Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, unsteadiness of life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8562
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
ādhyātmikādi maitreya jñātvā tāpatrayaṃ budhaḥ / (1.2) Par.?
utpannajñānavairāgyaḥ prāpnoty ātyantikaṃ layam // (1.3) Par.?
ādhyātmiko vai dvividhaḥ śārīro mānasas tathā / (2.1) Par.?
śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ // (2.2) Par.?
śirorogapratiśyāyajvaraśūlabhagaṃdaraiḥ / (3.1) Par.?
gulmārśaḥśvāsaśvayathucchardyādibhir anekadhā // (3.2) Par.?
tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ / (4.1) Par.?
bhidyate dehajas tāpo mānasaṃ śrotum arhasi // (4.2) Par.?
kāmakrodhabhayadveṣalobhamohaviṣādajaḥ / (5.1) Par.?
śokāsūyāvamānerṣyāmātsaryādibhavas tathā // (5.2) Par.?
mānaso 'pi dvijaśreṣṭha tāpo bhavati naikadhā / (6.1) Par.?
ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ // (6.2) Par.?
mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ / (7.1) Par.?
sarīsṛpādyaiś ca nṛṇāṃ janyante cādhibhautikaḥ // (7.2) Par.?
śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ / (8.1) Par.?
tāpo dvijavaraśreṣṭha kathyate cādhidaivikaḥ // (8.2) Par.?
garbhajanmajarājñānamṛtyunārakajaṃ tathā / (9.1) Par.?
duḥkhaṃ sahasraśo bhedair bhidyate munisattama // (9.2) Par.?
sukumāratanur garbhe jantur bahumalāvṛte / (10.1) Par.?
ulbasaṃveṣṭito bhugnapṛṣṭhagrīvāsthisaṃhatiḥ // (10.2) Par.?
atyamlakaṭutīkṣṇoṣṇalavaṇair mātṛbhojanaiḥ / (11.1) Par.?
atitāpibhir atyarthaṃ vardhamānātivedanaḥ // (11.2) Par.?
prasāraṇākuñcanādau nāṅgānāṃ prabhur ātmanaḥ / (12.1) Par.?
śakṛnmūtramahāpaṅkaśāyī sarvatrapīḍitaḥ // (12.2) Par.?
nirucchvāsaḥ sacaitanyaḥ smarañjanmaśatāny atha / (13.1) Par.?
āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ // (13.2) Par.?
jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ / (14.1) Par.?
prājāpatyena vātena pīḍyamānāsthibandhanaḥ // (14.2) Par.?
adhomukho vai kriyate prabalaiḥ sūtimārutaiḥ / (15.1) Par.?
kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ // (15.2) Par.?
mūrcchām avāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā / (16.1) Par.?
vijñānabhraṃśam āpnoti jātaś ca munisattama // (16.2) Par.?
kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ / (17.1) Par.?
pūtivraṇān nipatito dharaṇyāṃ kṛmiko yathā // (17.2) Par.?
kaṇḍūyane 'pi cāśaktaḥ parivarte 'py anīśvaraḥ / (18.1) Par.?
snānapānādikāhāram avāpnoti parecchayā // (18.2) Par.?
aśuciprastare suptaḥ kīṭadaṃśādibhis tathā / (19.1) Par.?
bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe // (19.2) Par.?
janmaduḥkhāny anekāni janmano 'nantarāṇi ca / (20.1) Par.?
bālabhāve yadāpnoti ādhibhautādikāni ca // (20.2) Par.?
ajñānatamasācchanno mūḍhāntaḥkaraṇo naraḥ / (21.1) Par.?
na jānāti kutaḥ ko 'haṃ kvāhaṃ gantā kimātmakaḥ // (21.2) Par.?
kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam / (22.1) Par.?
kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate // (22.2) Par.?
ko 'dharmaḥ kaś ca vai dharmaḥ kasmin varte 'thavā katham / (23.1) Par.?
kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat // (23.2) Par.?
evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat / (24.1) Par.?
avāpyate narair duḥkhaṃ śiśnodaraparāyaṇaiḥ // (24.2) Par.?
ajñānaṃ tāmaso bhāvaḥ kāryārambhāpravṛttayaḥ / (25.1) Par.?
ajñānināṃ pravartante karmalopās tato dvija // (25.2) Par.?
narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ / (26.1) Par.?
tasmād ajñānināṃ duḥkham iha cāmutra cottamam // (26.2) Par.?
jarājarjaradehaś ca śithilāvayavaḥ pumān / (27.1) Par.?
vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ // (27.2) Par.?
dūrapraṇaṣṭanayano vyomāntargatatārakaḥ / (28.1) Par.?
nāsāvivaraniryātalomapuñjaś caladvapuḥ // (28.2) Par.?
prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ / (29.1) Par.?
utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ // (29.2) Par.?
kṛcchrāccaṅkramaṇotthānaśayanāsanaceṣṭitaḥ / (30.1) Par.?
mandībhavacchrotranetraḥ sravallālāvilānanaḥ // (30.2) Par.?
anāyattaiḥ samastaiś ca karaṇair maraṇonmukhaḥ / (31.1) Par.?
tatkṣaṇe 'pyanubhūtānām asmartākhilavastūnām // (31.2) Par.?
sakṛd uccārite vākye samudbhūtamahāśramaḥ / (32.1) Par.?
