Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7515
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha sampāditaṃ tatra yātrāsthena rumaṇvatā / (1.1) Par.?
aśitvodāram āhāraṃ yātrāyai gantum ārabhe // (1.2) Par.?
ukṣavṛndārakair yuktam āsthāya syandanaṃ sukham / (2.1) Par.?
haṃsair iva śaśāṅkābhair vimānaṃ yādasāṃ patiḥ // (2.2) Par.?
akhaṇḍaśaśibimbābhaṃ gomukhaś chatram agrahīt / (3.1) Par.?
mṛṣṭahāṭakadaṇḍaṃ ca cāmaraṃ marubhūtikaḥ // (3.2) Par.?
rathāgrāvasthito raśmīn ālambata tapantakaḥ / (4.1) Par.?
ātatajyadhanuṣpāṇiḥ pārśvaṃ hariśikho 'bhavat // (4.2) Par.?
āśitaṃ mṛdughāsānāṃ śeṣaṃ snāpitapāyitam / (5.1) Par.?
mandam mandaṃ ca naḥ sainyaṃ syandanaṃ parito 'gamat // (5.2) Par.?
evaṃprāye ca vṛttānte cāmaraṃ calayan manāk / (6.1) Par.?
dṛṣṭvā hariśikhaṃ vākyam avocan marubhūtikaḥ // (6.2) Par.?
caratā mṛgayākrīḍām aryaputreṇa pāpikām / (7.1) Par.?
pradāya prāṇinaḥ prāṇān dharmaḥ prāpto mahān iti // (7.2) Par.?
tenoktaṃ kim ihāścaryam anupāsitasādhunā / (8.1) Par.?
śramavyāyāmasāreṇa bhāṣitaṃ yat tvayedṛśam // (8.2) Par.?
bhūmimitrahiraṇyānāṃ mitram evātiricyate / (9.1) Par.?
tanmūlatvād itarayos tasmān mitram upārjitam // (9.2) Par.?
tayoḥ saṃjalpator evam ahaṃ gomukham abruvam / (10.1) Par.?
dharmādīnāṃ pradhānaṃ yat tad ācaṣṭāṃ bhavān iti // (10.2) Par.?
tenoktaṃ dharmamitrārthā yataḥ kāmaprayojanāḥ / (11.1) Par.?
prādhānyaṃ tena kāmasya kāmaś cecchāsukhātmakaḥ // (11.2) Par.?
puline hi padaṃ dṛṣṭvā pūrvam icchā prabhor abhūt / (12.1) Par.?
yenedam iha vinyastaṃ taṃ paśyeyaṃ kathaṃ nv iti // (12.2) Par.?
taṃ ca dṛṣṭvāryaputreṇa sukham āsāditaṃ yataḥ / (13.1) Par.?
tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ // (13.2) Par.?
anyo 'py asti mahākāmaḥ sa yuṣmākaṃ na gocaraḥ / (14.1) Par.?
yūyaṃ hi sarvakāmibhyo bāhyā dārumanuṣyakāḥ // (14.2) Par.?
nirdiṣṭāḥ kāmaśāstrajñaiḥ puruṣās tu caturvidhāḥ / (15.1) Par.?
uttamā madhyamā hīnāś caturthās tu nakecana // (15.2) Par.?
uttamo gomukhas teṣām aryaputras tu madhyamaḥ / (16.1) Par.?
adhamān kathayiṣyāmi bhavantas tu nakecana // (16.2) Par.?
tataḥ krodhād vihasyedam avocan marubhūtikaḥ / (17.1) Par.?
aho nāgarakatvaṃ te niṣpannam anujīvinaḥ // (17.2) Par.?
api bālabalīvarda satyam evāsi gomukhaḥ / (18.1) Par.?
ko nāma mānuṣamukhaḥ sann aśuddham udāharet // (18.2) Par.?
uttamo gomukhas teṣām aryaputras tu madhyamaḥ / (19.1) Par.?
prabhor adhikam ātmānam itthaṃ kaḥ kathayed iti // (19.2) Par.?
tenoktaṃ dṛḍhamūḍho 'si na kiṃcid api budhyase / (20.1) Par.?
na hi prabhutvamātreṇa bhavaty uttamakāmukaḥ // (20.2) Par.?
yaḥ kāmyate ca kāmī ca sa pradhānam ahaṃ yathā / (21.1) Par.?
akāmī kāmyate yas tu madhyo 'sāv aryaputravat // (21.2) Par.?
yas tu kāmayate kāṃcid akāmāṃ so 'dhamaḥ smṛtaḥ / (22.1) Par.?
te nakecana bhaṇyante ye na kāmyā na kāminaḥ // (22.2) Par.?
itīdaṃ lakṣaṇaṃ yeṣāṃ tān vijānīta kāminaḥ / (23.1) Par.?
nakecana bhavantas tu yena nirlakṣaṇā iti // (23.2) Par.?
atha cāmaram ujjhitvā sphuṭann iva kutūhalāt / (24.1) Par.?
apṛcchad garjitamukhaṃ gomukhaṃ marubhūtikaḥ // (24.2) Par.?
yoṣin madhukarī yāsāv upabhoktuṃ vyavasyati / (25.1) Par.?
