Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5250
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
metals
svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam / (1.1) Par.?
muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // (1.2) Par.?
upalohāḥ
upalauhāḥ samākhyātā maṇḍūrolauhakiṭṭakam / (2.1) Par.?
ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu // (2.2) Par.?
metals:: śodhana
taile takre gavāṃ mūtre hyāranāle kulatthake / (3.1) Par.?
kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā // (3.2) Par.?
svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā / (4.1) Par.?
metals:: māraṇa
hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // (4.2) Par.?
patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam / (5.1) Par.?
śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī // (5.2) Par.?
gold:: aśuddha:: medic. properties
saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca / (6.1) Par.?
aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet // (6.2) Par.?
pañcamṛttikāḥ
valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe / (7.1) Par.?
gold:: śodhana
ityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ // (7.2) Par.?
piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / (8.1) Par.?
gold:: śodhana
bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā // (8.2) Par.?
saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // (9) Par.?
substances for māraṇa of metals
nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam / (10.1) Par.?
tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // (10.2) Par.?
gold:: māraṇa
mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu / (11.1) Par.?
hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ // (11.2) Par.?
gold:: māraṇa
svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / (12.1) Par.?
dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam // (12.2) Par.?
gold:: māraṇa
nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa pariyasitam / (13.1) Par.?
tenālipya suvarṇasya kalkaśca mriyate puṭāt // (13.2) Par.?
gold:: māraṇa
mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / (14.1) Par.?
piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet // (14.2) Par.?
ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / (15.1) Par.?
baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam // (15.2) Par.?
evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam / (16.1) Par.?
gold:: māraṇa:: niruttha
śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ // (16.2) Par.?
aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām / (17.1) Par.?
śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam // (17.2) Par.?
adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca / (18.1) Par.?
triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa // (18.2) Par.?
nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe / (19.1) Par.?
gold:: māraṇa:: niruttha
svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet // (19.2) Par.?
adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam / (20.1) Par.?
tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // (20.2) Par.?
deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam / (21.1) Par.?
ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham // (21.2) Par.?
svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam / (22.1) Par.?
ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet // (22.2) Par.?
tritayaṃ madhunājyena militaṃ golakīkṛtam / (23.1) Par.?
dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet // (23.2) Par.?
nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam / (24.1) Par.?
nirutthaṃ jāyate bhasma tattadyogeṣu yojayet // (24.2) Par.?
gold:: māraṇa:: niruttha
śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ cāvoṭamākṣikam / (25.1) Par.?
tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // (25.2) Par.?
tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet / (26.1) Par.?
ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ // (26.2) Par.?
gold:: māraṇa
tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca / (27.1) Par.?
liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // (27.2) Par.?
taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe / (28.1) Par.?
gold:: māraṇa
hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam // (28.2) Par.?
liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ / (29.1) Par.?
amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // (29.2) Par.?
gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ / (30.1) Par.?
gold:: mṛta:: medic. properties
suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru // (30.2) Par.?
buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // (31) Par.?
silver:: aśuddha:: medic. properties
āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / (32.1) Par.?
aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // (32.2) Par.?
silver:: śodhana
nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati / (33.1) Par.?
silver:: māraṇa
mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // (33.2) Par.?
tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam / (34.1) Par.?
silver:: māraṇa
tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet // (34.2) Par.?
snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet / (35.1) Par.?
ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ // (35.2) Par.?
bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ / (36.1) Par.?
liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // (36.2) Par.?
dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ / (37.1) Par.?
silver:: māraṇa:: niruttha
tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam // (37.2) Par.?
mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet / (38.1) Par.?
śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet // (38.2) Par.?
caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam / (39.1) Par.?
silver:: māraṇa
rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam // (39.2) Par.?
athavā gandhatālena lepyaṃ jambīrapeṣitam / (40.1) Par.?
ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // (40.2) Par.?
mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe / (41.1) Par.?
silver:: māraṇa
rasagandhau samau kṛtvā kākatuṇḍasya mūlakam // (41.2) Par.?
mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ / (42.1) Par.?
haridrāgolake kṣiptvā golaṃ hayapurīṣake // (42.2) Par.?
kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ / (43.1) Par.?
tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit // (43.2) Par.?
puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ / (44.1) Par.?
bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ // (44.2) Par.?
jāyate tadvidhānena sarvarogāpahārakam // (45) Par.?
copper:: aśuddha:: medic. properties
apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā / (46.1) Par.?
bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt // (46.2) Par.?
copper:: śodhana
snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā / (47.1) Par.?
pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ // (47.2) Par.?
vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt / (48.1) Par.?
khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet // (48.2) Par.?
tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet / (49.1) Par.?
ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye // (49.2) Par.?
copper:: śodhana
gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / (50.1) Par.?
