1) Par.?
rahasyevamahaṃ dūtaḥ prahito bhagavansuraiḥ // (15.2) Par.?
vasvaśvimarudādityarudrasādhyādibhiḥ saha / (16.1) Par.?
vijñāpayati vaḥ śakrastadidaṃ śrūyatāṃ prabho // (16.2) Par.?
bhārāvatāraṇārthāya varṣāṇāmadhikaṃ śatam / (17.1) Par.?
bhagavānavatīrṇo 'tra tridaśaiḥ saṃprasāditaḥ // (17.2) Par.?
durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ / (18.1) Par.?
tvayā sanāthāstridaśā bhavantu tridive sadā // (18.2) Par.?
tadatītaṃ jagannātha varṣāṇāmadhikaṃ śatam / (19.1) Par.?
idānīṃ gamyatāṃ svargo bhavatā yadi rocate // (19.2) Par.?
devairvijñāpyate cedaṃ athātraiva ratistava / (20.1) Par.?
tatsthīyatāṃ yathākālamākhyeyamanujīvibhiḥ // (20.2) Par.?
bhagavān uvāca / (21.1) Par.?
yattvamātthākhilaṃ dūta vedmyetadahamapyuta / (21.2) Par.?
prārabdha eva hi mayā yādavānāmapi kṣayaḥ // (21.3) Par.?
bhuvo nādyāpi bhāro 'yaṃ yādavairanibarhitaiḥ / (22.1) Par.?
avatārya karomyetatsaptarātreṇa satvaraḥ // (22.2) Par.?
yathā gṛhītam ambhodherdattvāhaṃ dvārakābhuvam / (23.1) Par.?
yādavānupasaṃhṛtya yāsyāmi tridaśālayam // (23.2) Par.?
manuṣyadehamutsṛjya saṃkarṣaṇasahāyavān / (24.1) Par.?
prāpta evāsmi mantavyo devendreṇa tathā suraiḥ // (24.2) Par.?
jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ / (25.1) Par.?
kṣitestebhyaḥ kumāro 'pi yadūnāṃ nāpacīyate // (25.2) Par.?
tadenaṃ sumahābhāramavatārya kṣiteraham / (26.1) Par.?
yāsyāmyamaralokasya pālanāya bravīhi tān // (26.2) Par.?
parāśara uvāca / (27.1) Par.?
ityukto vāsudevena devadūtaḥ praṇamya tam / (27.2) Par.?
maitreya divyayā gatyā devarājāntikaṃ yayau // (27.3) Par.?
bhagavānapyathotpātāndivyabhaumāntarikṣagān / (28.1) Par.?
dadarśa dvārakāpuryāṃ vināśāya divāniśam // (28.2) Par.?
tāndṛṣṭvā yādavānāha paśyadhvamatidāruṇān / (29.1) Par.?
mahotpātāñ chamāyaiṣāṃ prabhāsaṃ yāma māciram // (29.2) Par.?
parāśara uvāca / (30.1) Par.?
mahābhāgavataḥ prāha praṇipatyoddhavo harim / (30.2) Par.?
bhagavanyanmayā kāryaṃ tadājñāpaya sāmpratam / (30.3) Par.?
manye kulamidaṃ sarvaṃ bhagavānsaṃhariṣyati // (30.4) Par.?
nāśāyāsya nimittāni kulasyācyuta lakṣaye // (31.1) Par.?
bhagavān uvāca / (32.1) Par.?
gaccha tvaṃ divyayā gatyā matprasādasamutthayā / (32.2) Par.?
badarīkāśramaṃ puṇyaṃ gandhamādanaparvate / (32.3) Par.?
naranārāyaṇasthāne tatpāvitamahītale // (32.4) Par.?
manmanā matprasādena tatra siddhimavāpsyasi / (33.1) Par.?
ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam // (33.2) Par.?
dvārakāṃ ca mayā tyaktāṃ samudraḥ plāvayiṣyati // (34.1) Par.?
parāśara uvāca / (35.1) Par.?
ityuktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ / (35.2) Par.?
naranārāyaṇasthānaṃ keśavenānumoditaḥ // (35.3) Par.?
tataste yādavāḥ sarve rathānāruhya śīghragān / (36.1) Par.?
prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvija // (36.2) Par.?
prāpya prabhāsaṃ prayatāḥ snātāste kukurāndhakāḥ / (37.1) Par.?
cakrustatra mudā pānaṃ vāsudevānumoditāḥ // (37.2) Par.?
pibatāṃ tatra vai teṣāṃ saṃgharṣeṇa parasparam / (38.1) Par.?
ativādendhano jajñe kalahāgniḥ kṣayāvahaḥ // (38.2) Par.?
jaghnuḥ parasparaṃ te tu śastrairdaivabalātkṛtāḥ / (39) Par.?
kṣīṇaśastrāśca jagṛhuḥ pratyāsannāmathairakām // (39.1) Par.?
erakā tu gṛhītā tairvajrabhūteva lakṣyate / (40.1) Par.?
tayā parasparaṃ jaghnuḥ saṃprahāre sudāruṇe // (40.2) Par.?
pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ / (41.1) Par.?
aniruddhādayaścānye pṛthurvipṛthureva ca // (41.2) Par.?