svāmino yauvanamadhu kvāsau kathaya tām iti // (25.2) Par.?
tenoktam aryaputrāya bravīmi yadi pṛcchati / (26.1) Par.?
na tubhyaṃ sthalamaṇḍūka na hi bhasmani hūyate // (26.2) Par.?
atha baddhāñjaliḥ prahvo māvocan marubhūtikaḥ / (27.1) Par.?
pṛcchyatāṃ sthiragarvo 'yaṃ prasādaḥ kriyatām iti // (27.2) Par.?
icchatāpi tam ālāpaṃ lajjāṃ bhāvayatā mayā / (28.1) Par.?
apratyākhyātakathitaṃ kathayety anumoditam // (28.2) Par.?
athānandāśrutimire netre saṃmṛjya gomukhaḥ / (29.1) Par.?
saṃkāsya śuddhakaṇṭhaś ca ramyām akathayat kathām // (29.2) Par.?
athāham aryaputreṇa yauvarājye vibhūṣite / (30.1) Par.?
abhivādayituṃ devyau narendrāntaḥpuraṃ gataḥ // (30.2) Par.?
tatra citraṃ mayā dṛṣṭam adṛṣṭaṃ divyamānuṣaiḥ / (31.1) Par.?
varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ // (31.2) Par.?
padmāvatyā ca pṛṣṭo 'haṃ kim asmin putra gomukha / (32.1) Par.?
paśyasīti tato devi trayam ity aham uktavān // (32.2) Par.?
kiṃ punas trayam ity ukte devyai kathitavān aham / (33.1) Par.?
ṛddhiṃ vaḥ śilpināṃ śilpaṃ bahuratnāṃ ca gām iti // (33.2) Par.?
atha devyā vihasyoktaṃ cetasyaḥ khalu gomukhaḥ / (34.1) Par.?
acetasyo hi puruṣaḥ katham evaṃ vaded iti // (34.2) Par.?
āsīc ca mama tac chrutvā saṃdehādhyāsitaṃ manaḥ / (35.1) Par.?
cetasyaḥ kiṃ nu guṇavān āhosvid doṣavān iti // (35.2) Par.?
na ca pṛṣṭā mayā devī sasaṃdehe 'pi cetasi / (36.1) Par.?
mā sma budhyata sā bālam acetasyaṃ ca mām iti // (36.2) Par.?
apṛṣṭaḥ ko nu kathayec cetasyam iti cintayan / (37.1) Par.?
saṃcaran mandiraṃ ahaṃ nirgato rājaveśmanaḥ // (37.2) Par.?
paśyāmi sma rathaṃ yuktaṃ citracāmaramaṇḍanaiḥ / (38.1) Par.?
nirantarakhuranyāsaiḥ pārasīkais turaṃgamaiḥ // (38.2) Par.?
rathasya prājitā tasya puruṣo māṃ vinītavat / (39.1) Par.?
pratodagarbham ādhāya mūrdhany añjalim abravīt // (39.2) Par.?
bhartṛdāraka vijñāpyam asmin rājakule vayam / (40.1) Par.?
kulakramāgatā bhṛtyā rathavāhanajīvinaḥ // (40.2) Par.?
so 'ham ājñāpito rājñā yathaite pṛṣṭhavāhinaḥ / (41.1) Par.?
acirād bhavatā rathyāḥ kriyantāṃ turagā iti // (41.2) Par.?
mayā caite yathāśakti skandhadāntās tvarāvatā / (42.1) Par.?
na tu saṃbhāvayāmy etān kuśalair aparīkṣitān // (42.2) Par.?
tad evaṃ ratham āruhya parīkṣyantām amī tvayā / (43.1) Par.?
padavākyapramāṇārthacatureṇa āgamā iva // (43.2) Par.?
idamādi tataḥ śrutvā kṣaṇam ānamitānanaḥ / (44.1) Par.?
upacāro bhaved eṣa satyam evety acintayam // (44.2) Par.?
lambakarṇam athāpaśyaṃ vinītaṃ lambaśāṭakam / (45.1) Par.?
kāyasthaṃ samaṣīpātraṃ lekhanīkarṇapūrakam // (45.2) Par.?
so 'bravīn mahati kleśe pātitāḥ prabhuṇā vayam / (46.1) Par.?
sarvathā dhig imāṃ kṣudrāṃ śvavṛttim anujīvinaḥ // (46.2) Par.?
pṛthivyāṃ santi yāvantaś cetasyāḥ puruṣottamāḥ / (47.1) Par.?
acetasyāś ca kartavyaṃ teṣāṃ lekhyaṃ mayā kila // (47.2) Par.?
na caikam api paśyāmi yuktaṃ cetasyalakṣaṇaiḥ / (48.1) Par.?
acetasyās tu sakalāṃ kṣobhayanti mahīm iti // (48.2) Par.?
pustakadvayahastena tatra caikena bhāṣitam / (49.1) Par.?
prasāritāṅgulīkena mām uddiśya sakautukam // (49.2) Par.?
āgatyāryākṛtim amuṃ nirdākṣiṇyaṃ na paśyasi / (50.1) Par.?
