Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10974
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Purity of persons and things
nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yac ca prasāritam / (1.1) Par.?
brahmacārigataṃ bhaikṣaṃ nityaṃ medhyam iti śrutiḥ // (1.2) Par.?
vatsaḥ prasnavane medhyaḥ śakuniḥ phalaśātane / (2.1) Par.?
striyaś ca ratisaṃsarge śvā mṛgagrahaṇe śuciḥ // (2.2) Par.?
ākarāḥ śucayaḥ sarve varjayitvā surākaram / (3.1) Par.?
adūṣyāḥ saṃtatā dhārā vātodbhūtāś ca reṇavaḥ // (3.2) Par.?
amedhyeṣu ca ye vṛkṣā uptāḥ puṣpaphalopagāḥ / (4.1) Par.?
teṣām api na duṣyanti puṣpāṇi ca phalāni ca // (4.2) Par.?
caityavṛkṣaṃ citiṃ yūpaṃ caṇḍālaṃ vedavikrayam / (5.1) Par.?
etāni brāhmaṇaḥ spṛṣṭvā sacelo jalam āviśet // (5.2) Par.?
ātmaśayyāsanaṃ vastraṃ jāyāpatyaṃ kamaṇḍaluḥ / (6.1) Par.?
śucīny ātmana etāni pareṣām aśucīni tu // (6.2) Par.?
āsanaṃ śayanaṃ yānaṃ nāvaḥ pathi tṛṇāni ca / (7.1) Par.?
caṇḍālapatitaspṛṣṭaṃ mārutenaiva śudhyati // (7.2) Par.?
khalakṣetreṣu yad dhānyaṃ kūpavāpīṣu yaj jalam / (8.1) Par.?
abhojyād api tad bhojyaṃ yac ca goṣṭhagataṃ payaḥ // (8.2) Par.?
trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan / (9.1) Par.?
adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate // (9.2) Par.?
āpaḥ pavitraṃ bhūmigatā gotṛptir yāsu jāyate / (10.1) Par.?
avyāptāś ced amedhyena gandhavarṇarasānvitāḥ // (10.2) Par.?
bhūmes tu saṃmārjanaprokṣaṇopalepanāvastaraṇollekhanair yathāsthānaṃ doṣaviśeṣāt prāyatyam // (11.1) Par.?
athāpy udāharanti // (12.1) Par.?
Duration=0.064447164535522 secs.