cāruvarmā cārukaśca tathākrūrādayo dvija / (42.1) Par.?
erakārūpibhirvajraiste nijaghnuḥ parasparam // (42.2) Par.?
nivārayāmāsa hariryādavāṃste ca keśavam / (43.1) Par.?
sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam // (43.2) Par.?
kṛṣṇo 'pi kupitasteṣāmerakāmuṣṭimādade / (44.1) Par.?
vadhāya so 'pi musalaṃ muṣṭirlohamabhūttadā // (44.2) Par.?
jaghāna tena niḥśeṣānyādavānātatāyinaḥ / (45.1) Par.?
jaghnuśca sahasābhyetya tathānye vai parasparam // (45.2) Par.?
tataścārṇavamadhyena jaitro 'sau cakriṇo rathaḥ / (46.1) Par.?
paśyato dārukasyāśu hato 'śvairdvijasattama // (46.2) Par.?
cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sireva ca / (47.1) Par.?
pradakṣiṇaṃ hariṃ kṛtvā jagmurādityavartmanā // (47.2) Par.?
kṣaṇena nābhavatkaścidyādavānām aghātitaḥ / (48.1) Par.?
ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca mahāmune // (48.2) Par.?
caṅkramyamāṇau tau rāmaṃ vṛkṣamūle kṛtāsanam / (49.1) Par.?
dadṛśāte mukhāccāsya niṣkrāmantaṃ mahoragam // (49.2) Par.?
niṣkramya sa mukhāttasya mahābhogo bhujaṃgamaḥ / (50.1) Par.?
prayayāvarṇavaṃ siddhaiḥ pūjyamānastathoragaiḥ // (50.2) Par.?
tato 'rghamādāya tadā jaladhiḥ saṃmukhaṃ yayau / (51.1) Par.?
praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ // (51.2) Par.?
dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ / (52.1) Par.?
idaṃ sarvaṃ tvamācakṣva vasudevograsenayoḥ // (52.2) Par.?
niryāṇaṃ balabhadrasya yādavānāṃ tathā kṣayam / (53.1) Par.?
yoge sthitvāhamapyetatparityakṣye kalevaram // (53.2) Par.?
vācyaśca dvārakāvāsī janaḥ sarvastathāhukaḥ / (54.1) Par.?
yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati // (54.2) Par.?
tasmādbhavadbhiḥ sajjaistu pratīkṣyo hyarjunāgamaḥ / (55.1) Par.?
na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave // (55.2) Par.?
tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ // (56.1) Par.?
gatvā ca brūhi kaunteyamarjunaṃ vacanānmama / (57.1) Par.?
pālanīyastvayā śaktyā jano 'yaṃ matparigrahaḥ // (57.2) Par.?
ityarjunena sahito dvāravatyā bhavāñ janam / (58.1) Par.?
gṛhītvā yātu vajraśca yadurājo bhaviṣyati // (58.2) Par.?
parāśara uvāca / (59.1) Par.?
ityukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ / (59.2) Par.?
pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyādyathoditam // (59.3) Par.?
sa gatvā ca tathā cakre dvārakāyāṃ tathārjunam / (60.1) Par.?
ānināya mahābuddhirvajraṃ cakre tathā nṛpam // (60.2) Par.?
bhagavānapi govindo vāsudevātmakaṃ param / (61.1) Par.?
brahmātmani samāropya sarvabhūteṣvadhārayat // (61.2) Par.?
saṃmānayandvijavaco durvāsā yaduvāca ha / (62.1) Par.?
yogayukto 'bhavatpādaṃ kṛtvā jānuni sattama // (62.2) Par.?
āyayau ca jarā nāma sa tadā tatra lubdhakaḥ / (63.1) Par.?
musalāvaśeṣalohaikasāyakanyastatomaraḥ // (63.2) Par.?
sa tatpādaṃ mṛgākāram avekṣyārādavasthitaḥ / (64.1) Par.?
tale vivyādha tenaiva tomareṇa dvijottama // (64.2) Par.?
gataśca dadṛśe tatra caturbāhudharaṃ naram / (65.1) Par.?
praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ // (65.2) Par.?
ajānatā kṛtamidaṃ mayā hariṇaśaṅkayā / (66.1) Par.?
kṣamyatāṃ nātmapāpena dagdhaṃ māṃ dagdhumarhasi // (66.2) Par.?
parāśara uvāca / (67.1) Par.?
tatastaṃ bhagavānāha na te 'sti bhayamaṇvapi / (67.2) Par.?
gaccha tvaṃ matprasādena lubdha svargaṃ surāspadam // (67.3) Par.?
parāśara uvāca / (68.1) Par.?
vimānamāgataṃ sadyastadvākyasamanantaram / (68.2) Par.?
āruhya prayayau svargaṃ lubdhakastatprasādataḥ // (68.3) Par.?
gate tasmin sa bhagavānsaṃyojyātmānamātmani / (69.1) Par.?
brahmabhūte 'vyaye 'cintye vāsudevamaye 'male // (69.2) Par.?
ajanmanyajare 'nāśinyaprameye 'khilātmani / (70.1) Par.?
tatyāja mānuṣaṃ dehamatītya trividhāṃ gatim // (70.2) Par.?
Duration=0.35134792327881 secs.