ājīvārthacikitsākaṃ cikitsakam ivādhanam // (50.2) Par.?
ayaṃ tāvad acetasyapustakādau niveśyatām / (51.1) Par.?
ya evam anunīto 'pi rathaṃ nāroḍhum icchati // (51.2) Par.?
aprārthito 'pi yaḥ kaścid ārohati sa likhyatām / (52.1) Par.?
cetasyapustakasyādau namaskārād anantaram // (52.2) Par.?
tataś cetasyatālobhād dūram utplutya satvaraḥ / (53.1) Par.?
mā smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ // (53.2) Par.?
tena vegavatā gacchann apaśyaṃ gajam agrataḥ / (54.1) Par.?
sukhāyamānaṃ madhurair ālāpaiḥ parikarmiṇām // (54.2) Par.?
hastyārohaṃ rathāroho vidhārya ratham uktavān / (55.1) Par.?
anyato naya mātaṅgaṃ mā cetasyarathaṃ rudhaḥ // (55.2) Par.?
tenoktam anyato yātu cetasyādhyāsito rathaḥ / (56.1) Par.?
vihantum aham etasya necchām icchāmi dantinaḥ // (56.2) Par.?
apravṛttamadasyāsya madaḥ sāntvaiḥ pravartate / (57.1) Par.?
icchāyāś cāvighātena tena naḥ kṣamyatām iti // (57.2) Par.?
avocam atha yantāraṃ na nāma yadi necchati / (58.1) Par.?
ādhoraṇaḥ pathānyena rathaḥ prasthāpyatām iti // (58.2) Par.?
evaṃ nāmeti coktvā saḥ parivartitavān ratham / (59.1) Par.?
cetasyāvāsamadhyena tvāṃ nayāmīti coktavān // (59.2) Par.?
āsīc ca mama dīrghāyur ayaṃ bhavatu kuñjaraḥ / (60.1) Par.?
rundhatā yena me mārgaṃ cetasyā darśitā iti // (60.2) Par.?
paśyāmi sma ca vistīrṇaśilātaladharātalam / (61.1) Par.?
mālyabhūṣaṇadhūpādiprāyapaṇyaṃ vaṇikpatham // (61.2) Par.?
tam atikramya ramyāgrā harmyamālāḥ saniṣkuṭāḥ / (62.1) Par.?
saśarīrā iva nyastā vāstuvidyākṛtāṃ dhiyaḥ // (62.2) Par.?
utkaṭākāracaritāḥ samadāḥ pramadāḥ kvacit / (63.1) Par.?
tādṛśān eva puruṣān sevamānāḥ parāṅmukhān // (63.2) Par.?
pṛṣṭhato 'nunayantaṃ ca yuvānaṃ yuvatiṃ kvacit / (64.1) Par.?
tayā nirbhartsyamānaṃ ca vākyair madhuradāruṇaiḥ // (64.2) Par.?
ayi ballavakāpehi kiṃ mā chupasi durbhagām / (65.1) Par.?
bahuballavakacchuptāṃ chupaballavikām iti // (65.2) Par.?
calayantīṃ kvacit kāṃcid vipañcīm añcitāṅgulim / (66.1) Par.?
kāṃcit koṇaparāmarśaśiñjānaparivādinīm // (66.2) Par.?
iti saṃcaramāṇo 'haṃ rathena mṛdugāminā / (67.1) Par.?
paṭhantīḥ paṭṭikā vyagrāḥ paśyāmi sma kumārikāḥ // (67.2) Par.?
kaḥ punaḥ syād ayaṃ grantha iti śrotuṃ mayecchatā / (68.1) Par.?
dūrāt prahitakarṇena sphuṭam ākarṇitaṃ yathā // (68.2) Par.?
sametya pūrvaṃ na svapyāt suptaṃ ca na parityajet / (69.1) Par.?
prāṇāpānau ca yatnena samaṃ saṃdhārayed iti // (69.2) Par.?
āsīc ca mama kā etā viṭaśāstram adhīyate / (70.1) Par.?
manye sārathinopāyair ahaṃ veśaṃ praveśitaḥ // (70.2) Par.?
kāmadevālayaṃ cānyaḥ kurvan ko 'pi pradakṣiṇam / (71.1) Par.?
abhāṣata kṛtārtho 'haṃ nidrāṃ prāpsyāmi saṃprati // (71.2) Par.?
yo 'sau vinayagarveṇa duḥkham āste sa gomukhaḥ / (72.1) Par.?
avandhyaṃ yauvanaṃ kartum eṣa veśaṃ vigāhate // (72.2) Par.?
avocam atha yantāram aśobhanam anuṣṭhitam / (73.1) Par.?
adhunā tu rathaḥ kṣipraṃ pratīpaṃ nīyatām iti // (73.2) Par.?
tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam / (74.1) Par.?
na ca darśanamātreṇa kaścid bhavati doṣavān // (74.2) Par.?
atītaś ca mahān adhvā śiṣyate stokam antaram / (75.1) Par.?
rathaḥ kiṃ pṛṣṭhato yātu kiṃ puraḥ preryatām iti // (75.2) Par.?
mayā tu pura ity ukte tvaritaḥ sārathī ratham / (76.1) Par.?
prairayat tatra cāpaśyaṃ mandiraṃ mandaronnatam // (76.2) Par.?
