Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Law, Witness, process, jurisdiction

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14823
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṣatriyavadhe gosahasram ṛṣabhādhikaṃ rājña utsṛjed vairaniryātanārtham // (1.1) Par.?
śataṃ vaiśye daśa śūdra ṛṣabhaś cātrādhikaḥ // (2.1) Par.?
śūdravadhena strīvadho govadhaś ca vyākhyāto 'nyatrātreyyā vadhād dhenvanaḍuhoś ca // (3.1) Par.?
vadhe dhenvanaḍuhor ante cāndrāyaṇaṃ caret // (4.1) Par.?
ātreyyā vadhaḥ kṣatriyavadhena vyākhyātaḥ // (5.1) Par.?
haṃsabhāsabarhiṇacakravākapracalākakākolūkamaṇḍūkaḍiḍḍikaḍerikāśvababhrunakulādīnāṃ vadhe śūdravat // (6.1) Par.?
Witnesses
lokasaṃgrahaṇārthaṃ yathā dṛṣṭaṃ śrutaṃ vā sākṣī sākṣyaṃ brūyāt // (7.1) Par.?
pādo 'dharmasya kartāraṃ pādo gacchati sākṣiṇam / (8.1) Par.?
pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati // (8.2) Par.?
rājā bhavaty anenāś ca mucyante ca sabhāsadaḥ / (9.1) Par.?
eno gacchati kartāraṃ yatra nindyo ha nindyate // (9.2) Par.?
sākṣiṇaṃ caivam uddiṣṭaṃ yatnāt pṛcched vicakṣaṇaḥ // (10.1) Par.?
yāṃ rātrim ajaniṣṭhās tvaṃ yāṃ ca rātriṃ mariṣyasi / (11.1) Par.?
etayor antarā yat te sukṛtaṃ sukṛtaṃ bhavet / (11.2) Par.?
tat sarvaṃ rājagāmi syād anṛtaṃ bruvatas tava // (11.3) Par.?
trīn eva ca pitṝn hanti trīn eva ca pitāmahān / (12.1) Par.?
sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mṛṣā vadan // (12.2) Par.?
hiraṇyārthe anṛte hanti trīn eva ca pitāmahān / (13.1) Par.?
pañca paśvanṛte hanti daśa hanti gavānṛte // (13.2) Par.?
śatam aśvānṛte hanti sahasraṃ puruṣānṛte / (14.1) Par.?
sarvaṃ bhūmyanṛte hanti sākṣī sākṣyaṃ mṛṣā vadan // (14.2) Par.?
catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ syur anyatra śrotriyarājanyapravrajitamānuṣyahīnebhyaḥ // (15.1) Par.?
smṛtau pradhānataḥ pratipattiḥ // (16.1) Par.?
ato 'nyathā kartapatyam // (17.1) Par.?
dvādaśarātraṃ taptaṃ payaḥ pibet kūśmāṇḍair vā juhuyād iti / (18.1) Par.?
kūśmāṇḍair vā juhuyād iti // (18.2) Par.?
Duration=0.064791917800903 secs.