Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): inundation, pralaya, destruction of the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8561
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
saptarṣisthānam ākramya sthite 'mbhasi mahāmune / (1.2) Par.?
ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ // (1.3) Par.?
mukhaniśvāsajo viṣṇor vāyus tāñjaladāṃstataḥ / (2.1) Par.?
nāśayan vāti maitreya varṣāṇām aparaṃ śatam // (2.2) Par.?
sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ / (3.1) Par.?
anādir ādir viśvasya pītvā vāyum aśeṣataḥ // (3.2) Par.?
ekārṇave tatas tasmiñśeṣaśayyāsthitaḥ prabhuḥ / (4.1) Par.?
brahmarūpadharaḥ śete bhagavān ādikṛddhariḥ // (4.2) Par.?
janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ / (5.1) Par.?
brahmalokagataiś caiva cintyamāno mumukṣubhiḥ // (5.2) Par.?
ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ / (6.1) Par.?
ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ // (6.2) Par.?
eṣa naimittiko nāma maitreya pratisaṃcaraḥ / (7.1) Par.?
nimittaṃ tatra yacchete brahmarūpadharo hariḥ // (7.2) Par.?
yadā jāgarti sarvātmā sa tadā ceṣṭate jagat / (8.1) Par.?
nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute // (8.2) Par.?
padmayoner dinaṃ yat tu caturyugasahasravat / (9.1) Par.?
ekārṇave kṛte loke tāvatī rātrir iṣyate // (9.2) Par.?
tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ / (10.1) Par.?
brahmasvarūpadhṛg viṣṇur yathā te kathitaṃ purā // (10.2) Par.?
ity eṣa kalpasaṃhārād antarapralayo dvija / (11.1) Par.?
naimittikas te kathitaḥ prākṛtaṃ śṛṇvataḥ param // (11.2) Par.?
anāvṛṣṭyagnisaṃparkāt kṛte saṃkṣālane mune / (12.1) Par.?
samasteṣv eva lokeṣu pātāleṣv akhileṣu ca // (12.2) Par.?
mahadāder vikārasya viśeṣāntasya saṃkṣaye / (13.1) Par.?
kṛṣṇecchākārite tasmin pravṛtte pratisaṃcare // (13.2) Par.?
āpo grasanti vai pūrvaṃ bhūmer gandhātmakaṃ guṇam / (14.1) Par.?
āttagandhā tato bhūmiḥ pralayatvāya kalpate // (14.2) Par.?
praṇaṣṭe gandhatanmātre bhavaty urvī jalātmikā / (15.1) Par.?
āpas tadā pravṛddhās tu vegavatyo mahāsvanāḥ // (15.2) Par.?
sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca / (16.1) Par.?
salilenaivormimatā lokāṃstāṃstān samantataḥ // (16.2) Par.?
apām api guṇo yas tu jyotiṣā pīyate tu saḥ / (17.1) Par.?
naśyanty āpas tatas tāś ca rasatanmātrasaṃkṣayāt // (17.2) Par.?
tataś cāpo hṛtarasā jyotiṣaṃ prāpnuvanti vai / (18.1) Par.?
agnyavasthe tu salile tejasā sarvato vṛte // (18.2) Par.?
sa cāgniḥ sarvato vyāpya ādatte tajjalaṃ tathā / (19.1) Par.?
sarvam āpūryate 'rcibhis tadā jagad idaṃ śanaiḥ // (19.2) Par.?
arcirbhiḥ saṃvṛte tasmiṃstiryag ūrdhvam adhas tathā / (20.1) Par.?
jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram // (20.2) Par.?
pralīne ca tatas tasmin vāyubhūte 'khilātmani / (21.1) Par.?
praṇaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ // (21.2) Par.?
praśāmyati tadā jyotir vāyur dodhūyate mahān / (22.1) Par.?
nirāloke tadā loke vāyvavasthe ca tejasi // (22.2) Par.?
tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ / (23.1) Par.?
ūrdhvaṃ cādhaś ca tiryak ca dodhavīti diśo daśa // (23.2) Par.?
vāyor api guṇaṃ sparśam ākāśaṃ grasate tataḥ / (24.1) Par.?
praśāmyati tato vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam // (24.2) Par.?
arūpam arasasparśam agandhaṃ na ca mūrtimat / (25.1) Par.?
sarvam āpūrayaccaiva sumahat tat prakāśate // (25.2) Par.?
parimaṇḍalaṃ tat suṣiram ākāśaṃ śabdalakṣaṇam / (26.1) Par.?