rājāvarodhanākāraṃ dvāḥsthādhyāsitatoraṇam / (77.1) Par.?
yoṣidvarṣavaraprāyaṃ vinītajanasaṃkulam // (77.2) Par.?
tasmāt kanyā viniryāya hārihārādibhūṣaṇāḥ / (78.1) Par.?
kāntibādhitapadminyaḥ parivārya rathaṃ sthitāḥ // (78.2) Par.?
tāsām ekābravīt prauḍhā śiroviracitāñjaliḥ / (79.1) Par.?
bhartṛdāraka vijñāpyam āgacchata kileti mām // (79.2) Par.?
mama tvāsīd aho śaktir bata puṇyasya karmaṇaḥ / (80.1) Par.?
jagataḥ prabhur apy eṣā yena praiṣyeva bhāṣate // (80.2) Par.?
acetanair alaṃ puṇyaiḥ kilaśabdaḥ pralīyatām / (81.1) Par.?
yaiḥ kṛtā paratantreyaṃ lakṣmīr yena ca sūcitā // (81.2) Par.?
kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi / (82.1) Par.?
dainyamlānamukhāmbhojās tā niraikṣanta pṛṣṭhataḥ // (82.2) Par.?
anuyātā ca taddṛṣṭiṃ dṛṣṭam udghāṭitaṃ mayā / (83.1) Par.?
vātāyanaṃ kavāṭasthamaṇijālāṃśubhāsuram // (83.2) Par.?
tena śṛṅgārasaṃcāraṃ tālavṛntatrayaṃ calat / (84.1) Par.?
vibhrāntagrāhiṇīpāṇi karaprakarapiñjaram // (84.2) Par.?
tālavṛttāntarālīnaṃ mukham unnatakaṇṭhakam / (85.1) Par.?
sarastaraṃgarandhrastham unnālam iva paṅkajam // (85.2) Par.?
cañcat pradeśinīkaṃ ca pāṇim uccaiḥ prasāritam / (86.1) Par.?
sukumāramarutprāptam iva vidrumapallavam // (86.2) Par.?
keyam āhūyatīty etad avicāryaiva yānataḥ / (87.1) Par.?
bhuvam āgatam ātmānam āśu cetitavān aham // (87.2) Par.?
uktaḥ sārathinā cāsmi praṇayaṃ praṇayījanaḥ / (88.1) Par.?
karotu saphalaṃ tena bhartṛputra praviśyatām // (88.2) Par.?
yāvatīṃ ca bhavān velām ihāste tāvatīm aham / (89.1) Par.?
dhuryān viśramayann āse jātatīvraśramān iti // (89.2) Par.?
gaṇikābhis tv ahaṃ tābhir āraṇyaka iva dvipaḥ / (90.1) Par.?
vārīm iva dṛḍhadvārām ādyāṃ kakṣyāṃ praveśitaḥ // (90.2) Par.?
praśastair anvitāṃ tatra pradeśaiḥ puṣkarādibhiḥ / (91.1) Par.?
adhīyamānavinayām apaśyaṃ nāgakanyakām // (91.2) Par.?
dvitīyāyāṃ tu kakṣyāyāṃ śilpikauśalaśaṃsinī / (92.1) Par.?
karṇīrathapravahaṇe śibikāṃ ca śivākṛtim // (92.2) Par.?
praśastalakṣaṇagaṇān raṇadābharaṇasrajaḥ / (93.1) Par.?
nānādeśāṃs tṛtīyāṇāṃ vājinaḥ sādhuvāhinaḥ // (93.2) Par.?
caturthyāṃ viruvatkekacakoraśukaśārikam / (94.1) Par.?
sarāvakukkuṭavrātaṃ vayaḥpañjaramaṇḍalam // (94.2) Par.?
kalāvinyāsakuśalair nānākārāṇi śilpibhiḥ / (95.1) Par.?
suvarṇatāratāmrāṇi kalpitāni tataḥ param // (95.2) Par.?
ṣaṣṭhyāṃ tu yojyamānāni gandhaśāstraviśāradaiḥ / (96.1) Par.?
dhūpānulepanamlānavāsanāni tatas tataḥ // (96.2) Par.?
saptamyāṃ racyamānāni raṅgadhūpanavāsanaiḥ / (97.1) Par.?
vāsāṃsi paṭṭakauśeyadukūlaprabhṛtīni tu // (97.2) Par.?
aṣṭamyāṃ maṇimuktasya prakīrṇabahalatviṣaḥ / (98.1) Par.?
saṃskārān dṛṣṭavān asmi niśānavyadhanādikān // (98.2) Par.?
aṣṭasv api ca kakṣyāsu mahāmātrādayaś ciram / (99.1) Par.?
svakauśalāni śaṃsanto vighnanti sma gatiṃ mama // (99.2) Par.?
