Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8564
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
keśidhvaja uvāca / (1.1) Par.?
na prārthitaṃ tvayā kasmān mama rājyam akaṇṭakam / (1.2) Par.?
rājyalābhād vinā nānyat kṣatriyāṇām atipriyam // (1.3) Par.?
khāṇḍikya uvāca / (2.1) Par.?
keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ / (2.2) Par.?
rājyam etad aśeṣaṃ te yatra gṛdhnanty apaṇḍitāḥ // (2.3) Par.?
kṣatriyāṇām ayaṃ dharmo yat prajāparipālanam / (3.1) Par.?
vadhaś ca dharmayuddhena svarājyaparipanthinām // (3.2) Par.?
yatrāśaktasya me doṣo naivāsty apahṛte tvayā / (4.1) Par.?
bandhāyaiva bhavaty eṣā avidyāpy akramojjhitā // (4.2) Par.?
janmopabhogalipsārtham iyaṃ rājyaspṛhā mama / (5.1) Par.?
anyeṣāṃ doṣajā naiva dharmam evānurudhyate // (5.2) Par.?
na yācñā kṣatrabandhūnāṃ dharmāyaitat satāṃ matam / (6.1) Par.?
ato na yācitaṃ rājyam avidyāntargataṃ tava // (6.2) Par.?
rājye gṛdhnanty avidvāṃso mamatvāhṛtacetasaḥ / (7.1) Par.?
ahaṃmānamahāpānamadamattā na mādṛśāḥ // (7.2) Par.?
parāśara uvāca / (8.1) Par.?
tataḥ prahṛṣṭaḥ sādhv iti prāha keśidhvajo nṛpaḥ / (8.2) Par.?
khāṇḍikyajanakaṃ prītyā śrūyatāṃ vacanaṃ mama // (8.3) Par.?
aham avidyayā mṛtyuṃ tartukāmaḥ karomi vai / (9.1) Par.?
rājyaṃ yāgāṃś ca vividhān bhogaiḥ puṇyakṣayaṃ tathā // (9.2) Par.?
tad idaṃ te mano diṣṭyā vivekaiśvaryatāṃ gatam / (10.1) Par.?
śrūyatāṃ cāpy avidyāyāḥ svarūpaṃ kulanandana // (10.2) Par.?
anātmany ātmabuddhir yā asve svam iti yā matiḥ / (11.1) Par.?
avidyātarusaṃbhūtibījam etad dvidhā sthitam // (11.2) Par.?
pañcabhūtātmake dehe dehī mohatamovṛtaḥ / (12.1) Par.?
aham etad itīty uccaiḥ kurute kumatir matim // (12.2) Par.?
ākāśavāyvagnijalapṛthivībhyaḥ pṛthak sthite / (13.1) Par.?
ātmany ātmamayaṃ bhāvaṃ kaḥ karoti kalevare // (13.2) Par.?
kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca kaḥ / (14.1) Par.?
adehe hy ātmani prājño mamedam iti manyate // (14.2) Par.?
itthaṃ ca putrapautreṣu taddehotpāditeṣu kaḥ / (15.1) Par.?
karoti paṇḍitaḥ svāmyam anātmani kalevare // (15.2) Par.?
sarvaṃ dehopabhogāya kurute karma mānavaḥ / (16.1) Par.?
dehaś cānyo yadā puṃsas tadā bandhāya tatparam // (16.2) Par.?
mṛṇmayaṃ hi yathā gehaṃ lipyate vai mṛdambhasā / (17.1) Par.?
pārthivo 'yaṃ tathā deho mṛdambholepanasthitiḥ // (17.2) Par.?
pañcabhūtātmakair bhogaiḥ pañcabhūtātmakaṃ vapuḥ / (18.1) Par.?