śvāsakāsamahāyāsasamudbhūtaprajāgaraḥ // (32.2) Par.?
anyenotthāpyate 'nyena tathā saṃveśyate jarī / (33.1) Par.?
bhṛtyātmaputradārāṇām avamānāspadīkṛtaḥ // (33.2) Par.?
prakṣīṇākhilaśaucaś ca vihārāhārasaspṛhaḥ / (34.1) Par.?
hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ // (34.2) Par.?
anubhūtam ivānyasmiñjanmany ātmaviceṣṭitam / (35.1) Par.?
saṃsmaran yauvane dīrghaṃ niḥśvasity atitāpitaḥ // (35.2) Par.?
evamādīni duḥkhāni jarāyām anubhūya vai / (36.1) Par.?
maraṇe yāni duḥkhāni prāpnoti śṛṇu tāny api // (36.2) Par.?
ślathadgrīvāṅghrihasto 'tha vyāpto vepathunā naraḥ / (37.1) Par.?
muhur glāniḥ paravaśo muhur jñānalavānvitaḥ // (37.2) Par.?
hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu / (38.1) Par.?
ete kathaṃ bhaviṣyantīty atīvamamatākulaḥ // (38.2) Par.?
marmabhidbhir mahārogaiḥ krakacair iva dāruṇaiḥ / (39.1) Par.?
śarair ivāntakasyograiś chidyamānāsthibandhanaḥ // (39.2) Par.?
vivartamānatārākṣir hastapādaṃ muhuḥ kṣipan / (40.1) Par.?
saṃśuṣyamāṇatālvoṣṭhapuṭo ghuraghurāyate // (40.2) Par.?
niruddhakaṇṭho doṣaughair udānaśvāsapīḍitaḥ / (41.1) Par.?
tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā // (41.2) Par.?
kleśād utkrāntim āpnoti yāmyakiṃkarapīḍitaḥ / (42.1) Par.?
tataś ca yātanādehaṃ kleśena pratipadyate // (42.2) Par.?
etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām / (43.1) Par.?
śṛṇuṣva narake yāni prāpyante puruṣair mṛtaiḥ // (43.2) Par.?
yāmyakiṃkarapāśādigrahaṇaṃ daṇḍatāḍanam / (44.1) Par.?
yamasya darśanaṃ cogram ugramārgavilokanam // (44.2) Par.?
karambhavālukāvahniyantraśastrādibhīṣaṇe / (45.1) Par.?
pratyekaṃ narake yāś ca yātanā dvija duḥsahāḥ // (45.2) Par.?
krakacaiḥ pāṭyamānānāṃ mūṣāyāṃ cāpi dhamyatām / (46.1) Par.?
kuṭhāraiḥ kṛtyamānānāṃ bhūmau cāpi nikhanyatām // (46.2) Par.?
śūleṣv āropyamāṇānāṃ vyāghravaktre praveśyatām / (47.1) Par.?
gṛdhraiḥ saṃbhakṣyamāṇānāṃ dvīpibhiś copabhujyatām // (47.2) Par.?
kvāthyatāṃ tailamadhye ca klidyatāṃ kṣārakardame / (48.1) Par.?
uccān nipātyamānānāṃ kṣipyatāṃ kṣepayantrakaiḥ // (48.2) Par.?
narake yāni duḥkhāni pāpahetūdbhavāni vai / (49.1) Par.?
prāpyante nārakair vipra teṣāṃ saṃkhyā na vidyate // (49.2) Par.?
na kevalaṃ dvijaśreṣṭha narake duḥkhapaddhatiḥ / (50.1) Par.?
svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ // (50.2) Par.?
punaś ca garbhe bhavati jāyate ca punar naraḥ / (51.1) Par.?
garbhe vilīyate bhūyo jāyamāno 'stam eti ca // (51.2) Par.?
jātamātraś ca mriyate bālabhāve 'tha yauvane / (52.1) Par.?
madhyamaṃ vā vayaḥ prāpya vārddhake vā dhruvā mṛtiḥ // (52.2) Par.?
yāvaj jīvati tāvac ca duḥkhair nānāvidhaiḥ plutaḥ / (53.1) Par.?
tantukāraṇapakṣmaughair āste kārpāsabījavat // (53.2) Par.?
dravyanāśe tathotpattau pālane ca tathā nṛṇām / (54.1) Par.?
bhavanty anekaduḥkhāni tathaiveṣṭavipattiṣu // (54.2) Par.?
yad yat prītikaraṃ puṃsāṃ vastu maitreya jāyate / (55.1) Par.?
tad eva duḥkhavṛkṣasya bījatvam upagacchati // (55.2) Par.?
kalatraputramitrārthagṛhakṣetradhanādikaiḥ / (56.1) Par.?
kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham // (56.2) Par.?
iti saṃsāraduḥkhārkatāpatāpitacetasām / (57.1) Par.?
vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām // (57.2) Par.?
tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ / (58.1) Par.?
garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ // (58.2) Par.?
nirastātiśayāhlādasukhabhāvaikalakṣaṇā / (59.1) Par.?
bheṣajaṃ bhagavatprāptir ekāntātyantikī matā // (59.2) Par.?
tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ / (60.1) Par.?
tatprāptihetur jñānaṃ ca karma coktaṃ mahāmune // (60.2) Par.?
