Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8563
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
svādhyāyasaṃyamābhyāṃ sa dṛśyate puruṣottamaḥ / (1.2) Par.?
tatprāptikāraṇaṃ brahma tad etad iti paṭhyate // (1.3) Par.?
svādhyāyād yogam āsīta yogāt svādhyāyam ācaret / (2.1) Par.?
svādhyāyayogasaṃpattyā paramātmā prakāśate // (2.2) Par.?
tadīkṣaṇāya svādhyāyaścakṣuryogastathāparam / (3.1) Par.?
na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate // (3.2) Par.?
maitreya uvāca / (4.1) Par.?
bhagavaṃs tam ahaṃ yogaṃ jñātum icchāmi taṃ vada / (4.2) Par.?
jñāte yatrākhilādhāraṃ paśyeyaṃ parameśvaram // (4.3) Par.?
parāśara uvāca / (5.1) Par.?
yathā keśidhvajaḥ prāha khāṇḍikyāya mahātmane / (5.2) Par.?
janakāya purā yogaṃ tathāhaṃ kathayāmi te // (5.3) Par.?
maitreya uvāca / (6.1) Par.?
khāṇḍikyaḥ ko 'bhavad brahman ko vā keśidhvajo 'bhavat / (6.2) Par.?
kathaṃ tayoś ca saṃvādo yogasaṃbandhavān abhūt // (6.3) Par.?
parāśara uvāca / (7.1) Par.?
dharmadhvajo vai janakas tasya putro 'mitadhvajaḥ / (7.2) Par.?
kṛtadhvajaś ca nāmnāsīt sadādhyātmaratir nṛpaḥ // (7.3) Par.?
kṛtadhvajasya putro 'bhūt khyātaḥ keśidhvajo dvija / (8.1) Par.?
putro 'mitadhvajasyāpi khāṇḍikyajanako 'bhavat // (8.2) Par.?
karmamārge 'ti khāṇḍikyaḥ pṛthivyām abhavat kṛtī / (9.1) Par.?
keśidhvajo 'py atīvāsīd ātmavidyāviśāradaḥ // (9.2) Par.?
tāv ubhāv api caivāstāṃ vijigīṣū parasparam / (10.1) Par.?
keśidhvajena khāṇḍikyaḥ svarājyād avaropitaḥ // (10.2) Par.?
purodhasā mantribhiś ca samaveto 'lpasādhanaḥ / (11.1) Par.?
rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat // (11.2) Par.?
iyāja so 'pi subahūn yajñāñjñānavyapāśrayaḥ / (12.1) Par.?
brahmavidyām adhiṣṭhāya tartuṃ mṛtyum avidyayā // (12.2) Par.?
ekadā vartamānasya yāge yogavidāṃ vara / (13.1) Par.?
dharmadhenuṃ jaghānograḥ śārdūlo vijane vane // (13.2) Par.?
tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa ṛtvijaḥ / (14.1) Par.?
prāyaścittaṃ sa papraccha kim atreti vidhīyate // (14.2) Par.?
te cocur na vayaṃ vidmaḥ kaśeruḥ pṛcchatām iti / (15.1) Par.?
kaśerur api tenoktas tatheti prāha bhārgavam // (15.2) Par.?
śunakaṃ pṛccha rājendra nāhaṃ vedmi sa vetsyati / (16.1) Par.?
sa gatvā tam apṛcchacca so 'py āha śṛṇu yan mune // (16.2) Par.?
na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi / (17.1) Par.?
vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā // (17.2) Par.?
sa cāha taṃ prayāmy eṣa praṣṭum ātmaripuṃ mune / (18.1) Par.?
prāpta eva mayā yajño yadi māṃ sa haniṣyati // (18.2) Par.?
prāyaścittaṃ sa cet pṛṣṭo vadiṣyati ripur mama / (19.1) Par.?
tataś cāvikalo yāgo muniśreṣṭha bhaviṣyati // (19.2) Par.?
parāśara uvāca / (20.1) Par.?
ity uktvā ratham āruhya kṛṣṇājinadharo nṛpaḥ / (20.2) Par.?
vanaṃ jagāma yatrāste khāṇḍikyaḥ sa mahāmatiḥ // (20.3) Par.?
tam āyāntaṃ samālokya khāṇḍikyo ripum ātmanaḥ / (21.1) Par.?
provāca krodhatāmrākṣaḥ samāropitakārmukaḥ // (21.2) Par.?
khāṇḍikya uvāca / (22.1) Par.?
kṛṣṇājinaṃ tvaṃ kavacam ābadhyāsmān nihaṃsyasi / (22.2) Par.?
kṛṣṇājinadhare vetsi na mayi prahariṣyati // (22.3) Par.?
mṛgāṇāṃ vada pṛṣṭheṣu mūḍha kṛṣṇājinaṃ na kim / (23.1) Par.?
yeṣāṃ mayā tvayā cogrāḥ prahitāḥ śitasāyakāḥ // (23.2) Par.?
sa tvām ahaṃ haniṣyāmi na me jīvan vimokṣyase / (24.1) Par.?