śabdamātraṃ tadākāśaṃ sarvam āvṛtya tiṣṭhati // (26.2) Par.?
tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ / (27.1) Par.?
bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai / (27.2) Par.?
abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ // (27.3) Par.?
bhūtādiṃ grasate cāpi mahān vai buddhilakṣaṇaḥ // (28.1) Par.?
urvī mahāṃśca jagataḥ prānte 'ntar bāhyatas tathā // (29.1) Par.?
evaṃ sapta mahābuddheḥ kramāt prakṛtayas tu vai / (30.1) Par.?
pratyāhāre tu tāḥ sarvāḥ praviśanti parasparam // (30.2) Par.?
yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate / (31.1) Par.?
saptadvīpasamudrāntaṃ saptalokaṃ saparvatam // (31.2) Par.?
udakāvaraṇaṃ yat tu jyotiṣā pīyate tu tat / (32.1) Par.?
jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ // (32.2) Par.?
ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān / (33.1) Par.?
mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvija // (33.2) Par.?
guṇasāmyam anudriktam anyūnaṃ ca mahāmune / (34.1) Par.?
procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param // (34.2) Par.?
ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī / (35.1) Par.?
vyaktasvarūpam avyakte tasmin maitreya līyate // (35.2) Par.?
ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā pumān / (36.1) Par.?
so 'py aṃśaḥ sarvabhūtasya maitreya paramātmanaḥ // (36.2) Par.?
na santi yatra sarveśe nāmajātyādikalpanāḥ / (37.1) Par.?
sattāmātrātmake jñeye jñānātmany ātmanaḥ pare // (37.2) Par.?
tad brahma tat paraṃ dhāma paramātmā sa ceśvaraḥ / (38.1) Par.?
sa viṣṇuḥ sarvam evedaṃ yato nāvartate yatiḥ // (38.2) Par.?
prakṛtir yā mayā khyātā vyaktāvyaktasvarūpiṇī / (39.1) Par.?
puruṣaścāpyubhāvetau līyete paramātmani // (39.2) Par.?
paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ / (40.1) Par.?
viṣṇur nāmnā sa vedeṣu vedānteṣu ca gīyate // (40.2) Par.?
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam / (41.1) Par.?
tābhyām ubhābhyāṃ puruṣaiḥ sarvamūrtiḥ sa ijyate // (41.2) Par.?
ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau / (42.1) Par.?
yajñeśvaro yajñapumān puruṣaiḥ puruṣottamaḥ // (42.2) Par.?
jñānātmā jñānayogena jñānamūrtiḥ sa cejyate / (43.1) Par.?
nivṛtte yogibhir mārge viṣṇur muktiphalapradaḥ // (43.2) Par.?
hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate / (44.1) Par.?
yac ca vācām aviṣaye tat sarvaṃ viṣṇur avyayaḥ // (44.2) Par.?
vyaktaṃ sa eva cāvyaktaṃ sa eva puruṣo 'vyayaḥ / (45.1) Par.?
paramātmā ca viśvātmā viśvarūpadharo hariḥ // (45.2) Par.?
vyaktāvyaktātmikā tasmin prakṛtiḥ sampralīyate / (46.1) Par.?
puruṣaś cāpi maitreya vyāpiny avyāhatātmani // (46.2) Par.?
dviparārdhātmakaḥ kālaḥ kathito yo mayā tava / (47.1) Par.?
tad ahas tasya maitreya viṣṇor īśasya kathyate // (47.2) Par.?
vyakte ca prakṛtau līne prakṛtyāṃ puruṣe tathā / (48.1) Par.?
tatra sthite niśā cānyā tatpramāṇā mahāmune // (48.2) Par.?
naivāhas tasya na niśā nityasya paramātmanaḥ / (49.1) Par.?
upacāras tathāpyeṣa tasyeśasya dvijocyate // (49.2) Par.?
ity eṣa tava maitreya kathitaḥ prākṛto layaḥ / (50.1) Par.?
ātyantikam atho brahman nibodha pratisaṃcaram // (50.2) Par.?
Duration=0.18264484405518 secs.