āgatyāgatya tāḥ kanyāḥ kāntarūpavibhūṣaṇāḥ / (100.1) Par.?
abruvan kāraṇīmūlyād bhavanto mūḍhabuddhayaḥ // (100.2) Par.?
ayaṃ kenāpi kāryeṇa praviśan bhartṛdārakaḥ / (101.1) Par.?
durbhagair dhāryate kasmāt svaśilpakathitair iti // (101.2) Par.?
hemakuṇḍaladhāriṇyaḥ pāṇḍarāmbaramūrdhajāḥ / (102.1) Par.?
prayuktaratnapuṣpārgham avocan mām atha striyaḥ // (102.2) Par.?
dīrghāyuṣā gṛham idaṃ cintāmaṇisadharmaṇā / (103.1) Par.?
alaṃkṛtaṃ ca guptaṃ ca gamitaṃ ca pavitratām // (103.2) Par.?
tataḥ saṃgatya cetasyaiś cetasyagrāmaṇīr bhava / (104.1) Par.?
guṇisaṅganimittā hi guṇā guṇavatām iti // (104.2) Par.?
sūryakāntaśilākāntinirastatimirāṃ tataḥ / (105.1) Par.?
kanyāyūthaparīvāraḥ prāptaḥ sopānapaddhatim // (105.2) Par.?
tayā prāsādam āruhya vākpraspanditavarjite / (106.1) Par.?
prasupta iva saṃsāre citre dṛṣṭiṃ nyaveśayam // (106.2) Par.?
kalābhir atha citrābhir buddhiṃ sarvavidām iva / (107.1) Par.?
aprameyaguṇākārāṃ kanyāṃ kanyābhir āvṛtām // (107.2) Par.?
anumānopamāśabdau sudūre tāv upāsatām / (108.1) Par.?
pratyakṣeṇāpi tadrūpaṃ durnirūpaṃ nirūpakaiḥ // (108.2) Par.?
cakṣur nirīkṣya tasyāṃ hi mūrchāmuṣitacetanaḥ / (109.1) Par.?
pāṣāṇapuruṣākāraḥ pratyakṣeṇa kim īkṣate // (109.2) Par.?
neśvareṇa ca dharmeṇa na pradhānena nāṇubhiḥ / (110.1) Par.?
na ca kālasvabhāvādyais tādṛśī sukarākṛtiḥ // (110.2) Par.?
alaṃ tadrūpakathayā tadguṇākhyānadīrghayā / (111.1) Par.?
kariṣyatha svayaṃ tasyā guṇarūpavicāraṇām // (111.2) Par.?
tad ahaṃ tāṃ namaskartum uttamāṅgāhitāñjaliḥ / (112.1) Par.?
tadrūpaṃ vismitaḥ paśyaṃs tūṣṇīm āsaṃ muhūrtakam // (112.2) Par.?
unnamayya mukhaṃ sāpi vikasallocanotpalam / (113.1) Par.?
ciraṃ gomukha jīveti māṃ pūrvaṃ samabhāṣata // (113.2) Par.?
mama tv āsīd aho dhūrtā mugdhābhā cāpi khalv iyam / (114.1) Par.?
evaṃ nirabhimānā ca yayāhaṃ samayārthitaḥ // (114.2) Par.?
ninditā ca mayātmīyā buddhir vāk ca pramādinī / (115.1) Par.?
hastau praśastau tābhyāṃ hi pūrvam eva kṛtāñjaliḥ // (115.2) Par.?
sarvato hastamātro 'ham acetanamukhādikaḥ / (116.1) Par.?
apramattā hi jīvanti mṛtā eva pramādinaḥ // (116.2) Par.?
iti cintayate mahyaṃ tayā dāpitam āsanam / (117.1) Par.?
nikharvadantacaraṇaṃ tatra cāham upāviśam // (117.2) Par.?
sā ha māṃ kṣaṇam āsīnam apṛcchad gomukhaḥ kutaḥ / (118.1) Par.?
āgacchatīti kathitaṃ mayā rājakulād iti // (118.2) Par.?
tayoktaṃ kuśalī rājā devyau cāntaḥpurāṇi ca / (119.1) Par.?
rumaṇvadādayo vāpi mantriṇaḥ saparigrahāḥ // (119.2) Par.?
kumār iti tataḥ kiṃcid ullāpyāsphuṭarephakam / (120.1) Par.?
tūṣṇīṃbhūtā kṣaṇaṃ dṛṣṭiṃ nāsāgre niścalām adhāt // (120.2) Par.?
pṛṣṭe hariśikhādīnāṃ krameṇa kuśale tayā / (121.1) Par.?
mayā kuśalam ity uktaṃ mām apṛcchad asau punaḥ // (121.2) Par.?
jānāmy eva yathā buddhiḥ sarvaiḥ sarvā sukheditā / (122.1) Par.?
prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tām iti // (122.2) Par.?
mayoktam aryaputrasya prāvīṇyaṃ gajanītiṣu / (123.1) Par.?
mānuṣair avigahye ca gāndharvajñānasāgare // (123.2) Par.?
daṇḍanītau hariśikhaḥ śāstreṣu marubhūtikaḥ / (124.1) Par.?
rathādiyānavidyāsu niṣṭhāyātas tapantakaḥ // (124.2) Par.?
mayā tu karabheṇeva śamīnām agrapallavāḥ / (125.1) Par.?
gṛhītāḥ sarvavidyānām ekadeśā manīṣitāḥ // (125.2) Par.?
sābravīd atha vidyānām āsām āsevanasya kaḥ / (126.1) Par.?
