Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (prophesy about the) kaliyuga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8558
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
vyākhyātā bhavatā sargavaṃśamanvantarasthitiḥ / (1.2) Par.?
vaṃśānucaritaṃ caiva vistareṇa mahāmune // (1.3) Par.?
śrotum icchāmy ahaṃ tvatto yathāvad upasaṃhṛtim / (2.1) Par.?
mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune // (2.2) Par.?
parāśara uvāca / (3.1) Par.?
maitreya śrūyatāṃ matto yathāvad upasaṃhṛtiḥ / (3.2) Par.?
kalpānte prākṛte caiva pralaye jāyate yathā // (3.3) Par.?
ahorātraṃ pitṝṇāṃ tu māso 'bdas tridivaukasām / (4.1) Par.?
caturyugasahasre tu brahmaṇo dve dvijottama // (4.2) Par.?
kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam / (5.1) Par.?
divyair varṣasahasrais tu tad dvādaśabhir ucyate // (5.2) Par.?
caturyugāṇy aśeṣāṇi sadṛśāni svarūpataḥ / (6.1) Par.?
ādyaṃ kṛtayugaṃ muktvā maitreyāntyaṃ tathā kalim // (6.2) Par.?
ādye kṛtayuge sargo brahmaṇā kriyate yataḥ / (7.1) Par.?
kriyate copasaṃhāras tathānte ca kalau yuge // (7.2) Par.?
maitreya uvāca / (8.1) Par.?
kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi / (8.2) Par.?
dharmaś catuṣpād bhagavan yasmin viplavam ṛcchati // (8.3) Par.?
parāśara uvāca / (9.1) Par.?
kaleḥ svarūpaṃ maitreya yad bhavān praṣṭum icchati / (9.2) Par.?
tan nibodha samāsena vartate yan mahāmune // (9.3) Par.?
varṇāśramācāravatī pravṛttir na kalau nṛṇām / (10.1) Par.?
na sāmaṛgyajurvedaviniṣpādanahaitukī // (10.2) Par.?
vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ / (11.1) Par.?
na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ // (11.2) Par.?
yatra tatra kule jāto balī sarveśvaraḥ kalau / (12.1) Par.?
sarvebhya eva varṇebhyo yogyaḥ kanyāvarodhane // (12.2) Par.?
yena tenaiva yogena dvijātir dīkṣitaḥ kalau / (13.1) Par.?
yaiva saiva ca maitreya prāyaścittakriyā kalau // (13.2) Par.?
sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvija / (14.1) Par.?
devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ // (14.2) Par.?
upavāsas tathāyāso vittotsargas tathā kalau / (15.1) Par.?
dharmo yathābhirucitair anuṣṭhānair anuṣṭhitaḥ // (15.2) Par.?
vittena bhavitā puṃsāṃ svalpenāḍhyamadaḥ kalau / (16.1) Par.?
strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati // (16.2) Par.?
suvarṇamaṇiratnādau vastre copakṣayaṃ gate / (17.1) Par.?
kalau striyo bhaviṣyanti tadā keśair alaṃkṛtāḥ // (17.2) Par.?
parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ / (18.1) Par.?
bhartā bhaviṣyati kalau vittavān eva yoṣitām // (18.2) Par.?
yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām / (19.1) Par.?
svāmitvahetuḥ saṃbandho bhāvī nābhijanas tadā // (19.2) Par.?
gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ / (20.1) Par.?
arthāś cātmopabhogāntā bhaviṣyanti kalau yuge // (20.2) Par.?
striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ / (21.1) Par.?
anyāyāvāptavitteṣu puruṣāś ca spṛhālavaḥ // (21.2) Par.?
abhyarthito 'pi suhṛdā svārthahāniṃ na mānavaḥ / (22.1) Par.?
paṇārdhārdhārdhamātre 'pi kariṣyati tadā dvija // (22.2) Par.?
samānapauruṣaṃ ceto bhāvi vipreṣu vai kalau / (23.1) Par.?
kṣīrapradānasaṃbandhi bhāvi goṣu ca gauravam // (23.2) Par.?
anāvṛṣṭibhayaprāyāḥ prajāḥ kṣudbhayakātarāḥ / (24.1) Par.?
bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ // (24.2) Par.?
kandaparṇaphalāhārās tāpasā iva mānavāḥ / (25.1) Par.?
ātmānaṃ ghātayiṣyanti tadāvṛṣṭyādiduḥkhitāḥ // (25.2) Par.?
durbhikṣam eva satataṃ tadā kleśam anīśvarāḥ / (26.1) Par.?
prāpsyanti vyāhatasukhapramodā mānavāḥ kalau // (26.2) Par.?
asnānabhojino nāgnidevatātithipūjanam / (27.1) Par.?
kariṣyanti kalau prāpte na ca pitryodakakriyām // (27.2) Par.?
lolupā hrasvadehāś ca bahvannādanatatparāḥ / (28.1) Par.?
bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ // (28.2) Par.?
ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ / (29.1) Par.?
kurvantyo gurubhartṝṇām ājñāṃ bhetsyanty anādṛtāḥ // (29.2) Par.?
svapoṣaṇaparāḥ kṣudrā dehasaṃskāravarjitāḥ / (30.1) Par.?
paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ // (30.2) Par.?
duḥśīlā duṣṭaśīleṣu kurvantyaḥ satataṃ spṛhām / (31.1) Par.?
asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ // (31.2) Par.?
vedādānaṃ kariṣyanti baṭavaś ca tathāvratāḥ / (32.1) Par.?
gṛhasthāś ca na hoṣyanti na dāsyanty ucitānyapi // (32.2) Par.?
vanavāsino bhaviṣyanti grāmyāhāraparigrahāḥ / (33.1) Par.?
bhikṣavaś cāpi mitrādisnehasaṃbandhayantraṇāḥ // (33.2) Par.?
arakṣitāro hartāraḥ śulkavyājena pārthivāḥ / (34.1) Par.?
hāriṇo janavittānāṃ samprāpte tu kalau yuge // (34.2) Par.?
yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati / (35.1) Par.?
yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge // (35.2) Par.?
vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat / (36.1) Par.?
śūdravṛttyā pravartsyanti kārukarmopajīvinaḥ // (36.2) Par.?
bhaikṣyavratās tathā śūdrāḥ pravrajyāliṅgino 'dhamāḥ / (37.1) Par.?
pāṣaṇḍasaṃśrayāṃ vṛttim āśrayiṣyantyasaṃskṛtāḥ // (37.2) Par.?
durbhikṣakarapīḍābhir atīvopadrutā janāḥ / (38.1) Par.?
godhūmānnayavānnāḍhyān deśān yāsyanti duḥkhitāḥ // (38.2) Par.?
vedamārge pralīne ca pāṣaṇḍāḍhye tato jane / (39.1) Par.?
adharmavṛddhyā lokānām alpam āyur bhaviṣyati // (39.2) Par.?
aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ / (40.1) Par.?
nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati // (40.2) Par.?
bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī / (41.1) Par.?
navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau // (41.2) Par.?
palitodbhavaś ca bhavitā tadā dvādaśavārṣikaḥ / (42.1) Par.?
nātijīvati vai kaścit kalau varṣāṇi viṃśatiḥ // (42.2) Par.?
alpaprajñā vṛthāliṅgā duṣṭāntaḥkaraṇāḥ kalau / (43.1) Par.?
yatas tato vinaṅkṣyanti kālenālpena mānavāḥ // (43.2) Par.?
yadā yadā hi pāṣaṇḍavṛddhir maitreya lakṣyate / (44.1) Par.?
tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // (44.2) Par.?
yadā yadā satāṃ hānir vedamārgānusāriṇām / (45.1) Par.?
tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // (45.2) Par.?
prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām / (46.1) Par.?
tadānumeyaṃ prādhānyaṃ kaler maitreya paṇḍitaiḥ // (46.2) Par.?
yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ / (47.1) Par.?
ijyate puruṣair yajñais tadā jñeyaṃ kaler balam // (47.2) Par.?
na prītir vedavādeṣu pāṣaṇḍeṣu yadā ratiḥ / (48.1) Par.?
kaler vṛddhis tadā prājñair anumeyā dvijottama // (48.2) Par.?
kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram / (49.1) Par.?
nārcayiṣyanti maitreya pāṣaṇḍopahatā narāḥ // (49.2) Par.?
kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā / (50.1) Par.?
ity evaṃ vipra vakṣyanti pāṣaṇḍopahatā narāḥ // (50.2) Par.?
svalpāmbuvṛṣṭiḥ parjanyaḥ sasyaṃ svalpaphalaṃ tathā / (51.1) Par.?
phalaṃ tathālpasāraṃ ca vipra prāpte kalau yuge // (51.2) Par.?
śāṇīprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ / (52.1) Par.?
śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge // (52.2) Par.?
aṇuprāyāṇi dhānyāni ājaprāyaṃ tathā payaḥ / (53.1) Par.?
bhaviṣyati kalau prāpte uśīraṃ cānulepanam // (53.2) Par.?
śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau / (54.1) Par.?
śyālādyā hāribhāryāś ca suhṛdo munisattama // (54.2) Par.?
kasya mātā pitā kasya yadā karmātmakaḥ pumān / (55.1) Par.?
iti codāhariṣyanti śvaśurānugatā narāḥ // (55.2) Par.?
vāṅmanaḥkāyikair doṣair abhibhūtāḥ punaḥ punaḥ / (56.1) Par.?
narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ // (56.2) Par.?
niḥsattvānām aśaucānāṃ nirhrīkāṇāṃ tathā nṛṇām / (57.1) Par.?
yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati // (57.2) Par.?
niḥsvādhyāyavaṣaṭkāre svadhāsvāhāvivarjite / (58.1) Par.?
tadā praviralo vipra kvacil loko bhaviṣyati // (58.2) Par.?
tatrālpenaiva yatnena puṇyaskandham anuttamam / (59.1) Par.?
karoti yaṃ kṛtayuge kriyate tapasā hi saḥ // (59.2) Par.?
Duration=0.21538186073303 secs.