āpyāyate yadi tataḥ puṃso garvo 'tra kiṃ kṛtaḥ // (18.2) Par.?
anekajanmasāhasrīṃ saṃsārapadavīṃ vrajan / (19.1) Par.?
mohaśramaṃ prayāto 'sau vāsanāreṇuguṇṭhitaḥ // (19.2) Par.?
prakṣālyate yadā so 'sya reṇur jñānoṣṇavāriṇā / (20.1) Par.?
tadā saṃsārapānthasya yāti mohaśramaḥ śamam // (20.2) Par.?
mohaśrame śamaṃ yāte svasthāntaḥkaraṇaḥ pumān / (21.1) Par.?
ananyātiśayābādhaṃ paraṃ nirvāṇam ṛcchati // (21.2) Par.?
nirvāṇamaya evāyam ātmā jñānamayo 'malaḥ / (22.1) Par.?
duḥkhājñānamalā dharmāḥ prakṛtes te tu nātmanaḥ // (22.2) Par.?
jalasya nāgnisaṃsargaḥ sthālīsaṅgāt tathāpi hi / (23.1) Par.?
śabdodrekādikān dharmāṃs tat karoti yathā mune // (23.2) Par.?
tathātmā prakṛteḥ saṅgād ahaṃmānādidūṣitaḥ / (24.1) Par.?
bhajate prākṛtān dharmān anyas tebhyo hi so 'vyayaḥ // (24.2) Par.?
tad etat kathitaṃ bījam avidyāyā mayā tava / (25.1) Par.?
kleśānāṃ ca kṣayakaraṃ yogād anyan na vidyate // (25.2) Par.?
khāṇḍikya uvāca / (26.1) Par.?
taṃ bravīhi mahābhāga yogaṃ yogaviduttama / (26.2) Par.?
vijñātayogaśāstrārthas tvam asyāṃ nimisaṃtatau // (26.3) Par.?
keśidhvaja uvāca / (27.1) Par.?
yogasvarūpaṃ khāṇḍikya śrūyatāṃ gadato mama / (27.2) Par.?
yatra sthito na cyavate prāpya brahmalayaṃ muniḥ // (27.3) Par.?
mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ / (28.1) Par.?
bandhasya viṣayāsaṅgi mukter nirviṣayaṃ tathā // (28.2) Par.?
viṣayebhyaḥ samāhṛtya vijñānātmā mano muniḥ / (29.1) Par.?
cintayen muktaye tena brahmabhūtaṃ pareśvaram // (29.2) Par.?
ātmabhāvaṃ nayaty enaṃ tad brahmadhyāyinaṃ mune / (30.1) Par.?
vikāryam ātmanaḥ śaktyā loham ākarṣako yathā // (30.2) Par.?
ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ / (31.1) Par.?
tasyā brahmaṇi saṃyogo yoga ity abhidhīyate // (31.2) Par.?
evam atyantavaiśiṣṭyayuktadharmopalakṣaṇaḥ / (32.1) Par.?
yasya yogaḥ sa vai yogī mumukṣur abhidhīyate // (32.2) Par.?
yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate / (33.1) Par.?
viniṣpannasamādhis tu parabrahmopalabdhimān // (33.2) Par.?
yady antarāyadoṣeṇa dūṣyate cāsya mānasam / (34.1) Par.?
janmāntarair abhyasato muktiḥ pūrvasya jāyate // (34.2) Par.?
viniṣpannasamādhis tu muktiṃ tatraiva janmani / (35.1) Par.?
prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt // (35.2) Par.?
brahmacaryam ahiṃsāṃ ca satyāsteyāparigrahān / (36.1) Par.?
seveta yogī niṣkāmo yogyatāṃ svamano nayan // (36.2) Par.?
svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān / (37.1) Par.?
kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ // (37.2) Par.?
ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ / (38.1) Par.?
viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ vimuktidāḥ // (38.2) Par.?
ekaṃ bhadrāsanādīnāṃ samāsthāya guṇair yutaḥ / (39.1) Par.?
yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ // (39.2) Par.?
prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yat / (40.1) Par.?
prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca // (40.2) Par.?
paraspareṇābhibhavaṃ prāṇāpānau yadānilau / (41.1) Par.?
kurutaḥ sa dvidhānena tṛtīyaḥ saṃyamāt tayoḥ // (41.2) Par.?
tasya cālambanavataḥ sthūlarūpaṃ dvijottama / (42.1) Par.?
ālambanam anantasya yogino 'bhyasataḥ smṛtam // (42.2) Par.?
śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit / (43.1) Par.?
kuryāc cittānukārīṇi pratyāhāraparāyaṇaḥ // (43.2) Par.?
vaśyatā paramā tena jāyate 'ticalātmanām / (44.1) Par.?
indriyāṇām avaśyais tair na yogī yogasādhakaḥ // (44.2) Par.?
prāṇāyāmena pavanaiḥ pratyāhāreṇa cendriyaiḥ / (45.1) Par.?
vaśīkṛtais tataḥ kuryāt sthitaṃ cetaḥ śubhāśraye // (45.2) Par.?
khāṇḍikya uvāca / (46.1) Par.?
kathyatāṃ me mahābhāga cetaso yaḥ śubhāśrayaḥ / (46.2) Par.?
yadādhāram aśeṣaṃ taddhanti doṣasamudbhavam // (46.3) Par.?
keśidhvaja uvāca / (47.1) Par.?
āśrayaś cetaso brahma dvidhā tac ca svarūpataḥ / (47.2) Par.?
bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca // (47.3) Par.?
trividhā bhāvanā bhūpa viśvam etan nibodhatām / (48.1) Par.?
brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā // (48.2) Par.?
karmabhāvātmikā hy ekā brahmabhāvātmikāparā / (49.1) Par.?
ubhayātmikā tathaivānyā trividhā bhāvabhāvanā // (49.2) Par.?
sanandanādayo brahmabhāvabhāvanayā yutāḥ / (50.1) Par.?
karmabhāvanayā cānye devādyāḥ sthāvarāś carāḥ // (50.2) Par.?
hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā / (51.1) Par.?
adhikārabodhayukteṣu vidyate bhāvabhāvanā // (51.2) Par.?
akṣīṇeṣu samasteṣu viśeṣajñānakarmasu / (52.1) Par.?
viśvam etat paraṃ cānyad bhedabhinnadṛśāṃ nṛpa // (52.2) Par.?
pratyastamitabhedaṃ yat sattāmātram agocaram / (53.1) Par.?
vacasām ātmasaṃvedyaṃ taj jñānaṃ brahmasaṃjñitam // (53.2) Par.?
tac ca viṣṇoḥ paraṃ rūpam arūpasyājam akṣaram / (54.1) Par.?
viśvasvarūpavairūpyalakṣaṇaṃ paramātmanaḥ // (54.2) Par.?
na tad yogayujā śakyaṃ nṛpa cintayituṃ yataḥ / (55.1) Par.?
tataḥ sthūlaṃ hare rūpaṃ cintayed viśvagocaram // (55.2) Par.?
hiraṇyagarbho bhagavān vāsavo 'tha prajāpatiḥ / (56.1) Par.?
maruto vasavo rudrā bhāskarās tārakā grahāḥ // (56.2) Par.?
gandharvayakṣadaityādyāḥ sakalā devayonayaḥ / (57.1) Par.?
manuṣyāḥ paśavaḥ śailāḥ samudrāḥ sarito drumāḥ // (57.2) Par.?
bhūpa bhūtāny aśeṣāṇi bhūtānāṃ ye ca hetavaḥ / (58.1) Par.?
pradhānādiviśeṣāntaṃ cetanācetanātmakam // (58.2) Par.?
ekapādaṃ dvipādaṃ ca bahupādam apādakam / (59.1) Par.?
mūrtam etaddhare rūpaṃ bhāvanātritayātmakam // (59.2) Par.?
etat sarvam idaṃ viśvaṃ jagad etaccarācaram / (60.1) Par.?
parabrahmasvarūpasya viṣṇoḥ śaktisamanvitam // (60.2) Par.?
viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā / (61.1) Par.?
avidyā karmasaṃjñānyā tṛtīyā śaktir iṣyate // (61.2) Par.?
yayā kṣetrajñaśaktiḥ sā veṣṭitā nṛpa sarvagā / (62.1) Par.?
saṃsāratāpān akhilān avāpnoty atisaṃtatān // (62.2) Par.?
tayā tirohitatvāc ca śaktiḥ kṣetrajñasaṃjñitā / (63.1) Par.?
sarvabhūteṣu bhūpāla tāratamyena lakṣyate // (63.2) Par.?
aprāṇavatsu svalpālpā sthāvareṣu tato 'dhikā / (64.1) Par.?
sarīsṛpeṣu tebhyo 'nyāpy atiśaktyā patatriṣu // (64.2) Par.?
patattribhyo mṛgās tebhyas tacchaktyā paśavo 'dhikāḥ / (65.1) Par.?
paśubhyo manujāś cāpi śaktyā puṃsaḥ prabhāvitāḥ // (65.2) Par.?
tebhyo 'pi nāgagandharvayakṣādyā devatā nṛpa // (66.1) Par.?
