Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14806
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Sacrifices
śucim adhvaraṃ devā juṣante // (1.1) Par.?
śucikāmā hi devāḥ śucayaś ca // (2.1) Par.?
tad eṣābhivadati / (3.1) Par.?
om / (3.2) Par.?
śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ / (3.3) Par.?
ṛtena satyam ṛtasāpa āyañśucijanmānaḥ śucayaḥ pāvakāḥ / (3.4) Par.?
iti // (3.5) Par.?
ahataṃ vāsasāṃ śuci / (4.1) Par.?
tasmād yat kiṃ cejyāsaṃyuktaṃ syāt sarvaṃ tad ahatair vāsobhiḥ kuryāt // (4.2) Par.?
prakṣālitopavātāny akliṣṭāni vāsāṃsi patnīyajamānāv ṛtvijaś ca paridadhīran // (5.1) Par.?
evaṃ prakramād ūrdhvam // (6.1) Par.?
dīrghasomeṣu sattreṣu caivam // (7.1) Par.?
yathāsamāmnātaṃ ca // (8.1) Par.?
yathaitad abhicaraṇīyeṣv iṣṭipaśusomeṣu lohitoṣṇīṣā lohitavāsasaś cartvijaḥ pracareyuś citravāsasaś citrāsaṅgā vṛṣākapāv iti ca // (9.1) Par.?
agnyādhāne kṣaumāṇi vāsāṃsi teṣām alābhe kārpāsikāny aurṇāni vā bhavanti // (10.1) Par.?
mūtrapurīṣalohitaretaḥprabhṛtyupahatānāṃ mṛdādbhir iti prakṣālanam // (11.1) Par.?
vāsovat tārpyavalkalānām // (12.1) Par.?
valkalavat kṛṣṇājinānām // (13.1) Par.?
na parihitam adhirūḍham aprakṣālitaṃ prāvaraṇam // (14.1) Par.?
nāpalpūlitaṃ manuṣyasaṃyuktaṃ devatrā yuñjyāt // (15.1) Par.?
Purifying the sacrificial ground
ghanāyā bhūmer upaghāta upalepanam // (16.1) Par.?
suṣirāyāḥ karṣaṇam // (17.1) Par.?
klinnāyā medhyam āhṛtya pracchādanam // (18.1) Par.?
caturbhiḥ śudhyate bhūmir gobhir ākramaṇāt khananād dahanād abhivarṣaṇāt // (19.1) Par.?
pañcamāc copalepanāt ṣaṣṭhāt kālāt // (20.1) Par.?
asaṃskṛtāyāṃ bhūmau nyastānāṃ tṛṇānāṃ prakṣālanam // (21.1) Par.?
parokṣopahatānām abhyukṣaṇam // (22.1) Par.?
evaṃ kṣudrasamidhām // (23.1) Par.?
mahatāṃ kāṣṭhānām upaghāte prakṣālyāvaśoṣaṇam // (24.1) Par.?
bahūnāṃ tu prokṣaṇam // (25.1) Par.?
dārumayāṇāṃ pātrāṇām ucchiṣṭasamanvārabdhānām avalekhanam // (26.1) Par.?
ucchiṣṭalepopahatānām avatakṣaṇam // (27.1) Par.?
mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ // (28.1) Par.?
tad etad anyatra nirdeśāt // (29.1) Par.?
yathaitad agnihotre gharmocchiṣṭe ca dadhigharme ca kuṇḍapāyinām ayane cotsargiṇām ayane ca dākṣāyaṇayajñe ceḍādadhe ca catuścakre ca brahmaudaneṣu ca teṣu sarveṣu darbhair adbhiḥ prakṣālanam // (30.1) Par.?
sarveṣv eva somabhakṣeṣv adbhir eva mārjālīye prakṣālanam // (31.1) Par.?
mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ // (32.1) Par.?
Duration=0.073208093643188 secs.