śudhyate nātra sandeho māraṇaṃ kathyate'dhunā // (50.2) Par.?
copper:: māraṇa
gandhena tāmratulyena hyamlapiṣṭena lepayet / (51.1) Par.?
kaṇṭakavedhīkṛtaṃ patraṃ siddhayitvā puṭe pacet // (51.2) Par.?
uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet / (52.1) Par.?
jambīrairāranālairvā mṛgadūrvādravaistathā // (52.2) Par.?
piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe / (53.1) Par.?
mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet // (53.2) Par.?
anenaiva vidhānena tāmrabhasma bhaveddhruvam / (54.1) Par.?
copper:: māraṇa
tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet // (54.2) Par.?
sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet / (55.1) Par.?
copper:: māraṇa
pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ // (55.2) Par.?
tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet / (56.1) Par.?
saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet // (56.2) Par.?
evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam / (57.1) Par.?
copper:: māraṇa
tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet // (57.2) Par.?
ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam / (58.1) Par.?
tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet // (58.2) Par.?
tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam / (59.1) Par.?
ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // (59.2) Par.?
svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam / (60.1) Par.?
copper:: māraṇa
kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // (60.2) Par.?
tena gandhena sūtena tāmrapatraṃ pralepayet / (61.1) Par.?
gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ // (61.2) Par.?
copper:: māraṇa
tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ / (62.1) Par.?
kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ // (62.2) Par.?
tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / (63.1) Par.?
yāmaikaṃ tīvrapākena bhasmībhavati niścitam // (63.2) Par.?
copper:: māraṇa
sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam / (64.1) Par.?
dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // (64.2) Par.?
samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet / (65.1) Par.?
caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // (65.2) Par.?
jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet / (66.1) Par.?
mriyate nātra saṃdehaḥ sarvarogeṣu yojayet // (66.2) Par.?
copper:: māraṇa (śodhana?)
nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam / (67.1) Par.?
bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam // (67.2) Par.?
mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam / (68.1) Par.?
ūrdhve dattvā niruddhyāya dhmātairgrāhyaṃ suśītalam // (68.2) Par.?
nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet / (69.1) Par.?
copper:: mṛta:: medic. application
athavā māritaṃ tāmramamlenaikena mardayet // (69.2) Par.?
tadgolaṃ sūraṇasyāntar urdhvāruddhvā tu lepayet / (70.1) Par.?
śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet // (70.2) Par.?
vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana / (71.1) Par.?
copper:: mṛta:: medic. properties
tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram // (71.2) Par.?
kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam / (72.1) Par.?
pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // (72.2) Par.?
tin, lead:: amṛta:: medic. properties
pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau / (73.1) Par.?
mehapāṇḍūdaravātakaphamṛtyukarau kila // (73.2) Par.?
lead:: śodhana
nirguṇḍīmūlacūrṇena mārkadugdhena lepayet / (74.1) Par.?
nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet // (74.2) Par.?
nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet / (75.1) Par.?
liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye // (75.2) Par.?
lead:: śodhana
niśā tumbarubījāni kokilākṣaṃ kuṭhārikām / (76.1) Par.?
gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam // (76.2) Par.?
yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet / (77.1) Par.?
tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā // (77.2) Par.?
lead:: māraṇa:: niruttha
aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ / (78.1) Par.?
kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // (78.2) Par.?
yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām / (79.1) Par.?
jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // (79.2) Par.?
svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ / (80.1) Par.?
evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ // (80.2) Par.?
lead:: māraṇa
athavā nāgapatrāṇi cūrṇaliptāni kharpare / (81.1) Par.?
atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // (81.2) Par.?
bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / (82.1) Par.?
yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ // (82.2) Par.?
daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / (83.1) Par.?
golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu // (83.2) Par.?
lead:: māraṇa
ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ / (84.1) Par.?
apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham // (84.2) Par.?
lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca / (85.1) Par.?
daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ // (85.2) Par.?
lead:: māraṇa
piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet / (86.1) Par.?
tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // (86.2) Par.?
vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet / (87.1) Par.?
yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet // (87.2) Par.?
taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ / (88.1) Par.?
tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet // (88.2) Par.?
dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha / (89.1) Par.?
nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt // (89.2) Par.?
lead:: māraṇa
kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet / (90.1) Par.?
arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // (90.2) Par.?
lead:: mṛta:: medic. properties
satiktamadhuro nāgo mṛto bhavati bhasmasāt / (91.1) Par.?
āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā // (91.2) Par.?
tin:: māraṇa
mākṣikaṃ haritālaṃ ca palāśasvarasena ca / (92.1) Par.?
kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet // (92.2) Par.?
nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ / (93.1) Par.?
tadbhasma haritālaṃ ca tulyamamlena kenacit // (93.2) Par.?
palāśotthadravairvātha golayitvāndhayetpuṭe / (94.1) Par.?
uddhṛtya daśamāṃśena tālena saha mardayet // (94.2) Par.?
pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet / (95.1) Par.?
evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt // (95.2) Par.?
tin:: māraṇa
vaṅgapādena sūtena vaṅgapatrāṇi lepayet / (96.1) Par.?
ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ // (96.2) Par.?
piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet / (97.1) Par.?
śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam // (97.2) Par.?
sūtaliptaṃ vaṅgapatraṃ golake samalepitam / (98.1) Par.?
ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet // (98.2) Par.?
tin:: māraṇa
akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet / (99.1) Par.?
tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // (99.2) Par.?
gajākhye jāyate bhasma catvāriṃśativaṅgakam / (100.1) Par.?
tin:: mṛta:: medic. properties
satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit // (100.2) Par.?
lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham // (101) Par.?
Duration=0.36907505989075 secs.