śakraḥ samastadevebhyas tataś cāpi prajāpatiḥ / (67.1) Par.?
hiraṇyagarbho 'pi tataḥ puṃsaḥ śaktyupalakṣitaḥ // (67.2) Par.?
etāny aśeṣarūpāṇi tasya rūpāṇi pārthiva / (68.1) Par.?
yatas tacchaktiyogena yuktāni nabhasā yathā // (68.2) Par.?
dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate / (69.1) Par.?
amūrtaṃ brahmaṇo rūpaṃ yat sad ity ucyate budhaiḥ // (69.2) Par.?
samastāḥ śaktayaś caitā nṛpa yatra pratiṣṭhitāḥ / (70.1) Par.?
tad viśvarūparūpaṃ vai rūpam anyaddharer mahat // (70.2) Par.?
samastaśaktirūpāṇi tat karoti janeśvara / (71.1) Par.?
devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā // (71.2) Par.?
jagatām upakārāya na sā karmanimittajā / (72.1) Par.?
ceṣṭā tasyāprameyasya vyāpiny avyāhatātmikā // (72.2) Par.?
tad rūpaṃ viśvarūpasya tasya yogayujā nṛpa / (73.1) Par.?
cintyam ātmaviśuddhyarthaṃ sarvakilbiṣanāśanam // (73.2) Par.?
yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ / (74.1) Par.?
tathā cittasthito viṣṇur yogināṃ sarvakilbiṣam // (74.2) Par.?
tasmāt samastaśaktīnām ādhāre tatra cetasaḥ / (75.1) Par.?
kurvīta saṃsthitiṃ sā tu vijñeyā śuddhadhāraṇā // (75.2) Par.?
śubhāśrayaḥ sa cittasya sarvagasya tathātmanaḥ / (76.1) Par.?
tribhāvabhāvanātīto muktaye yogināṃ nṛpa // (76.2) Par.?
anye tu puruṣavyāghra cetaso ye vyapāśrayāḥ / (77.1) Par.?
aśuddhās te samastās tu devādyāḥ karmayonayaḥ // (77.2) Par.?
mūrtaṃ bhagavato rūpaṃ sarvāpāśrayaniḥspṛham / (78.1) Par.?
eṣā vai dhāraṇā proktā yaccittaṃ tatra dhāryate // (78.2) Par.?
tac ca mūrtaṃ hare rūpaṃ yādṛk cintyaṃ narādhipa / (79.1) Par.?
tacchrūyatām anādhāre dhāraṇā nopapadyate // (79.2) Par.?
prasannacāruvadanaṃ padmapattropamekṣaṇam / (80.1) Par.?
sukapolaṃ suvistīrṇalalāṭaphalakojjvalam // (80.2) Par.?
samakarṇāntavinyastacārukarṇavibhūṣaṇam / (81.1) Par.?
kambugrīvaṃ suvistīrṇaśrīvatsāṅkitavakṣasam // (81.2) Par.?
valītribhaṅginā magnanābhinā codareṇa vai / (82.1) Par.?
pralambāṣṭabhujaṃ viṣṇum athavāpi caturbhujam // (82.2) Par.?
samasthitorujaṅghaṃ ca susthitāṅghrikarāmbujam / (83.1) Par.?
cintayed brahmabhūtaṃ taṃ pītanirmalavāsasam // (83.2) Par.?
kirīṭacārukeyūrakaṭakādivibhūṣitam // (84.1) Par.?