ātatāyyasi durbuddhe mama rājyaharo ripuḥ // (24.2) Par.?
keśidhvaja uvāca / (25.1) Par.?
khāṇḍikya saṃśayaṃ praṣṭuṃ bhavantam aham āgataḥ / (25.2) Par.?
na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā // (25.3) Par.?
parāśara uvāca / (26.1) Par.?
tataḥ sa mantribhiḥ sārdham ekānte sapurohitaiḥ / (26.2) Par.?
mantrayāmāsa khāṇḍikyaḥ sarvair eva mahāmatiḥ // (26.3) Par.?
tam ūcur mantriṇo vadhyo ripur eṣa vaśaṃ gataḥ / (27.1) Par.?
hate tu pṛthivī sarvā tava vaśyā bhaviṣyati // (27.2) Par.?
khāṇḍikyaś cāha tān sarvān evam etan na saṃśayaḥ / (28.1) Par.?
hate tu pṛthivī sarvā mama vaśyā bhaviṣyati // (28.2) Par.?
paralokajayas tasya pṛthivī sakalā mama / (29.1) Par.?
na hanmi cel lokajayo mama tv asya vasuṃdharā // (29.2) Par.?
paralokajayo 'nantaḥ svalpakālo mahījayaḥ / (30.1) Par.?
tasmād enaṃ na haniṣye yat pṛcchati vadāmi tat // (30.2) Par.?
parāśara uvāca / (31.1) Par.?
tatas tam abhyupetyāha khāṇḍikyajanako ripum / (31.2) Par.?
praṣṭavyaṃ yat tvayā sarvaṃ tat pṛcchasva vadāmy aham // (31.3) Par.?
tataḥ sarvaṃ yathāvṛttaṃ dharmadhenuvadhaṃ dvija / (32.1) Par.?
kathayitvā sa papraccha prāyaścittaṃ hi tadgatam // (32.2) Par.?
sa cācaṣṭa yathānyāyaṃ dvija keśidhvajāya tat / (33.1) Par.?
prāyaścittam aśeṣeṇa yad vai tatra vidhīyate // (33.2) Par.?
viditārthaḥ sa tenaiva anujñāto mahātmanā / (34.1) Par.?
yāgabhūmim upāgamya cakre sarvāḥ kriyāḥ kramāt // (34.2) Par.?
krameṇa vidhivad yāgaṃ nītvā so 'vabhṛthāplutaḥ / (35.1) Par.?
kṛtakṛtyas tato bhūtvā cintayāmāsa pārthivaḥ // (35.2) Par.?
pūjitā ṛtvijaḥ sarve sadasyā mānitā mayā / (36.1) Par.?
tathaivārthijano 'py arthair yojito 'bhimatair mayā // (36.2) Par.?
yathārham atra lokasya mayā sarvaṃ viceṣṭitam / (37.1) Par.?
aniṣpannakriyaṃ cetas tathāpi mama kiṃ yathā // (37.2) Par.?
itthaṃ saṃcintayann eva sasmāra sa mahīpatiḥ / (38.1) Par.?
khāṇḍikyāya na datteti mayā vai gurudakṣiṇā // (38.2) Par.?
sa jagāma tato bhūyo ratham āruhya pārthivaḥ / (39.1) Par.?
maitreya durgagahanaṃ khāṇḍikyo yatra saṃsthitaḥ // (39.2) Par.?
khāṇḍikyo 'pi punar dṛṣṭvā tam āyāntaṃ dhṛtāyudhaḥ / (40.1) Par.?
tasthau hantuṃ kṛtamatis tam āha sa punar nṛpaḥ // (40.2) Par.?
bho nāhaṃ te 'pakārāya prāptaḥ khāṇḍikya mā krudhaḥ / (41.1) Par.?
guror niṣkrayadānāya mām avehi tvam āgatam // (41.2) Par.?
niṣpādito mayā yāgaḥ samyak tvadupadeśataḥ / (42.1) Par.?
so 'haṃ te dātum icchāmi vṛṇuṣva gurudakṣiṇām // (42.2) Par.?
parāśara uvāca / (43.1) Par.?
bhūyaḥ sa mantribhiḥ sārdhaṃ mantrayāmāsa pārthivaḥ / (43.2) Par.?
guruniṣkṛtikāmo 'tra kim ayaṃ prārthyatām iti // (43.3) Par.?
tam ūcur mantriṇo rājyam aśeṣaṃ prārthyatām ayam / (44.1) Par.?
kṛtibhiḥ prārthyate rājyam anāyāsitasainikaiḥ // (44.2) Par.?
prahasya tān āha nṛpaḥ sa khāṇḍikyo mahāmatiḥ / (45.1) Par.?
svalpakālaṃ mahīrājyaṃ mādṛśaiḥ prārthyate katham // (45.2) Par.?
evam etad bhavanto 'tra arthasādhanamantriṇaḥ / (46.1) Par.?
paramārthaḥ kathaṃ ko 'tra yūyaṃ nātra vicakṣaṇāḥ // (46.2) Par.?
parāśara uvāca / (47.1) Par.?
ity uktvā samupetyainaṃ sa tu keśidhvajaṃ nṛpam / (47.2) Par.?
uvāca kim avaśyaṃ tvaṃ dadāsi gurudakṣiṇām // (47.3) Par.?
bāḍham ity eva tenoktaḥ khāṇḍikyas tam athābravīt / (48.1) Par.?
bhavān adhyātmavijñānaparamārthavicakṣaṇaḥ // (48.2) Par.?
yadi ced dīyate mahyaṃ bhavatā guruniṣkrayaḥ / (49.1) Par.?
tat kleśapraśamāyālaṃ yat karma tad udīraya // (49.2) Par.?
Duration=0.25654101371765 secs.