Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṛṣṇa, Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8557
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
arjuno 'pi tadānviṣya kṛṣṇarāmakalevare / (1.2) Par.?
saṃskāraṃ lambhayāmāsa tathānyeṣāmanukramāt // (1.3) Par.?
aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhāstu yāḥ / (2.1) Par.?
upaguhya harerdehaṃ viviśustā hutāśanam // (2.2) Par.?
revatī caiva rāmasya dehamāśliṣya sattama / (3.1) Par.?
viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam // (3.2) Par.?
ugrasenastu tacchrutvā tathaivānakadundubhiḥ / (4.1) Par.?
devakī rohiṇī caiva viviśurjātavedasam // (4.2) Par.?
tato 'rjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi / (5.1) Par.?
niścakrāma janaṃ sarvaṃ gṛhītvā vajrameva ca // (5.2) Par.?
dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ / (6.1) Par.?
vajraṃ janaṃ ca kaunteyaḥ pālayañchanakairyayau // (6.2) Par.?
sabhā sudharmā kṛṣṇena martyaloke samujhite / (7.1) Par.?
svargaṃ jagāma maitreya pārijātaśca pādapaḥ // (7.2) Par.?
yasmindine hariryāto divaṃ saṃtyajya medinīm / (8.1) Par.?
tasmin evāvatīrṇo 'yaṃ kālakāyo balī kaliḥ // (8.2) Par.?
plāvayāmāsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ / (9.1) Par.?
yadudevagṛhaṃ tvekaṃ nāplāvayata sāgaraḥ // (9.2) Par.?
nātikrāntumalaṃ brahmaṃstadadyāpi mahodadhiḥ / (10.1) Par.?
nityaṃ saṃnihitastatra bhagavānkeśavo yataḥ // (10.2) Par.?
tadatīva mahāpuṇyaṃ sarvapātakanāśanam / (11.1) Par.?
viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpātpramucyate // (11.2) Par.?
pārthaḥ pañcanade deśe bahudhānyasamanvite / (12.1) Par.?
cakāra vāsaṃ sarvasya janasya munisattama // (12.2) Par.?
tato lobhaḥ samabhavatpārthenaikena dhanvinā / (13.1) Par.?
dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ // (13.2) Par.?
tataste pāpakarmāṇo lobhopahatacetasaḥ / (14.1) Par.?
ābhīrā mantrayāmāsuḥ sametyātyantadurmadāḥ // (14.2) Par.?
ayameko 'rjuno dhanvī strījanaṃ nihateśvaram / (15.1) Par.?
nayatyasmānatikramya dhigetadbhavatāṃ balam // (15.2) Par.?
hatvā garvaṃ samārūḍho bhīṣmadroṇajayadrathān / (16.1) Par.?
karṇādīṃśca na jānāti balaṃ grāmanivāsinām // (16.2) Par.?
he he yaṣṭīrmahāyāmā gṛhṇītāyaṃ sudurmatiḥ / (17.1) Par.?
sarvānevāvajānāti kiṃ vo bāhubhirunnataiḥ // (17.2) Par.?
parāśara uvāca / (18.1) Par.?
tato yaṣṭipraharaṇā dasyavo loptrahāriṇaḥ / (18.2) Par.?
sahasraśo 'bhyadhāvanta taṃ janaṃ nihateśvaram // (18.3) Par.?
tato nivṛtya kaunteyaḥ prāhābhīrān hasann iva / (19.1) Par.?
nivartadhvam adharmajñā yadi na stha mumūrṣavaḥ // (19.2) Par.?
avajñāya vacastasya jagṛhuste tadā dhanam / (20.1) Par.?
strījanaṃ caiva maitreya viṣvaksenaparigraham // (20.2) Par.?
tato 'rjuno dhanurdivyaṃ gāṇḍīvamajaraṃ yudhi / (21.1) Par.?
āropayitum ārebhe na śaśāka ca vīryavān // (21.2) Par.?
cakāra sajjaṃ kṛcchrācca taccābhūcchithilaṃ punaḥ / (22.1) Par.?
na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ // (22.2) Par.?