śārṅgaśaṅkhagadākhaḍgacakrākṣavalayānvitam / (85.1) Par.?
cintayet tanmayo yogī samādhāyātmamānasam // (85.2) Par.?
tāvad yāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā / (86.1) Par.?
vrajatas tiṣṭhato 'nyad vā svecchayā karma kurvataḥ / (86.2) Par.?
nāpayāti yadā cittāt siddhāṃ manyeta tāṃ tadā // (86.3) Par.?
tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ / (87.1) Par.?
cintayed bhagavadrūpaṃ praśāntaṃ sākṣasūtrakam // (87.2) Par.?
sā yadā dhāraṇā tadvad avasthānavatī tataḥ / (88.1) Par.?
kirīṭakeyūramukhair bhūṣaṇai rahitaṃ smaret // (88.2) Par.?
tad ekāvayavaṃ devaṃ cetasā hi punar budhaḥ / (89.1) Par.?
kuryāt tato 'vayavini praṇidhānaparo bhavet // (89.2) Par.?
tadrūpapratyayā caikā saṃtatiś cānyaniḥspṛhā / (90.1) Par.?
taddhyānaṃ prathamair aṅgaiḥ ṣaḍbhir niṣpādyate nṛpa // (90.2) Par.?
tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat / (91.1) Par.?
manasā dhyānaniṣpādyaṃ samādhiḥ so 'bhidhīyate // (91.2) Par.?
vijñānaṃ prāpakaṃ prāpye pare brahmaṇi pārthiva / (92.1) Par.?
prāpaṇīyas tathaivātmā prakṣīṇāśeṣabhāvanaḥ // (92.2) Par.?
kṣetrajñaḥ karaṇī jñānaṃ karaṇaṃ tena tasya tat / (93.1) Par.?
niṣpādya muktikāryaṃ vai kṛtakṛtyaṃ nivartate // (93.2) Par.?
tadbhāvabhāvam āpannas tato 'sau paramātmanā / (94.1) Par.?
bhavaty abhedī bhedaś ca tasyājñānakṛto bhavet // (94.2) Par.?
vibhedajanake 'jñāne nāśam ātyantikaṃ gate / (95.1) Par.?
ātmano brahmaṇo bhedam asantaṃ kaḥ kariṣyati // (95.2) Par.?
ity uktas te mayā yogaḥ khāṇḍikya paripṛcchataḥ / (96.1) Par.?
saṃkṣepavistarābhyāṃ tu kim anyat kriyatāṃ tava // (96.2) Par.?
khāṇḍikya uvāca / (97.1) Par.?
kathite yogasadbhāve sarvam eva kṛtaṃ mama / (97.2) Par.?
tavopadeśenāśeṣo naṣṭaś cittamalo yataḥ // (97.3) Par.?
mameti yan mayā coktam asad etan na cānyathā / (98.1) Par.?
narendra gadituṃ śakyam api vijñeyavedibhiḥ // (98.2) Par.?
ahaṃ mamety avidyeyaṃ vyavahāras tathānayā / (99.1) Par.?
paramārthas tvasaṃlāpyo gocare vacasāṃ na saḥ // (99.2) Par.?
tad gaccha śreyase sarvaṃ mamaitad bhavatā kṛtam / (100.1) Par.?
yad vimuktiprado yogaḥ proktaḥ keśidhvajāvyayaḥ // (100.2) Par.?
parāśara uvāca / (101.1) Par.?
yathārhaṃ pūjayā tena khāṇḍikyena sa pūjitaḥ / (101.2) Par.?
ājagāma puraṃ brahmaṃs tataḥ keśidhvajo nṛpaḥ // (101.3) Par.?
khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddhaye / (102.1) Par.?
vanaṃ jagāma govinde viniveśitamānasaḥ // (102.2) Par.?
tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ / (103.1) Par.?
viṣṇvākhye nirmale brahmaṇy avāpa nṛpatir layam // (103.2) Par.?
keśidhvajo 'pi muktyarthaṃ svakarmakṣapaṇonmukhaḥ / (104.1) Par.?
bubhuje viṣayān karma cakre cānabhisaṃdhitam // (104.2) Par.?
akalyāṇopabhogaiś ca kṣīṇapāpo 'malas tataḥ / (105.1) Par.?
avāpa siddhim atyantatāpakṣayaphalāṃ dvija // (105.2) Par.?
Duration=0.47372984886169 secs.