āgamotthaṃ vivekācca dvidhā jñānaṃ tathocyate / (61.1) Par.?
śabdabrahmāgamamayaṃ paraṃ brahma vivekajam // (61.2) Par.?
andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam / (62.1) Par.?
yathā sūryas tathā jñānaṃ yad viprarṣe vivekajam // (62.2) Par.?
manur apy āha vedārthaṃ smṛtvā yan munisattama / (63.1) Par.?
tad etacchrūyatām atra saṃbandhe gadato mama // (63.2) Par.?
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat / (64.1) Par.?
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // (64.2) Par.?
dve vidye veditavye vai iti cātharvaṇī śrutiḥ / (65.1) Par.?
parayā tv akṣaraprāptir ṛgvedādimayāparā // (65.2) Par.?
yat tad avyaktam ajaram acintyam ajam avyayam / (66.1) Par.?
anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam // (66.2) Par.?
vibhuṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam / (67.1) Par.?
vyāpy avyāptaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ // (67.2) Par.?
tad brahma tat paraṃ dhāma tad dhyeyaṃ mokṣakāṅkṣiṇām / (68.1) Par.?
śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam // (68.2) Par.?
tad eva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ / (69.1) Par.?
vācako bhagavacchabdas tasyādyasyākṣayātmanaḥ // (69.2) Par.?
evaṃ nigaditārthasya sa tattvaṃ tasya tattvataḥ / (70.1) Par.?
jñāyate yena tajjñānaṃ param anyat trayīmayam // (70.2) Par.?
aśabdagocarasyāpi tasya vai brahmaṇo dvija / (71.1) Par.?
pūjāyāṃ bhagavacchabdaḥ kriyate hy aupacārikaḥ // (71.2) Par.?
śuddhe mahāvibhūtyākhye pare brahmaṇi vartate / (72.1) Par.?
maitreya bhagavacchabdaḥ sarvakāraṇakāraṇe // (72.2) Par.?
saṃbharteti tathā bhartā bhakāro 'rthadvayānvitaḥ / (73.1) Par.?
netā gamayitā sraṣṭā gakārārthas tathā mune // (73.2) Par.?
aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ / (74.1) Par.?
jñānavairāgyayoś caiva ṣaṇṇāṃ bhaga itīraṇā // (74.2) Par.?
vasanti tatra bhūtāni bhūtātmany akhilātmani / (75.1) Par.?
sa ca bhūteṣv aśeṣeṣu vakārārthas tato 'vyayaḥ // (75.2) Par.?
evam eṣa mahāśabdo bhagavān iti sattama / (76.1) Par.?
paramabrahmabhūtasya vāsudevasya nānyagaḥ // (76.2) Par.?
tatra pūjyapadārthoktiparibhāṣāsamanvitaḥ / (77.1) Par.?
śabdo 'yaṃ nopacāreṇa anyatra hy upacārataḥ // (77.2) Par.?
utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim / (78.1) Par.?
vetti vidyām avidyāṃ ca sa vācyo bhagavān iti // (78.2) Par.?
jñānaśaktibalaiśvaryavīryatejāṃsy aśeṣataḥ / (79.1) Par.?
bhagavacchabdavācyāni vinā heyair guṇādibhiḥ // (79.2) Par.?
sarvāṇi tatra bhūtāni vasanti paramātmani / (80.1) Par.?
bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ // (80.2) Par.?
khāṇḍikyajanakāyāha pṛṣṭaḥ keśidhvajaḥ purā / (81.1) Par.?
nāmavyākhyām anantasya vāsudevasya tattvataḥ // (81.2) Par.?
bhūteṣu vasate so 'ntar vasantyatra ca tāni yat / (82.1) Par.?
dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ // (82.2) Par.?
sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ / (83.1) Par.?
atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yad bhuvanāntarāle // (83.2) Par.?
samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ / (84.1) Par.?
icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau // (84.2) Par.?
tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ / (85.1) Par.?
paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe // (85.2) Par.?
sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ / (86.1) Par.?
sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ // (86.2) Par.?
saṃjñāyate yena tad astadoṣaṃ śuddhaṃ paraṃ nirmalam ekarūpam / (87.1) Par.?
saṃdṛśyate vāpyavagamyate vā tajjñānam ajñānam ato 'nyad uktam // (87.2) Par.?
Duration=0.2935848236084 secs.