śarānmumoca caiteṣu pārtho vairiṣvamarṣitaḥ / (23.1) Par.?
tvagbhedaṃ te paraṃ cakrurastā gāṇḍīvadhanvanā // (23.2) Par.?
vahninā ye 'kṣayā dattāḥ śarāste 'pi kṣayaṃ yayuḥ / (24.1) Par.?
yudhyataḥ saha gopālairarjunasya bhavakṣaye // (24.2) Par.?
acintayacca kaunteyaḥ kṛṣṇasyaiva hi tadbalam / (25.1) Par.?
yanmayā śarasaṃghātaiḥ sakalā bhūbhṛto jitāḥ // (25.2) Par.?
miṣataḥ pāṇḍuputrasya tatastāḥ pramadottamāḥ / (26.1) Par.?
ābhīrairapakṛṣyanta kāmāccānyāḥ pravavrajuḥ // (26.2) Par.?
tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanaṃjayaḥ / (27.1) Par.?
jaghāna dasyūṃste cāsya prahārāñjahasurmune // (27.2) Par.?
prekṣataścaiva pārthasya vṛṣṇyandhakavarastriyaḥ / (28.1) Par.?
jagmurādāya te mlecchāḥ samastā munisattama // (28.2) Par.?
tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭamiti bruvan / (29.1) Par.?
aho bhagavatā tena mukto 'smīti ruroda vai // (29.2) Par.?
tad dhanustāni śastrāṇi sa rathaste ca vājinaḥ / (30.1) Par.?
sarvamekapade naṣṭaṃ dānam aśrotriye yathā // (30.2) Par.?
aho 'tibalavaddaivaṃ vinā tena mahātmanā / (31.1) Par.?
yadasāmarthyayukte 'pi nīcavarge jayapradam // (31.2) Par.?
tau bāhū sa ca me muṣṭiḥ sthānaṃ tatso 'smi cārjunaḥ / (32.1) Par.?
puṇyenaiva vinā tena gataṃ sarvamasāratām // (32.2) Par.?
mamārjunatvaṃ bhīmasya bhīmatvaṃ tatkṛtaṃ dhruvam / (33.1) Par.?
vinā tena yadābhīrair jito 'haṃ kathamanyathā // (33.2) Par.?
parāśara uvāca / (34.1) Par.?
itthaṃ vadanyayau jiṣṇurmathurākhyaṃ purottamam / (34.2) Par.?
cakāra tatra rājānaṃ vajraṃ yādavanandanam // (34.3) Par.?
sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam / (35.1) Par.?
tamupetya mahābhāgaṃ vinayenābhyavādayat // (35.2) Par.?
taṃ vandamānaṃ caraṇāvavalokya muniściram / (36.1) Par.?
uvāca pārthaṃ vicchāyaḥ kathamatyantamīdṛśaḥ // (36.2) Par.?
avīrajo'nugamanaṃ brahmahatyāthavā kṛtā / (37.1) Par.?
dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāmpratam // (37.2) Par.?
sāntānikādayo vā te yācamānā nirākṛtāḥ / (38.1) Par.?
agamyastrīratirvā tvaṃ tenāsi vigataprabhaḥ // (38.2) Par.?
bhuṅkte 'pradāya viprebhyo eko miṣṭamatho bhavān / (39.1) Par.?
kiṃ vā kṛpaṇavittāni hṛtāni bhavatārjuna // (39.2) Par.?
kaccit tvaṃ śūrpavātasya gocaratvaṃ gato 'rjuna / (40.1) Par.?
duṣṭacakṣurhato vāpi niḥśrīkaḥ kathamanyathā // (40.2) Par.?
spṛṣṭo nakhāmbhasā vātha ghaṭavāryukṣito 'pi vā / (41.1) Par.?
tenātīvāsi vicchāyo nyūnair vā yudhi nirjitaḥ // (41.2) Par.?
parāśara uvāca / (42.1) Par.?
tataḥ pārtho viniśvasya śrūyatāṃ bhagavann iti / (42.2) Par.?
prokto yathāvad ācaṣṭe vyāsāyātmaparābhavam // (42.3) Par.?
arjuna uvāca / (43.1) Par.?
yad balaṃ yac ca nas tejo yad vīryaṃ yaḥ parākramaḥ / (43.2) Par.?
yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ // (43.3) Par.?
itareṇeva mahatā smitapūrvābhibhāṣiṇā / (44.1) Par.?
hīnā vayaṃ mune tena jātās tṛṇamayā iva // (44.2) Par.?
astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama / (45.1) Par.?
sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ // (45.2) Par.?
yasyāvalokanād asmāñśrīr jayaḥ saṃpad unnatiḥ / (46.1) Par.?
na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ // (46.2) Par.?
bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ / (47.1) Par.?
yatprabhāvena nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam // (47.2) Par.?
niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī / (48.1) Par.?
vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ // (48.2) Par.?
yasyānubhāvād bhīṣmādyair mayy agnau śalabhāyitam / (49.1) Par.?
vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ // (49.2) Par.?
gāṇḍīvaṃ triṣu lokeṣu khyātiṃ yadanubhāvataḥ / (50.1) Par.?
gataṃ tena vinābhīrair laguḍais tannirākṛtam // (50.2) Par.?
strīsahasrāṇy anekāni mannāthāni mahāmune / (51.1) Par.?
yatato mama nītāni dasyubhir laguḍāyudhaiḥ // (51.2) Par.?
ānīyamānam ābhīraiḥ kṛṣṇa kṛṣṇāvarodhanam / (52.1) Par.?
hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama // (52.2) Par.?
niḥśrīkatā na me citraṃ yajjīvāmi tad adbhutam / (53.1) Par.?
nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha // (53.2) Par.?
vyāsa uvāca / (54.1) Par.?
alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi / (54.2) Par.?
avehi sarvabhūteṣu kālasya gatir īdṛśī // (54.3) Par.?
kālo bhavāya bhūtānām abhāvāya ca pāṇḍava / (55.1) Par.?
kālamūlam idaṃ jñātvā bhava sthairyadhano 'rjuna // (55.2) Par.?
nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā / (56.1) Par.?
devā manuṣyāḥ paśavas taravaḥ sasarīsṛpāḥ // (56.2) Par.?
sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam / (57.1) Par.?
kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi // (57.2) Par.?
yaccāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya / (58.1) Par.?
bhārāvatārakāryārtham avatīrṇaḥ sa medinīm // (58.2) Par.?
bhārākrāntā dharā yātā devānāṃ samitiṃ purā / (59.1) Par.?
tadartham avatīrṇo 'sau kālarūpī janārdanaḥ // (59.2) Par.?
tacca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ / (60.1) Par.?
vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam // (60.2) Par.?
na kiṃcidanyatkartavyamasya bhūmitale prabhoḥ / (61.1) Par.?
ato gataḥ sa bhagavānkṛtakṛtyo yathecchayā // (61.2) Par.?
sṛṣṭiṃ sarge karotyeṣa devadevaḥ sthitau sthitim / (62.1) Par.?
ante 'ntāya samartho 'yaṃ sāmprataṃ vai yathā kṛtam // (62.2) Par.?
tasmātpārtha na saṃtāpastvayā kāryaḥ parābhavāt / (63.1) Par.?
bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ // (63.2) Par.?
tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ / (64.1) Par.?
teṣāmarjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ // (64.2) Par.?
viṣṇostasyānubhāvena yathā teṣāṃ parābhavaḥ / (65.1) Par.?
tvattastathaiva bhavato dasyubhyo 'nte tadudbhavaḥ // (65.2) Par.?
sa devo 'nyaśarīrāṇi samāviśya jagatsthitim / (66.1) Par.?
karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ // (66.2) Par.?
tavodbhave sa kaunteya sahāyo 'bhūjjanārdanaḥ / (67.1) Par.?
bhavānte tvadvipakṣāste keśavenāvalokitāḥ // (67.2) Par.?
kaḥ śraddadhyātsagāṅgeyān hanyāstvaṃ sarvakauravān / (68.1) Par.?
ābhīrebhyaśca bhavataḥ kaḥ śraddadhyātparābhavam // (68.2) Par.?
pārthaitatsarvabhūtasya harerlīlāviceṣṭitam / (69.1) Par.?
tvayā yatkauravā dhvastā yadābhīrairbhavāñjitaḥ // (69.2) Par.?
gṛhītā dasyubhiryacca bhavatā śocitāḥ striyaḥ / (70.1) Par.?
tadapyahaṃ yathāvṛttaṃ kathayāmi tavārjuna // (70.2) Par.?
aṣṭāvakraḥ purā vipro jalavāsarato 'bhavat / (71.1) Par.?
bahūnvarṣagaṇānpārtha gṛṇanbrahma sanātanam // (71.2) Par.?
jiteṣvasurasaṃgheṣu merupṛṣṭhe mahotsavaḥ / (72.1) Par.?
babhūva tatra gacchantyo dadṛśustaṃ surastriyaḥ // (72.2) Par.?
rambhātilottamādyāśca śataśo 'tha sahasraśaḥ / (73.1) Par.?
tuṣṭuvustaṃ mahātmānaṃ praśaśaṃsuśca pāṇḍava // (73.2) Par.?
