Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14814
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Social classes
catvāro varṇā brāhmaṇakṣatriyaviṭśūdrāḥ // (1.1) Par.?
teṣāṃ varṇānupūrvyeṇa catasro bhāryā brāhmaṇasya // (2.1) Par.?
tisro rājanyasya // (3.1) Par.?
dve vaiśyasya // (4.1) Par.?
ekā śūdrasya // (5.1) Par.?
tāsu putrāḥ savarṇānantarāsu savarṇāḥ // (6.1) Par.?
ekāntaradvyantarāsv ambaṣṭhograniṣādāḥ // (7.1) Par.?
pratilomāsv āyogavamāgadhavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaḥ // (8.1) Par.?
ambaṣṭhāt prathamāyāṃ śvapākaḥ // (9.1) Par.?
ugrād dvitīyāyāṃ vaiṇaḥ // (10.1) Par.?
niṣādāt tṛtīyāyāṃ pulkasaḥ // (11.1) Par.?
viparyaye kukkuṭaḥ // (12.1) Par.?
niṣādena niṣādyām ā pañcamāj jāto 'pahanti śūdratām // (13.1) Par.?
tam upanayet ṣaṣṭhaṃ yājayet // (14.1) Par.?
saptamo 'vikṛtabījaḥ samabījaḥ sama ity eṣāṃ saṃjñāḥ krameṇa nipatanti // (15.1) Par.?
triṣu varṇeṣu sādṛśyād avrato janayet tu yān / (16.1) Par.?
tān sāvitrīparibhraṣṭān vrātyān āhur manīṣiṇaḥ / (16.2) Par.?
vrātyān āhur manīṣiṇa iti // (16.3) Par.?
Duration=0.046568870544434 secs.