Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14858
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāyaścitta
athātaḥ prāyaścittāni // (1.1) Par.?
bhrūṇahā dvādaśa samāḥ // (2.1) Par.?
kapālī khaṭvāṅgī gardabhacarmavāsā araṇyaniketanaḥ śmaśāne dhvajaṃ śavaśiraḥ kṛtvā kuṭīṃ kārayet / (3.1) Par.?
tām āvaset / (3.2) Par.?
saptāgārāṇi bhaikṣaṃ caran svakarmācakṣāṇas tena prāṇān dhārayet / (3.3) Par.?
alabdhvopavāsaḥ // (3.4) Par.?
aśvamedhena gosavenāgniṣṭutā vā yajeta // (4.1) Par.?
aśvamedhāvabhṛthe vātmānaṃ pāvayet // (5.1) Par.?
athāpy udāharanti / (6.1) Par.?
amatyā brāhmaṇaṃ hatvā duṣṭo bhavati dharmataḥ / (6.2) Par.?
ṛṣayo niṣkṛtiṃ tasya vadanty amatipūrvake / (6.3) Par.?
matipūrvaṃ ghnatas tasya niṣkṛtir nopalabhyate // (6.4) Par.?
apagūrya caret kṛcchram atikṛcchraṃ nipātane / (7.1) Par.?
kṛcchraṃ cāndrāyaṇaṃ caiva lohitasya pravartane / (7.2) Par.?
tasmān naivāpagureta na ca kurvīta śoṇitam iti // (7.3) Par.?
nava samā rājanyasya // (8.1) Par.?
tisro vaiśyasya // (9.1) Par.?
saṃvatsaraṃ śūdrasya // (10.1) Par.?
striyāś ca // (11.1) Par.?
brāhmaṇavad ātreyyāḥ // (12.1) Par.?
gurutalpagas tapte lohaśayane śayīta // (13.1) Par.?
sūrmiṃ vā jvalantīṃ śliṣyet // (14.1) Par.?
liṅgaṃ vā savṛṣaṇaṃ parivāsyāñjalāv ādhāya dakṣiṇāpratīcyor diśor antareṇa gacched ā nipatanāt // (15.1) Par.?
stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti / (16.1) Par.?
tenainaṃ hanyāt // (16.2) Par.?
athāpy udāharanti / (17.1) Par.?
skandhenādāya musalaṃ steno rājānam anviyāt / (17.2) Par.?
anena śādhi māṃ rājan kṣatradharmam anusmaran // (17.3) Par.?
śāsane vā visarge vā steno mucyeta kilbiṣāt / (18.1) Par.?
aśāsanāt tu tad rājā stenād āpnoti kilbiṣam iti // (18.2) Par.?
Drinking alcohol
surāṃ pītvoṣṇayā kāyaṃ dahet // (19.1) Par.?
amatyā pāne kṛcchrābdapādaṃ caret punarupanayanaṃ ca // (20.1) Par.?
vapanavrataniyamalopaś ca pūrvānuṣṭhitatvāt // (21.1) Par.?
athāpy udāharanti / (22.1) Par.?
amatyā vāruṇīṃ pītvā prāśya mūtrapurīṣayoḥ / (22.2) Par.?
brāhmaṇaḥ kṣatriyo vaiśyaḥ punaḥsaṃskāram arhati // (22.3) Par.?
surādhāne tu yo bhāṇḍe apaḥ paryuṣitāḥ pibet / (23.1) Par.?
śaṅkhapuṣpīvipakvena ṣaḍahaṃ kṣīreṇa vartayet // (23.2) Par.?
Penances for students
guruprayuktaś cen mriyeta gurus trīn kṛcchrāṃś caret // (24.1) Par.?
etad evāsaṃskṛte // (25.1) Par.?
brahmacāriṇaḥ śavakarmaṇā vratāvṛttir anyatra mātāpitror ācāryāc ca // (26.1) Par.?
sa ced vyādhīyīta kāmaṃ guror ucchiṣṭaṃ bhaiṣajyārthe sarvaṃ prāśnīyāt // (27.1) Par.?
yenecchet tena cikitset // (28.1) Par.?
sa yadā gadī syāt tad utthāyādityam upatiṣṭheta / (29.1) Par.?
haṃsaḥ śuciṣad iti / (29.2) Par.?
etayā // (29.3) Par.?
divā retaḥ siktvā trir apo hṛdayaṃgamāḥ pibed retasyābhiḥ // (30.1) Par.?
yo brahmacārī striyam upeyāt so 'vakīrṇī // (31.1) Par.?
sa gardabhaṃ paśum ālabheta // (32.1) Par.?
nairṛtaḥ paśuḥ puroḍāśaś ca rakṣodevato yamadevato vā // (33.1) Par.?
śiśnāt prāśitram apsv avadānaiś carantīti vijñāyate // (34.1) Par.?
api vāmāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti / (35.1) Par.?
kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā / (35.2) Par.?
kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti // (35.3) Par.?
hutvā prayatāñjaliḥ kavātiryaṅṅ agnim abhimantrayeta / (36.1) Par.?
saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ / (36.2) Par.?
saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karotu meti // (36.3) Par.?
athāsya jñātayaḥ pariṣady udapātraṃ ninayeyur asāv aham itthaṃbhūta iti / (37.1) Par.?
caritvāpaḥ payo ghṛtaṃ madhu lavaṇam ity ārabdhavantaṃ brāhmaṇā brūyuś caritaṃ tvayeti / (37.2) Par.?
om itītaraḥ pratyāha / (37.3) Par.?
caritanirveśaṃ savanīyaṃ kuryuḥ // (37.4) Par.?
Improper marriage
sagotrāṃ ced amatyopagacchen mātṛvad enāṃ bibhṛyāt // (38.1) Par.?
prajātā cet kṛcchrābdapādaṃ caritvā / (39.1) Par.?
yan ma ātmano mindābhūt / (39.2) Par.?
punar agniś cakṣur adād iti / (39.3) Par.?
etābhyāṃ juhuyāt // (39.4) Par.?
parivittaḥ parivettā yā cainaṃ parivindati / (40.1) Par.?
sarve te narakaṃ yānti dātṛyājakapañcamāḥ // (40.2) Par.?
parivittaḥ parivettā dātā yaś cāpi yājakaḥ / (41.1) Par.?
kṛcchradvādaśarātreṇa strī trirātreṇa śudhyatīti // (41.2) Par.?
Duration=0.18114590644836 secs.