ā kaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim / (74.1) Par.?
vinayāvanatāścainaṃ praṇemuḥ stotratatparāḥ // (74.2) Par.?
yathā yathā prasanno 'sau tuṣṭuvustaṃ tathā tathā / (75.1) Par.?
sarvāstāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām // (75.2) Par.?
aṣṭāvakra uvāca / (76.1) Par.?
prasanno 'haṃ mahābhāgā bhavatīnāṃ yadiṣyate / (76.2) Par.?
mattastad vriyatāṃ sarvaṃ pradāsyāmyatidurlabham // (76.3) Par.?
rambhātilottamādyāstaṃ vaidikyo 'psaraso 'bruvan / (77.1) Par.?
prasanne tvayyaparyāptaṃ kim asmākamiti dvija // (77.2) Par.?
itarāstvabruvan vipra prasanno bhagavānyadi / (78.1) Par.?
tadicchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam // (78.2) Par.?
vyāsa uvāca / (79.1) Par.?
evaṃ bhaviṣyatītyuktvā uttatāra jalānmuniḥ / (79.2) Par.?
tamuttīrṇaṃ ca dadṛśurvirūpaṃ vakramaṣṭadhā // (79.3) Par.?
taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat / (80.1) Par.?
tāḥ śaśāpa muniḥ kopamavāpya kurunandana // (80.2) Par.?
yasmādvirūparūpaṃ māṃ matvā hāsāvamānanā / (81.1) Par.?
bhavatībhiḥ kṛtā tasmādeṣaṃ śāpaṃ dadāmi vaḥ // (81.2) Par.?
matprasādena bhartāraṃ labdhvā tu puruṣottamam / (82.1) Par.?
macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha // (82.2) Par.?
vyāsa uvāca / (83.1) Par.?
ityudīritam ākarṇya munistābhiḥ prasāditaḥ / (83.2) Par.?
punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha // (83.3) Par.?
evaṃ tasya muneḥ śāpādaṣṭāvakrasya keśavam / (84.1) Par.?
bhartāraṃ prāpya tā yātā dasyuhastaṃ varāṅganāḥ // (84.2) Par.?
tattvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava / (85.1) Par.?
tenaivākhilanāthena sarvaṃ tadupasaṃhṛtam // (85.2) Par.?
bhavatāṃ copasaṃhāramāsannaṃ tena kurvatā / (86.1) Par.?
balaṃ tejastathā vīryaṃ māhātmyaṃ copasaṃhṛtam // (86.2) Par.?
jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ / (87.1) Par.?
viprayogāvasānaśca saṃyogaḥ saṃcayātkṣayaḥ // (87.2) Par.?
vijñāya na budhāḥ śokaṃ na harṣamupayānti ye / (88.1) Par.?
teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ // (88.2) Par.?
tasmāttvayā naraśreṣṭha jñātvaitadbhrātṛbhiḥ saha / (89.1) Par.?
parityajyākhilaṃ tantraṃ gantavyaṃ tapase vanam // (89.2) Par.?
tadgaccha dharmarājāya nivedyaitadvaco mama / (90.1) Par.?
paraśvo bhrātṛbhiḥ sārdhaṃ yathā yāsi tathā kuru // (90.2) Par.?
parāśara uvāca / (91.1) Par.?
ityukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ / (91.2) Par.?
dṛṣṭaṃ caivānubhūtaṃ ca kathitaṃ tadviśeṣataḥ // (91.3) Par.?
vyāsavākyaṃ ca te sarve śrutvārjunasamīritam / (92.1) Par.?
rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam // (92.2) Par.?
ityetat tava maitreya vistareṇa mayoditam / (93.1) Par.?
jātasya yadyadorvaṃśe vāsudevasya ceṣṭitam // (93.2) Par.?
Duration=0.29552602767944 secs.