bhavatām ucitaḥ kālaḥ katamad vā vinodanam // (126.2) Par.?
mayoditaṃ triyāmānte prabuddhāḥ stutadevatāḥ / (127.1) Par.?
maṅgalālaṃkṛtāḥ paścād itihāsam adhīmahe // (127.2) Par.?
anujñātās tato vaidyaiḥ sugandhisnehadhāriṇaḥ / (128.1) Par.?
abhyasyāmaḥ sayānāni niyuddhāny āyudhāni ca // (128.2) Par.?
tataḥ snātvā ca bhuktvā ca muhūrtaṃ yāpitaśramāḥ / (129.1) Par.?
arthaśāstrāṇi śaṃsanto mahākāvyāni cāsmahe // (129.2) Par.?
niśāmukhe tataḥ saudhe sāndracandraprabhājiti / (130.1) Par.?
ramāmahe sukhaṃ kāntair veṇutantrīrutair iti // (130.2) Par.?
atha sā nayanāntena śravaṇāntavisāriṇā / (131.1) Par.?
bālikām antikāsīnāṃ dṛṣṭvāpaśyan madantikam // (131.2) Par.?
tataḥ kṛcchrād ivotthāya nitambabharamantharam / (132.1) Par.?
mayāsanne niviṣṭā sā manāg api na lakṣitā // (132.2) Par.?
evam anyāpi gaṇikā tṛṇavad gaṇitā mayā / (133.1) Par.?
yadāparā tadāyātā rūpiṇī rūpadevatā // (133.2) Par.?
sābravīt kaṣṭam āyātam ito guru guror vacaḥ / (134.1) Par.?
itaś cātithisatkāraḥ kim atra kriyatām iti // (134.2) Par.?
mayoktaṃ devatābhyo 'pi guravo guravo yataḥ / (135.1) Par.?
tasmād gurur guror ājñā saiva saṃpādyatām iti // (135.2) Par.?
sābravīn na tvayotkaṇṭhā kāryā mitrāṇy apaśyatā / (136.1) Par.?
kariṣyati nirutkaṇṭham ivaṃ tvā padmadevikā // (136.2) Par.?
mamābhiprāyam ūhitvā lajjamāneva sābravīt / (137.1) Par.?
na yuktam ananujñātaiḥ preṣyair āsannam āsitum // (137.2) Par.?
idaṃ tv āstīrṇaparyaṅkaṃ śaraṇaṃ bhartṛdārakaḥ / (138.1) Par.?
praviśya rathasaṃkṣobhakhedaṃ vinayatām iti // (138.2) Par.?
tat praviśya tadādeśād vikasadramaṇīyakam / (139.1) Par.?
śayanaṃ hemaratnāṅgaṃ sāpāśrayam apāśrayam // (139.2) Par.?
pādasthāne tataḥ sthitvā sābravīt kaḥ karotu vaḥ / (140.1) Par.?
mandapuṇyair asaṃbhāvyāṃ pādasaṃvāhanām iti // (140.2) Par.?
pādasaṃvāhanaṃ kāryaṃ bhadraṃ syād yena kenacit / (141.1) Par.?
saṃvāhakaviśeṣeṇa kim atreti mayoditam // (141.2) Par.?
tayā tv ālambite pāde pāṇibhyām abhavan mama / (142.1) Par.?
nirdoṣe mayi keneyaṃ prayuktā viṣakanyakā // (142.2) Par.?
karaṇāny asvatantrāṇi na jāne kīdṛśaṃ manaḥ / (143.1) Par.?
viceṣṭāni ca me 'ṅgāni dhig anāryām imām iti // (143.2) Par.?
sā tu saṃvāhya caraṇau muhūrtam idam abravīt / (144.1) Par.?
kathaṃ dāsajano vakṣaḥ śrāntaṃ vaḥ sevatām iti // (144.2) Par.?
mama tv āsīt pragalbheyam anācārā ca yā mama / (145.1) Par.?
spṛṣṭapādatalau hastāv urasy ādhātum icchati // (145.2) Par.?
mamābhiprāyam ūhitvā sābravīd darśitasmitā / (146.1) Par.?
uraḥ spṛśati vaḥ ko vā karābhyāṃ mūḍhadhīr iti // (146.2) Par.?
āsīc ca mama kāpy eṣā devatā brahmavādinī / (147.1) Par.?
paracittajñatā yasmān nāsti rāgavatām iti // (147.2) Par.?
tayoktaṃ rathasaṃkṣobhajātakhedasya vakṣasaḥ / (148.1) Par.?
stanotpīḍitakaṃ nāma saṃvāhanam aninditam // (148.2) Par.?
yadi vāham anugrāhyā vakṣo vā prabalaśramam / (149.1) Par.?
tato mām anujānīta bhartṛtantrā hi yoṣitaḥ // (149.2) Par.?
āsīc ca mama dhīreyaṃ nirastakaruṇā ca yā / (150.1) Par.?
anujñāṃ labhate yāvat tāvad āste nirākulā // (150.2) Par.?
athainām abruvaṃ bāle parāyattaṃ nibodha mām / (151.1) Par.?
yaḥ saṃvāhanaśāstrajñaḥ sa svatantraḥ pravartatām // (151.2) Par.?
urasā stanasāreṇa sā madīyam uras tataḥ / (152.1) Par.?
saṃvāhayitum ārabdhā sakampena savepathu // (152.2) Par.?
sarvathālaṃ visarpantyā prasaṅgakathayānayā / (153.1) Par.?
saṃkṣiptavastu ramye 'rthe na kadācid virajyate // (153.2) Par.?
tataḥ krīḍāgṛhāt tasmād bāhyāṃ tām eva vīthikām / (154.1) Par.?
upāgacchaṃ muhūrtāc ca tām evāryasutāgatā // (154.2) Par.?
vanditvā prasthitaṃ sā māṃ kṣaṇam ālokya vismitā / (155.1) Par.?
ālapan madhurālāpā smitapracchāditāratiḥ // (155.2) Par.?
idaṃ bhavanam ātmīyaṃ pratyavekṣyaṃ sadā tvayā / (156.1) Par.?
dṛśyamāno bhujaṃgo 'pi kālena paricīyate // (156.2) Par.?
atha vastrāntam ālambya madīyaṃ padmadevikā / (157.1) Par.?
vijñāpyam asti me kiṃcit tac ca nādyety abhāṣata // (157.2) Par.?
tato hṛdayavāsinyā padmadevikayā saha / (158.1) Par.?
tam eva ratham āruhya kumārāgāram āgamam // (158.2) Par.?
tatra yuṣmān abhuñjānān paśyāmi sma mayā vinā / (159.1) Par.?
upahāsaṃ ca kurvantaṃ taṃ tathā marubhūtikam // (159.2) Par.?
dine 'nyatra ca sevitvā kṣaṇaṃ yuṣmān ahaṃ punaḥ / (160.1) Par.?
gatvāryaduhitur mūlam āseve padmadevikām // (160.2) Par.?
uktaś cāryaduhitrāham adhīrāḥ suhṛdas tava / (161.1) Par.?
vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram // (161.2) Par.?
tataḥ pratiṣṭhamānaṃ mām avocat padmadevikā / (162.1) Par.?
tad vaḥ kiṃ vismṛtaṃ kāryam iti meti mayoditam // (162.2) Par.?
tayoktaṃ kathayiṣyāmi punar apy āgatāya te / (163.1) Par.?
dhatte saṃdhriyamāṇaṃ hi rahasyaṃ ramyatām iti // (163.2) Par.?
athāparasmin divase gatvāryaduhitur gṛham / (164.1) Par.?
śokamūkapravṛddhāsram apaśyam abalājanam // (164.2) Par.?
karadvayāvṛtamukhī stambhe lagnā parāṅmukhī / (165.1) Par.?
mandaśabdaṃ mayā dṛṣṭā krandantī padmadevikā // (165.2) Par.?
tām apṛcchaṃ mahārājye vatsarāje surājani / (166.1) Par.?
jaṅgamasya kutaḥ śoko yuvarāje ca rājati // (166.2) Par.?
na kiṃcid api sāvocan mayā pṛṣṭāsakṛd yadā / (167.1) Par.?
tadā kila viṣaṇṇo 'haṃ mumoha ca papāta ca // (167.2) Par.?
tatra caikā pramṛjyāsraṃ mām avocat sacetanam / (168.1) Par.?
tvannāthāślāghanīyeyam aśocyā padmadevikā // (168.2) Par.?
asyās tu svāminīṃ paśya yuvarāje virājati / (169.1) Par.?
yasyāḥ śokopataptāyā yato rakṣas tato bhayam // (169.2) Par.?
atha vā paśya tām eva paśyatām eva pīḍyate / (170.1) Par.?
tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam // (170.2) Par.?
tadāveditamārgeṇa gatvā pramadakānanam / (171.1) Par.?
dṛṣṭā kamalinīkūle tatrāryaduhitā mayā // (171.2) Par.?
mṛṇālaśaivalāmbhojanalinīdalasaṃstaram / (172.1) Par.?
śoṣayantī saniśvāsair muhur viparivartanaiḥ // (172.2) Par.?
mudrikālatikā nāma dārikā hārikā dṛśaḥ / (173.1) Par.?
tadaṅkanyastacaraṇā dhyāyantī puruṣottamam // (173.2) Par.?
athopagamya saṃbhrāntas tāṃ kṛtāñjalir abravam / (174.1) Par.?
devī duḥkhāṅgadānena saṃbhāvayatu mām iti // (174.2) Par.?
sābravīd alam ākarṇya pravṛddhasukhabhāginaḥ / (175.1) Par.?
tathā mamāpratīkārāṃ lajjāśokakarīṃ kathām // (175.2) Par.?
ko hi nandanasaṃcārikāminījanakāmukaḥ / (176.1) Par.?
taran makaragambhīrāṃ viśed vaitaraṇīm iti // (176.2) Par.?
tataḥ prasādayantī tāṃ mudrikālatikābravīt / (177.1) Par.?
bhartṛdārikayā kaścit smaryate na vimānitaḥ // (177.2) Par.?
yadi ca svayam ākhyātum aśaktā bhartṛdārikā / (178.1) Par.?
tato mām anujānātu dhṛṣṭo hi gaṇikājanaḥ // (178.2) Par.?
evam uktābravīd evam evaṃ nāma nigadyatām / (179.1) Par.?
akṛtvā sāhasaṃ kair vā mahāl labdho manorathaḥ // (179.2) Par.?
na cemaṃ gomukhād anyaḥ śrotum ālāpam arhati / (180.1) Par.?
bhedasaṃdhānadakṣo hi dūtaḥ kārye niyujyate // (180.2) Par.?
athotsārya tato deśān mudrikālatikā kathām / (181.1) Par.?
mahyam ākhyātum ārabdhā kṣaṇam adhīyatāṃ manaḥ // (181.2) Par.?
bharato nāma rājāsīt trivargāntaparāyaṇaḥ / (182.1) Par.?
sa samāhṛtavān kāntāḥ kumārīr ā mahodadheḥ // (182.2) Par.?
yugapat pariniyāham etāḥ sarvā rahogatāḥ / (183.1) Par.?
sukhāny anubhaviṣyāmi saṃtatānīty acintayat // (183.2) Par.?
yasyāś ca prathamaṃ tena gṛhītaḥ kampanaḥ karaḥ / (184.1) Par.?
tasyām eva sa saṃtuṣṭaḥ śuddhapuṇyārjitākṛtau // (184.2) Par.?
pariśeṣās tu yās tāsāṃ manonayanahāriṇaḥ / (185.1) Par.?
manoruhakarākārān aṣṭau prākalpayad gaṇān // (185.2) Par.?
gaṇe gaṇe ca pramukhāṃ mukharābharaṇāvṛtām / (186.1) Par.?
anujñātāsanacchatracāmarām akaron nṛpaḥ // (186.2) Par.?
tā gaṇāntargatā yasmād anyāsāṃ ca mahattamāḥ / (187.1) Par.?
taṃ mahāgaṇikāśabdam alabhanta narādhipāt // (187.2) Par.?
mahāguṇās tataś cānyās tato 'py anyās tataḥ parāḥ / (188.1) Par.?
yāvad ghaṭakasaṃghaṭṭakaṭhorakaṭayaḥ khalāḥ // (188.2) Par.?
ya eṣa gaṇikābheda idānīm api dṛśyate / (189.1) Par.?
tataḥ kālāt prabhṛty eva bharatena pravartitaḥ // (189.2) Par.?
gaṇamukhyās tu yās tāsām ekasyāṃ kila saṃtatau / (190.1) Par.?
jātā kaliṅgaseneyaṃ sarasyām iva padminī // (190.2) Par.?
surāsuroragastrīṇāṃ nindantī rūpasaṃpadam / (191.1) Par.?
anayā tanayā labdhā seyaṃ madanamañjukā // (191.2) Par.?
eṣā rājakulaṃ yāntīṃ dṛṣṭvā mātaram ekadā / (192.1) Par.?
aham apy āci yāmīti punaḥ punar abhāṣata // (192.2) Par.?
jñātvā tu dṛḍhanirbandhāṃ sācī duhitaraṃ priyām / (193.1) Par.?
gṛhītabālābharaṇām anayan nṛpasaṃsadam // (193.2) Par.?
atha rājakulād eṣā nivṛttā lakṣitā mayā / (194.1) Par.?
savikāsaiḥ satoṣeva kapolanayanādharaiḥ // (194.2) Par.?
sthitā samprasthitāsīnā niṣīdantī ca saṃtatāḥ / (195.1) Par.?
karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ // (195.2) Par.?
dinaśeṣam atiprerya kṣaṇadāṃ ca sajāgarā / (196.1) Par.?
prātaḥ sādaram ādatta citraṃ maṇḍanam ātmanaḥ // (196.2) Par.?
prasthitā prasthitām dṛṣṭvā rājāsthānāya mātaram / (197.1) Par.?
tayā pṛṣṭā kva yāsīti yatra tvam iti cābravīt // (197.2) Par.?
tayoktam ananujñātaiḥ putri gantuṃ na labhyate / (198.1) Par.?
rājāsthānaṃ tanusnehāḥ paruṣā hi narādhipāḥ // (198.2) Par.?
tena mātar nivartasva labdhānujñā gamiṣyasi / (199.1) Par.?
dhṛṣṭā hi dveṣyatāṃ yānti praṇayinyo 'pi yoṣitaḥ // (199.2) Par.?
madhurāś copapannāś ca śrutvā mātur imā giraḥ / (200.1) Par.?
kaṭukā durghaṭāś ceyaṃ manyamānā nyavartata // (200.2) Par.?
dṛṣṭanaṣṭanidhāneva daridravaṇigaṅganā / (201.1) Par.?
muktanidrāśanālāpā śayyaikaśaraṇābhavat // (201.2) Par.?
ekadā prastutakathāḥ sakhīr iyam abhāṣata / (202.1) Par.?
svaptum icchāmy ahaṃ sakhyas tāvan nirgamyatām iti // (202.2) Par.?
yātāsu tāsu manasā yatsatyaṃ mama śaṅkitam / (203.1) Par.?
etāḥ prasthāpitāḥ sakhyaḥ kim akāraṇam etayā // (203.2) Par.?
yā sakhībhir vinā nidrāṃ naiva labdhavatī purā / (204.1) Par.?